संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथाआसनानि

धर्मसिंधु - अथाआसनानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


हैमंतराजतं ताम्रंवादुकूलंकम्बलंवादारुजंतृणमयंपर्णमयंवासनंप्रशस्तम्

दारुजेषुश्रीपर्णीजम्बूकदम्बाम्रबकुलशमीश्लेष्मातकशालवृक्षजन्यान्यासनानिशस्तानि

अयः शङ्कुमयंपीठंप्रदेयंनोपवेशने ।

अग्निदग्धान्यायसानिभग्नानिचविवर्जयेत् १ प्राक्संस्थादक्षिणासंस्थाभोक्तृपङ्क्तिस्तुपैतृके ।

तत्रदेवासनेप्रागग्रौद्वौदर्भोपित्र्येदक्षिनाग्रैकैकंदर्भस्थापयेत् घृतैस्तिलादितैलेर्वास्थापयेच्चप्रतिद्विजम् ।

दीपंसव्यापसव्याभ्यांदीपमेकंत्सव्यतः १ ब्राह्मणाश्चेतःप्रभृत्याश्राद्धसमाप्तेर्मौनिनःपवित्रहस्ताउच्छिष्टोच्छिष्ट्स्पर्शवर्जयन्तोवर्तेरन् ।

अत्रयथालक्षण अतिथिरागतश्चेत्सव्येनविप्रपक्तङौविष्णूद्देशेनपूजयेत् सव्येनापवित्रःपवित्रोवेतिमन्त्रंपठित्वावैष्णव्यैनमः

काश्यप्यैनमः क्षमायै० इतिभूमिनत्वा मेदिनिलोकमातात्वमित्यादिश्लोकैःस्तुत्वाच श्राद्ध भूमिंगयांध्यत्वाध्यात्वादेवंगदाधरम् ।

प्राचीनावीति तद्विष्णोः परमंपदं० तद्विप्रासो०

गायत्रीचजपित्वासव्येनप्राणायामतिथ्यादिसंकीर्तनान्तेऽपसव्येनामुकपितृणामुपक्रान्तममुकश्राद्धंकरिष्ये

इतिसंकल्प्यात्रादौमध्येन्तेचदेवताभ्यःपितृभ्यश्च० अमूर्तानांच० चतुर्भिश्च० यस्यस्मत्येतिचत्रिःपठेत् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP