संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अत्रविप्राणां

धर्मसिंधु - अत्रविप्राणां

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ग्राह्यत्वोक्त्यैवतद्भिन्नानांवर्ज्यत्वेसिद्धेपुनर्वर्ज्यपरिगणनंवर्ज्यभिन्नानांनिर्गुणानामपिग्राह्यत्वार्थम्

विद्याशीलादिगुणवत्तकुष्ठित्वकाणत्वादिशारीरदोषाणांनदूषकत्वम्

गयायांतुनिर्गुनाअपितेएवभोज्याः नविचार्यकुलशीलंविद्याचतपएवच ।

पूजितैस्तैस्तुष्टादेवाःसपितृगुह्यकाः १ इत्युक्तेः ब्राह्मणान्नपरीक्षेततीर्थेक्षेत्रनिवासिनः ।

यत्तु नब्राह्मणंपरीक्षेतदैवेकर्मणिधर्मवित् पित्र्यैकर्मणितुप्राप्तेपरीक्षेतप्रयत्नतः १

इतितदसंभवपरम् गायत्रीसारमात्रोपिवरंविप्रःसुयन्त्रितः ।

नायन्त्रितश्चतुर्वेदीसर्वाशीसर्वविक्रयी १ इति हेमाद्रौव्यासः श्राद्धेकाणादयोभोज्यामिश्रितावेदपारगैः ।

विप्रानिमन्त्रणात्पूर्वमेवपरीक्षणीयानतुनिमन्त्रणोत्तरम् इतिब्राह्मणविचारः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP