मराठी मुख्य सूची|विधी|शांती विधी|प्रकार १|
यजमान संकल्प

यजमान संकल्प

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.


विधी - १८

यजमान संकल्प

यजमानाकडून खालील संकल्प सोडून घ्यावा.

अस्मिन्‌ कर्मणि इमानि उपकल्पितानि हवनीय द्रव्याणि या या यक्ष्यमाण देवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न मम यथा दैवतमस्तु ।

हवनारंभ

यानंतर अन्वाधाप्रमाणे हवन सुरू करावे. प्रत्येक मंत्रानंतर नमः । म्हणावे.

हविर्द्रव्ये - समीधा, तांदूळ व तूप

आदित्यादि नवग्रह

१. जपाकुसुम संकाशं काश्यपेयं महद्दुतिं । तमोरों सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम् ।

२. दधिशंख तुषाराभं क्षीरोदार्णव संभव । नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।

३. धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् । कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् ।

४. प्रियंगु कलिका श्यामं रूपेणा प्रतिमं बुधं । सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहम् ।

५. देवानांच ऋषिणांच गुरुं कांचन संन्निभं । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ।

६. हिमकुंद मृणालाभं दैत्यानां परमं गुरुं । सर्व शास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ।

७. नीलांजन समाभासं रविपुत्रं यमाग्रजम् । छायामार्तंड संभूतं तं नमामि शनैश्चरम् ।

८. अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् । सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम् ।

९. पलाशपुष्प संकाशं तारकाग्रह मस्तकं । रौद्रं रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ।

नवग्रहांच्या उजव्या अंगास असलेल्या अधिदेवता.

१. रुद्रोदेवो वृषारूढश्चतुर्बाहु स्त्रिलोचनः । त्रिशूल खट्‌वा वरदा भयपाणिर्नमामि ते ।

२. सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ।

३. रक्तांबर बर्हिवाहं चतुर्बाहुं षडानन । कुक्कुट ध्वज घंटा शक्त्युपेतं प्रणमाम्यहम् ।

४. कौमोदकी पद्मशंख चक्रोपेतं चतुर्भुजं । नमामि पुरुषं देवं पन्नगाशन वाहनम् ।

५.रक्तवर्णश्चतुर्बाहुं हंसारूढश्चतुर्मुखः । पद्माक्ष सूत्र वरदा भय पाणीर्नमामि तं ।

६. इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।

७. दंडहस्तं यमं देवं महामहिष वाहनम् । वैवस्वतं पितृपतिं नौमि नित्यं महाबलम् ।

८. कराल वदनं भीमं पाश दंडधरं सदा । सर्पवृश्चिक रोमाणं तं कालं प्रणमाम्यहम् ।

९. उदीच्य वेषः सौम्यश्च लेखनी पत्र संयुतः । चित्रगुप्तो लिपिकरस्तस्मै नित्यं नमो नमः ।

नवग्रहांच्या डाव्या अंगास असलेल्या प्रत्यधिदेवता

१. आग्न्येः पुरुषोरक्तः सर्व देव मयोव्ययः । धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः ।

२. स्त्रीरूपाः पाश कलश हस्ता मकर वाहनाः । श्वेता मौक्तिक भूषाढ्या अद्‌भ्यस्ताभ्यो नमो नमः ।

३. सवेषामाश्रया भूमिर्वराहे समुद्धृता । अनंत सस्य दात्री या तां नमामि वसुंधराम् ।

४. कौमोदकी गदापद्म शंखोपेतं चतुर्भुजं । नमामि विष्णुं देवेशं कृष्णं गरुडवाहनं ।

५. चतुर्दंत गजारूढं वज्रांकुश धरं सुरं । शचीपति नौमि नित्यं नानाभरणं भूषितं ।

६. शक्रप्रिया या संतान मंजरी वरदायुधा । इंद्राणी द्विभुजा देवी तस्मै नित्यं नमो नमः ।

७. स्रुवाक्षमाला करक पुस्तकाढ्यं चतुर्भुजम् । प्रजापतिं हंसयान मेकवक्त्रं नमामि तं ।

८. अनंतो वासुकिश्चैव कालियो मणिभद्रकः । शंखश्च शंखपालश्च कर्कोटक धनंजयौ । धृतराष्ट्रश्च ये सर्पास्तेभ्यो नित्यं नमो नमः ।

९. यज्ञाध्यक्षश्चतुर्मूर्तिर्वेदावासः पितामहः । पद्मयोनिश्चतुर्वक्त्रस्तस्मै नित्यं नमो नमः ।

क्रतु साद्गुण्य देवता

१. अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः । सर्व विघ्न हरस्तस्मै गणाधिपतये नमः ।

२. तामग्नि वर्णां तपसाज्वल्म्तीं सर्व कामदां । भक्तानां वरदां नित्यं दुर्गादेवीं नमाम्यहं ।

३. वरदान ध्वजधरो धावध्दरिण पृष्ठगः । धुम्रवर्णश्चयो वायुस्तस्मै नित्यं नमो नमः ।

४. चंद्रार्कौपेतमाकाशं षंधंनीलोत्पलप्रभं । नीलांबर दरं चैव तस्मै नित्यं नमो नमः ।

५. सर्वैद्यावश्विनौदेवौ द्विभुजौ शुक्लवर्णकौ । सुधाकलश संयुक्तौ वंदे करक धारिणौ ।

६. शूलव्याल कपाल दुंदुभिधनुर्घंटासि चर्मायुधो । दिग्वासा असितः सुदंष्ट्रभृकुटी वक्राननः कोपनः ।

सर्पव्रात युतांग ऊर्ध्व चिकुरस्त्रक्षोऽहि कौपिनको । यः स्यात्‌ क्षेत्रपतिः सनोस्तु सुखदस्तस्मै नमः सर्वदा ।

७. वास्तोष्पते नमस्तुभ्यं भूशैय्या भिरत प्रभो । प्रसीद पाहि मां देव सर्वारिष्टं विनाशय ।

क्रतु संरक्षक देवता

१. इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।

२. आग्नेयः पुरुषोरक्तः सर्व देव मयोऽव्ययः । धूम्रकेतू रजोऽध्यक्शस्तस्मै नित्यं नमो नमः ।

३. दंडहस्तं यमं देवं महामहिष वाहनम् । वैवस्वतं पितृपतिं नौमि नित्यं महालबम् ।

४. निऋतिं खङ्गहस्तं च सर्व लोकैक पावनम् । नरवाहनमत्युग्रं वंदेऽहं कालिकाप्रियं ।

५. वरुणं पाशहस्तंच यादसांपतिमीश्वरं । अपांपति महं वंदे देवं मकर वाहनम् ।

६. अनाकारो महौजाश्च यश्चादृष्ट गतिर्दिवि । जगत्पूज्यो जगत्प्राणस्तं वायुं प्रणमाम्यहम् ।

७. सर्व नक्षत्र मध्ये तु सोमो राजा व्यवस्थितः । तस्मै नक्षत्रपतये देवाय सततं नमः ।

८. सर्वाधिपो महादेव ईशानश्चंद्र शेखरः । शूलपाणिर्विरूपाक्षस्तस्मै नित्यं नमो नमः ।

यानंतर शिख्यादि देवतांचे हवन नाम मंत्रांनी करावे.

हविर्द्रव्ये - समीधा, तीळ, दुग्धायुक्त तंडुल व तूप.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP