संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धभेदाः

धर्मसिंधु - अथश्राद्धभेदाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रश्राद्धंचतुर्विधम् पार्वणश्राद्धमेकोद्दिष्टश्राद्धंनान्दीश्राद्धं सपिण्डीकरणश्राद्धंचेतिभेदात्

पित्रादित्रयोद्देशेनविहितंपिण्डत्रययुतंपार्वणम्‌ तच्चैकपार्वणकद्विपार्वणकत्रिपार्वणकमितित्रिविधम्

तत्रपित्रादेर्मृततिथौक्रियमाणंप्रतिसांवत्सरिकमेकपार्वणकम्‌ अमावास्यादिषण्णवतिश्राद्धनित्यश्राद्धानि

महालयान्वष्टक्यभिन्नानिद्विपार्वनकानि एतेषुसपत्‍नीकपित्रादित्रयसपत्‍नीकमातामहादित्रययोरेवोद्देशात्

अन्वष्टकाश्राद्धंत्रिपार्वणकं पित्रादित्रयमात्रादित्रयसपत्‍नीकमातामहादित्रयाणामुद्देशात्

महालयश्राद्धंतीर्थश्राद्धंचपार्वणैकोद्दिष्टरुपम्‍ पित्रदिपार्वणत्रयस्यपत्‍न्याद्येकोद्दिष्टगणस्याचोद्देशात्

केचिदेतद्वयंमातामहमातामह्योः पार्वणभेदेनपार्वणचतुष्टययुतंकुर्वन्ति केषांचित्सूत्रेदर्शोपित्रीपार्वणकश्चतुः

पार्वणकोवेतिहेमाद्रौ एकोद्देशेनक्रियमाणमेकपिण्डयुतमेकोद्दिष्टम् तदपित्रिविधम्

नवसंज्ञंनवमिश्रसंज्ञंपुराणसंज्ञंचेतिमृतस्यप्रथमदिनमारभ्यदशाहान्तविहितानिनवसंज्ञानि

एकादशाहाद्दीन्यूनाब्दान्तानिनवमिश्राणि एतानिविश्वदेवहीनानि ततःपराणि

कनिष्ठभ्रातृवार्षिकशस्त्रहतचतुर्दशीश्राद्धादीनिपुराणसंज्ञानि

केचित्सपिण्डयुत्तरंक्रियमाणानांपार्वणानामपिपुराणसंज्ञामाहुः

पुत्रजन्मविवाहादौक्रियमाणंवृद्धिश्राद्धंनान्दीश्राद्धम् इदंपूर्वार्धेविस्तरेनप्रपञ्चितम्

एतदेवगर्भाधानपुंसवनसीमन्तेषुआधानेसोमेचक्रियमाणंकर्माङगमिष्टिश्राद्धमितिचोच्यते

अत्रक्रतुदक्षौविश्वेदेवाः अन्यकर्मसुवृद्धिसंज्ञम् तत्रसत्यवसुविश्वेदेवाः इतिनामभेदोदेवभेदश्चान्यत्समानम्

एतच्चपार्वणत्रययुतत्वात्पार्वणभेदान्तर्गतमपिदर्शादितोबहुधर्मभेदात्पृथगुद्दिष्टम्

मृतस्यद्वादशाहादिकालेपिण्डार्ध्यसंयोजनादिरुपंसपिण्डीकरणम्‌ एतदपिपार्वणैकोद्दिष्टविकाररुपम्

अत्रविशेषोवक्ष्यते एवंचपार्वणमेकोद्दिष्टमिति द्विविधमेवश्राद्धम् एतत्पुनस्त्रिविधम् नित्यंनैमित्तिकंकाभ्यंचेति

नियतनिमित्तेविहितंनित्यम् यथादर्शादि प्रत्यहंविहितमपिश्राद्धंनित्यसंज्ञंपार्वणद्वययुतंविश्वदेवहीनमुक्तम्

अनियतनिमित्तेविहितंनैमित्तिकम्‌ यथासूर्यचन्द्रग्रहणादौ एतदपिषड्‌दैवतम्

फलकामनोपाधिकंकाम्यम् यथापञ्चम्यादितिथौकृत्तिकादिनक्षत्रेच ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP