मराठी मुख्य सूची|विधी|शांती विधी|प्रकार १|
क्रतु देवता

क्रतु देवता

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.


विधी - १६

क्रतु साद्गुण्य देवता

(सूर्याजवळ दक्षिणेकडून उत्तरेकडे)

१. अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः । सर्व विघ्न हरस्तस्मै गणाधिपतये नमः । गणपतये नमः । गणपतिं आवाहयामि ।

२. तामग्नि वर्णां तपसाज्वल्म्तीं सर्व कामदां । भक्तानां वरदां नित्यं दुर्गादेवीं नमाम्यहं । दुर्गायै नमः । दुर्गां आवाहयामि ।

३. वरदान ध्वजधरो धावध्दरिण पृष्ठगः । धुम्रवर्णश्चयो वायुस्तस्मै नित्यं नमो नमः । वायवे नमः । वायुं आवाहयामि ।

४. चंद्रार्कौपेतमाकाशं षंधंनीलोत्पलप्रभं । नीलांबर दरं चैव तस्मै नित्यं नमो नमः । आकाशाय नमः । आकाशं आवाहयामि ।

५. सर्वैद्यावश्विनौदेवौ द्विभुजौ शुक्लवर्णकौ । सुधाकलश संयुक्तौ वंदे करक धारिणौ । अश्विभ्यां नमः । अश्विनौ आवाहयामि ।

६. शूलव्याल कपाल दुंदुभिधनुर्घंटासि चर्मायुधो । दिग्वासा असितः सुदंष्ट्रभृकुटी वक्राननः कोपनः । सर्पव्रात युतांग ऊर्ध्व चिकुरस्त्रक्षोऽहि कौपिनको ।

यः स्यात्‌क्षेत्रपतिः सनोस्तु सुखदस्तस्मै नमः सर्वदा । क्षेत्रपालाय नमः । क्षेत्रपालं आवाहयामि ।

७. वास्तोष्पते नमस्तुभ्यं भूशैय्या भिरत प्रभो । प्रसीद पाहि मां देव सर्वारिष्टं विनाशय । वास्तोष्पतये नमः । वास्तोष्पतिं आवाहयामि ।

 

क्रतु संरक्षक देवता

१. इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः । इंद्राय नमः । इंद्रं आवाहयामि ।

२. आग्नेयः पुरुषोरक्तः सर्व देव मयोऽव्ययः । धूम्रकेतू रजोऽध्यक्शस्तस्मै नित्यं नमो नमः । अग्नये नमः । अग्निं आवाहयामि ।

३. दंडहस्तं यमं देवं महामहिष वाहनम् । वैवस्वतं पितृपतिं नौमि नित्यं महालबम् । यमाय नमः । यमं आवाहयामि ।

४. निऋतिं खङ्गहस्तं च सर्व लोकैक पावनम् । नरवाहनमत्युग्रं वंदेऽहं कालिकाप्रियं । निऋतये नमः । निऋतिं आवाहयामि ।

५. वरुणं पाशहस्तंच यादसांपतिमीश्वरं । अपांपति महं वंदे देवं मकर वाहनम् । वरुणाय नमः । वरुणं आवाहयामि ।

६. अनाकारो महौजाश्च यश्चादृष्ट गतिर्दिवि । जगत्पूज्यो जगत्प्राणस्तं वायुं प्रणमाम्यहम् । वायवे नमः । वायुं आवाहयामि ।

७. सर्व नक्षत्र मध्ये तु सोमो राजा व्यवस्थितः । तस्मै नक्षत्रपतये देवाय सततं नमः । सोमाय नमः । सोमं आवाहयामि ।

८. सर्वाधिपो महादेव ईशानश्चंद्र शेखरः । शूलपाणिर्विरूपाक्षस्तस्मै नित्यं नमो नमः । ईशानाय नमः । ईशानं आवाहयामि ।

यानंतर

आदित्यादि नवग्रह देवतोभ्यो नमः ।

असे म्हणून नवग्रहांची षोडशोपचारे पूजा करावी. पूजा झाल्यावर यजमान पती पत्‍नीच्या हस्ते पंचोपचार पूजा करावी.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP