संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथपाद्यम्

धर्मसिंधु - अथपाद्यम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपाद्यम् अङ्गणेश्राद्धदेशद्वारेवाचतुरस्त्रंद्विहस्तंप्रादेशमात्रंवोदकप्लवंदेवमण्डलं

कृत्वाततोदक्षिणेषडङ्गुलंत्यक्त्वादक्शहिणप्लवंचतुर्हस्तंवितस्तिमात्रंवापितृमण्डलं

वर्तुलंसव्यापसव्यप्रादक्षिण्याप्रादक्षिण्यादिदैवपैतृधर्मेणगोमूत्रगोमयाभ्यांकार्यम्

यथायथंदर्भयातिलगन्धपुष्पैरतदर्चनम् मण्डलसमीपेपीठेउपविष्टस्यैवप्राङ्मुकस्यविप्रस्यपादयोरुदङ्मुखः

प्रत्यङ्मुखोवाकर्तामुकसंज्ञकाविश्वेदेवाइदंवःपाद्यंस्वाहानमइतियवगन्धपुष्पयुत

जलमञ्जलिनाप्रक्षिप्यशंनोदेवीरितिशुद्धोदकेनपादावुपर्येवप्रक्षालयेत् नाधोभागेनापिसग्रन्थिकपवित्रहस्तेन

पितृमण्डलेउदङ्मुखस्योपविष्टस्यपादयोर्दक्षिणामुखस्तिलगन्धादिजलमञ्जलिनापितृतीर्थेन

पितरमुकनामरूपगोत्रेदंतेपाद्यंस्वधानम इतित्रयस्थानेएकविप्रत्वेपितृपितामहप्रपितामहाइदंवः

पाद्यमितिबहुवचनान्तेनप्रक्षिप्यशंनोदेवीरित्यादिपूर्ववत्

एवमग्रेपिपित्रादित्रयेब्राह्मणत्रयपक्षेइदंतेइत्येकविप्रपक्षेइदंवइतिवचनोहोज्ञेयः

एवंमातामहादिपार्वणेपिबोध्यम् अत्रपाद्यात्पूर्वपादार्घ्यःपाद्योत्तरंचगन्धपुष्पाक्षतेःपादादिमूर्धान्तमर्चनपूर्वकंदैवे

एषवःपादार्घ्य इतिदत्वापित्र्येपितिलैर्मूर्धाद्यर्चनपूर्वकंपादार्घ्यदानमुक्तंतत्कात्यायनादीनामेवाचारात्तेषामेव

बह्वृचानांतुनैषआचारः ततः पाद्यशेषंगन्धयवातिलादिसव्यापसव्याभ्यां

मण्डलयोस्त्यक्त्वास्वपादक्षालनंपवित्रत्यागंचकृत्वान्यपवित्रेधृत्वादेवमण्डलोत्तरेस्वयंविप्राश्चद्विराचम्यश्राद्धदेशेगच्छेयुः

पादक्षालनोदकाचमनोदकयोःसंसर्गोनकार्यः अपसव्येनामुकश्राद्धसिद्धिरस्त्वितिवदेत्तैःप्रत्युक्तः

निरङ्गुष्ठंविप्रदक्षिनहस्तंधृत्वासव्यापसव्याभ्यांभूर्भुवःस्वःसमआध्वमितिसदर्भेषुपीठेष्वविलम्बेनोपवेशयेत्

तत्रदैवे प्राङ्मुखोविप्रःपित्र्येतूदङ्मुखः असंभवेदक्षिणान्यदिङ्मुखः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP