संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथान्यान्यपिदेयानि

धर्मसिंधु - अथान्यान्यपिदेयानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथान्यान्यपिदेयानि धातुमयानिधूपदीपपात्राणि कमण्डलुंताम्रमयंकाष्ठजंवापिमृन्मयम् ।

नारिकेलमयंवापिश्राद्धेदद्यात्प्रयत्‍नतः १

छत्रोपानदासनशयनदर्पणचामरव्यजनपादुकाकेशप्रसाधनीपटवासादिसुगन्धचूर्णाङ्गारधानिकायष्टिकम्बलाञजनशलाकाश्चदेयाः

अलंकाराश्चदातव्यायथाशक्तिहिरण्मयाः । केयूरहारकटकमुद्रिकाकुण्डलादयः १ स्त्रीभ्योयोषिदलंकारादेयाःश्राद्धेषुयोषिताम् ।

मञ्जीरमेखलादामकर्णिकाकङ्कणादयः २ सौवर्णराजतंकांस्यंदद्याद्भोजनभाजनम् ।

कर्पूरादेश्चभाण्डानिताम्बूलायतनंतथा ३ स्वयमन्येनवाबन्दीकृतानांकेनाप्युपायेनमोचनेपितृणांब्रह्मपदम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP