मराठी मुख्य सूची|विधी|शांती विधी|प्रकार १|
मूर्तीची प्राणप्रतिष्ठा

मूर्तीची प्राणप्रतिष्ठा

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.


विधी - १२

वास्तुप्रतिमेचे अग्न्युत्तारण

शिख्यादि देवतांचे जे वास्तुपीठ मांडावयाचे त्यावर सोन्याची किंवा चांदीची वास्तु पुरुषाची प्रतिमा मांडावयाची असते. ही प्रतिमा स्थापन करण्यापूर्वी या मूर्तीचे अग्न्युत्तारण करून घ्यावे. या करिता या प्रतिमेस एका पात्रात घेऊन खालील संकल्प म्हणून त्या प्रतिमेवर महिम्नाचे श्लोक म्हणत दुधाचा अभिषेक करावा.

संकल्प - देशकालौ स्मृत्वा अस्याः प्रतिमायाः अंगप्रत्यंग संधि समुत्पन्नवास्याऽग्निकुद्दालाऽग्निटंक अग्न्यातप निरासार्थं अग्न्युत्तारणं करिष्ये ।

हातावरून पाणी सोडावे.

महिम्नाचे पहिले ५ श्लोक

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्बह्यादीनामपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌ ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पंथानं तव च महिमा वाङ्‌मनयसयोरतद्‌व्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवतस्‌तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥

तवैश्वर्यं यत्तज्जगदुरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरणीं विहन्तुंव्याक्रोशीं विदधत इहैके जडधियः ॥४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।

अतर्कैश्वर्यै त्वय्यनवसरदुस्थो हथधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥

यानंतर मूर्तीची प्राणप्रतिष्ठा करावी. त्याचे मंत्र

मूर्तीची प्राणप्रतिष्ठा

संकल्प - अस्यां प्रतिमायां देवकला सान्निध्यार्थं प्राणप्रतिष्ठां करिष्ये । औं आं र्‍हीं क्रौं ।

अं यं रं लं वं शं षं सं हं क्षं अः । क्रौं र्‍हीं आं हंसः सोऽहम् । अस्या मूर्तौ प्राण इह प्राणाः ।

औं आं र्‍हीं क्रौं । अं यं रं लं वं शं षं सं हं क्षं अः । क्रौं र्‍हीं आं हंसः सोऽहम् । अस्यां मूर्तौ जीव इह स्थितः ।

औं आं र्‍हीं क्रौं । अं यं रं लं वं शं षं सं हं क्षं अः । क्रौं र्‍हीं आं हंसः सोऽहम् ।

अस्यां मूर्तौ सर्वेंद्रियाणि वाङमनस् त्वक् चक्षु श्रोत्र जिव्हा पाणि पाद पायुपस्थानि इह एवागत्य सुखं चिरं तिष्ठंतु स्वाहा ।

गर्भाधानादि पंच दश संस्कारा सिद्ध्यर्थं पंचदश र्‍हीं वृत्तीं करिष्ये ।

यानंतर १५ वेळा औं म्हणावे. यानंतर दूर्वेने मूर्तीच्या डोळ्यांना तूप लावावे.

रक्तांभोधिस्तपोतोल्लसदरुन सरोजाधिरूढा कराब्जैः । पाशं कोदंडभिक्षुद्भवमथ गुणमप्यंकुशं पंचबाणान् ।

बिभ्राणासृक्कपालं त्रिनयनलसितापीनवृक्षोरुहाढ्या । देवीं बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ।

वेळे अभावे किंवा अन्य कोणत्याही कारणास्तव वरील मंत्रांनी प्राणप्रतिष्ठा करणे शक्य नसेल तर फक्त खालील मंत्र म्हणून प्राणप्रतिष्ठा करता येईल.

अस्यै प्राणाः प्रतिष्ठंतु अस्यै प्राणाः क्षरंतु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन् ।

प्राणशक्त्यै नमः । सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि । हरिद्रां कुंकुमम् सौभाग्य द्रव्यं समर्पयामि । नमस्करोमि ।

यानंतर ही प्रतिमा वास्तुपीठावर ब्रह्माच्या सुपारीच्या उत्तरेस ठेवावी.

शिख्यादि वास्तुपीठाच्या ईशान्येस कलश स्थापन

वास्तुपीठाच्या ईशान्येस विधिवत् कलश स्थापन करावा.

सर्वेषामाश्रया० या साम्यायकः० कलशस्य०

कलशात पंचगव्य, पंचामृत, सप्तमृंदा, सप्तधान्य. पंचत्वक्

(पाच झाडांच्या साली),

पंचपल्लव, सर्वोषधी

इत्यादी घालून कलशाची स्थापना करावी. त्याचे मंत्र -

गजाश्वरथ्यावल्मीक संगमाद्‌ध्रगोकुलात् । चत्वरान्मृदमानीय कुंभेऽस्मिन्प्रक्षिपाम्यहम् ॥

इति पंचामृत गोमूत्र गोमयं क्षीरं दधि सर्पिर्यथाक्रमम् । एतानि पंचगव्यानि कुंभेऽस्मिन्प्रक्षिपाम्यहम् ॥ इति पंचगव्यं ।

कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचंदने । वच चंपकमुस्तौ च सवौषध्यो दश स्मृताः ॥ इति सर्वोषधीः ।

यवगोधूमधान्यानि तिलाः कंगुस्तथैव च । शामाकं चीनकं चैव सप्तधान्यं क्षिपाम्यहम् ॥ इति सप्तधान्यानि ।

मलयाचल० त्वं दूर्वें० अश्वत्थोदुंबरः० फलेन फलितं० कनकं० हिरण्यगर्भ० सितं सूक्ष्मं० पूर्णपात्रं० पाशहस्तं च वरुणं यादसंपतिमीश्वरं ।

आवाहयामि यज्ञेस्मिन् पूजनार्थं नमामि तं । कलशे वरुणाय नमः । आवाहनार्थे अक्षतां समर्पयामि । श्री वरुणाय नमः ।

विलेपनार्थे चंदनं समर्पयामि । श्री वरुणाय नमः । हरिद्रां कुंकुमम् सौभाग्य द्रव्यं समर्पयामि । श्री वरुणाय नमः ।

सकल पूजार्थे अक्षता समर्पयामि । श्री वरुणाय नमः । पुष्पं समर्पयामि । श्री वरुणाय नमः । तुलसीपत्रं बिल्वपत्रं च समर्पयामि ।

श्री वरुणाय नमः । नमस्करोमि ।

अशा रीतीने वरुण पूजा करावी. त्यानंतर वरुणाची प्रार्थना करावी.

यथा मेरुगिरेः शृंगे देवानामालयः सदा । तथा ब्रह्मादि देवानां गृहे मम स्थिरो भव । देवदानव संवादे मथ्यमाने महोदधौ ।

उत्पन्नौऽसि तदा कुंभ विधृतो विष्णुना स्वयम् ।

या नंतर शिख्यादि देवतांचे आवाहन करावे.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP