मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री गोपाल सहस्त्रनामस्तोत्रम्

श्री गोपाल सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री गोपाल सहस्त्रनामस्तोत्रम्

कैलासशिखरे रम्ये गौरी पृच्छति शंकरम् ।

ब्रह्माण्डखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥

त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।

नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥

आश्चर्यमिदमत्यन्तं जायते मम शंकर ।

तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर ॥३॥

श्रीमहादेव उवाच

धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।

रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥

स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥

दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।

इदं रहस्यं परमं पुरुषार्थप्रदायम् ॥६॥

धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् ।

ददाति स्मरणादेव महामोक्षप्रदायकम् ॥७॥

तत्तेऽहं सम्प्रवक्ष्यामि श्रृणुष्वावहिता प्रिये ।

योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥

संसारसागरोत्तारकारणाय सदा नृणाम् ।

श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥

ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।

निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥

निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।

वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥११॥

मुरलीवादनाधारी राधायै प्रीतिमावहन् ।

अंशांशेभ्यः समुन्मील्य पुर्णरूपकलायुतः ॥१२॥

श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः ।

धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥

द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।

ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥

जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका ।

तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥१५॥

संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।

एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥१६॥

गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् ।

जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥१७॥

स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।

एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्‍वरि ॥१८॥

तस्माज्ज्योतिरभूद्‍द्वेधा राधामाधवरूपकम् ।

तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥१९॥

दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।

ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥

निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि ।

श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥

ततो नारदतः सर्वं विरला वैष्णवास्तथा ।

कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥

शठाय कृपणायाथ दाम्भिकाय सुरेश्‍वरि ।

ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥

अस्य श्रीगोपालसहस्त्रनामस्तोत्रमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप्

छंन्दः, श्रीगोपालो देवता, कामो बीजम् माया शक्तिः चन्द्रः कीलकम्,

श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्तये श्रीगोपालसहस्त्रनामजपे विनियोगः

अथवा ॐ ऐं क्लीं बीजम् श्रीं ह्रीं शक्तीः, श्रीवृन्दावननिवासः कीलकम्,

श्रीराधाप्रियं परं ब्रह्मोति मन्त्रः, धर्मादिचतुर्विधपुरुषार्थसिद्धर्थे जपे विनियोगः ।

करन्यासः

ॐ क्लां अङ्गुष्ठाभ्यां नमः, ॐ क्लीं तर्जनीभ्यां नमः, ॐ क्लूं मध्यमाभ्यां नमः,

ॐ क्लैं अनामिकाभ्यां नमः, ॐ क्लौं कनिष्ठिकाभ्यां नमः, ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः

ॐ क्लां ह्रदयाय नमः, ॐ क्लीं शिरसे स्वाहा, ॐ क्लूं शिखायै वषट्, ॐ क्लैं कवचाय हुम,

ॐ क्लौं नेत्रत्रयाय वौषट्, ॐ क्लः अस्त्राय फट् ।

ध्यानम्

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रे वरमौक्तिकं करतले वेणुः करे कंकणम् ।

सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥

फूल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घवृतं

गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥

स्तोत्रम्

ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।

श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥

धरणीपालको धन्यः पुण्डरीकः सनातनः ।

गोपतिर्भूपतिः शास्ता प्रहर्ता विश्‍वतोमुखः ॥२॥

आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।

जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥३॥

मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।

नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥

गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः ।

कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥

दुर्वासाः कपिलो भौमः सिन्धुसागरसङगमः ।

गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥६॥

गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।

नन्दादिगोकुलत्राता दाता दारिद्रयभञ्जनः ॥७॥

सर्वमङ्गलदाता च सर्वकामप्रदायकः ।

आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥

गजगामी गजोद्धारी कामी कामकलानिधिः ।

कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥

मालाकारः कृपाकारः कोकिलास्वरभूषणः ।

रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥

सहस्त्राक्षपुरीभेत्ता महामारीविनाशनः ।

शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥

कुमारीवरदायी च वरेण्यो मीनकेतनः ।

नरो नारायणो धीरो राधापतिरुदारधीः ॥१२॥

श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।

वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥१३॥

रेवतीरमणो रामश्चञ्चलश्चारुलोचनः ।

रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥

शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।

राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥

राधारतिसुखोपेतो राधामोहनतप्तरः ।

राधावशीकरो राधाहृदयाम्भोजषट्‍पदः ॥१६॥

राधालिङ्गनसम्मोहो राधानर्तनकौतुकः ।

राधासञ्जातसम्प्रीती राधाकामफलप्रदः ॥१७॥

वृन्दापतिः कोशनिधिः कोकशोकविनाशकः ।

चन्द्रपतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥

रामो दाशरथी रामो भृगुवंशसमुद्भवः ।

आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥१९॥

वृषभानुर्भवो भावः काश्यपिः करुणानिधिः ।

कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥

राधामुखाब्जमार्तण्डो भास्करो रविजो विधुः ।

विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥२१॥

रोहिणीहृदयानन्दी वसुदेवात्मजो बली ।

नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥

नागो नवाम्भो विरुदो वीरहा वरदो बली ।

गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥२३॥

पर्शुरामवचोग्राही वरग्राही श्रृगालहा ।

दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥

वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।

द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥

यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।

विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः ।

वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥

यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः ।

उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥

भक्तानुकारी भगवान् केशवोऽचलधारकः ।

केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥

अघासुरविनाशी च पूतनामोक्षदायकः ।

कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥३०॥

अश्‍वमेधो वाजपेयो गोमेधो नरमेधवान् ।

कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥

रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।

ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥

कमला कमलाक्षश्च कमलामुखलोलुपः ।

कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥

सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः ।

तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥

विश्‍वामित्रप्रियो दान्तो रामो राजीवलोचनः ।

लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥

सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।

खरदूषणसंहारी साकेतपुरवासनः ॥३६॥

चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः ।

माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥

मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः ।

वंशीवटविहारी च गोवर्धनवनाश्रयः ॥३८॥

तथा तालवनोद्देशी भाण्डीरवनशंखहा ।

तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥

राधाप्राणसमो राधावदनाब्जमधुव्रतः ।

गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः ॥४०॥

क्रीडाकमलसंदोहो गोपिकाप्रीतिरञ्जनः ।

रञ्चको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥

कामः कामारिभक्तोऽयं पुराणपुरुषः कविः ।

नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥

अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।

ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥

पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।

गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥४४॥

गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः ।

यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥४५॥

भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी ।

यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥

शङ्खचूडवधोद्दामो गोपीरक्षणपत्परः ।

पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥

फाल्गुनः फाल्गुनसखो विराधवधकारकः ।

रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥४८॥

कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।

अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥

सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः ।

प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥

महाधनो महावीरो वनमालाविभूषणः ।

तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥५१॥

शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः ।

रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥५२॥

दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।

गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥

प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ।

गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥

कावेरी नर्मदा तापी गण्डकी सरयूस्तथा ।

राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥

सुधामयोऽमृतमयो योगिनीवल्लभः शिवः ।

बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥

वंशी वंशधरो लोको विलोको मोहनाशनः ।

रवरावो रवो रावो बालो बालबलाहकः ॥५७॥

शिवो रुद्रो नलो नीलो लाङ्गली लाङगलाश्रयः ।

पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥

मोहिनीमोहनो मायी महामायो महामखी ।

वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥

कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।

कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥

हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।

खड्‍गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥

द्वादशारण्यसम्भोगी शेषनागफणालयः ।

कामःश्यामःसुखःश्रीदःश्रीपतिःश्रीनिधिःकृतिः ॥६२॥

हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।

गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥

आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।

साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥

रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।

वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥

स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः ।

गोवर्द्धनो वर्द्धनीयो वर्द्धनी वर्द्धनप्रिय ॥६६॥

वर्द्धन्यो वद्धनो वर्द्धी वार्द्धिन्यः सुमुखप्रियः ।

वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥६७॥

गोपालरमणीभर्ता साम्बकुष्ठविनाशनः ।

रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥

श्रीकर्ता विश्वभर्ता च नरो नारायणो बली ।

गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥

व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।

स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् ॥७०॥

शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा ।

ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥

कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।

कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः ॥७२॥

नन्दो नन्दी महानन्दी मादी मादनकः किली ।

मिली हिली गिली गोली गोलो गोलालयो गुली ॥७३॥

गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।

म्लेच्छहा कालहर्ता च यशोदायश एव च ॥७४॥

अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः ।

हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥७५॥

जानकीवल्लभो रामो विरामो विघ्ननाशनः ।

सहस्त्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।

गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥७७॥

सदारामः कृपारामो महारामो धनुर्धरः ।

पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥७८॥

कम्बलाश्वतरो रामो रामायणप्रवर्तकः ।

द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥

पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान् ।

विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥

मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः ।

यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥

वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः ।

ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥

अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभु ।

मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥

बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः ।

अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥

चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।

श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥

श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।

वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥

नारायणः परंधाम देवदेवो महेश्वरः ।

चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥

भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।

अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरञ्जनः ॥८८॥

निराधारो निराकारो निराभासो निराश्रयः ।

पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥

क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।

विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥

देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।

शिवः संकर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।

निर्वाणनायको नित्यो नीलजीमूतसंनिभः ॥९२॥

कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।

हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥

नन्दगोपकुमारार्यो नवनीताशनः प्रभुः ।

पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥९४॥

अनिरुद्धश्चक्ररथः शार्ङगपाणिश्चतुर्भुजः ।

गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥

वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः ।

तृणावर्तान्तको भीमो साहसो बहुविक्रमः ॥९६॥

शकटासुरसंहारी बकासुरविनाशनः ।

धेनुकासुरसंघातः पूतनारिर्नृकेसरी ॥९७॥

पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः ।

अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥९८॥

धन्यो मान्यो भवो भावो धीरः शान्तो जगद्‍गुरुः ।

अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥

क्षीराब्धिशयनो धाता लक्ष्मीवाँल्लक्ष्मणाग्रजः ।

धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥

लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।

कोटीमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥

मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः ।

फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥

इन्दीवरदलश्यामो बर्हिबर्हावतंसकः ।

मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥

सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।

कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥

पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।

कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥१०५॥

किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।

मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥

मञ्जीररञ्जितपद सर्वाभरणभूषितः ।

विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥

गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।

समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥

यमुनातीरसञ्चारी राधामन्मथवैभवः ।

गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥

श्रृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् ।

सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥

नरकासुरहारी च मुरारिर्वैरिमर्दनः ।

आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥

जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः ।

पुण्यश्‍लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥

रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।

मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥

सुधाकरकुले जातोऽनन्तप्रबलविक्रमः ।

सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः ॥११४॥

भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।

सहस्त्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥

वेदान्तवेद्यः संवेद्यो वैद्यब्रह्माण्डनायकः ।

गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥११६॥

मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः।

सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥

षङ्‍गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः ।

महानुभावः कैवल्यदायको लोकनायकः ॥११८॥

आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।

असमानः समस्तात्मा शरणागतवत्सलः ॥११९॥

उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।

गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥१२०॥

विष्वक्सेनः सत्यसन्धः सत्यवान् सत्यविक्रमः ।

सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥

आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः ।

कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥

भक्तिवश्‍यो गुणातीतः सर्वैश्वर्यप्रदायकः ।

दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥

भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।

कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥१२४॥

नारसिंहो महावीरः स्तम्भजातो महाबलः ।

प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥

उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।

गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥१२६॥

शेषपर्यङ्कशयनो वैनतेयरथो जयी ।

अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥१२७॥

योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।

योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥

नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।

सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥

देहेन्द्रियमनःप्राणसाक्षी चेतः प्रसादकः ।

सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥

तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः ।

ब्रहाण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥

श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ॥१३२॥

समस्तभुवनाधारः समस्तप्राणरक्षकः ।

समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥१३३॥

नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः ।

व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥१३४॥

पूर्णानन्दघनीभूतो गोपवेषधरो हरिः ।

कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥
गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः ।

वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥

बालक्रीडासमासक्तो नवनीतस्य तस्करः ।

गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥

परंज्योतिः पराकाशः परावासः परिस्फुटः ।

अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥

सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।

विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥

भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।

भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥

भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।

भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥

अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥१४२॥

॥ फलश्रुतिः ॥

इति श्रीराधिकानाथसहस्त्रं नामकीर्तनम् ।

स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् ॥१॥

वैष्णवानां प्रियकरं महारोगनिवारणम् ।

ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥

परद्रव्यापहरणं परद्वेषसमन्वितम् ।

मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥३॥

सहस्त्रनामपठनात् सर्वं नश्‍यति तत्क्षणात् ।

महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥४॥

कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।

पीताम्बरधरो धीमान् सुगन्धिपुष्पचन्दनैः ॥५॥

पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।

राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥

शतमष्टोत्तरं देवि पठेन्नामसहस्त्रकम् ।

तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥

रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।

ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥

यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।

कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥

नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।

मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥१०॥

गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन ।

शठाय पापिने चैव लम्पटाय विशेषतः ॥११॥

न दातव्यं न दातव्यं न दातव्यं कदाचन ।

देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥

गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।

अश्वमेधसहस्त्रस्य फलं पाठे भवेद् ध्रुवम् ॥१३॥

एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।

आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥१४॥

तत आरम्भकर्ताऽस्मात् सर्वं प्राप्नोति मानवः ।

शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः ॥१५॥

श्रीवृन्दावनचन्द्रस्य प्रसादात् सर्वमाप्नुयात् ।

यद्‍गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।

सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥

श्रीगोपालो महादेवि वसेत् तस्य गृहे सदा ।

गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम् ॥१८॥

॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP