मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः)

श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः)


हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.
 


अगस्त्य उवाच-
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥१॥
पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥२॥
वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।
श्रीमत् पञ्चदशाक्षर्या महिमा वर्णितस्तथा ॥३॥
षोढान्यासादयो न्यासा न्यासखण्डेसमीरिताः ॥४॥
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तिताः ॥५॥
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।
होमखण्डे त्वया प्रोक्ता होमद्रव्यविधिक्रमः ॥६॥
चक्रराजस्य विद्यायाः श्रीदेव्यादेशिकात्मनोः ।
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥७॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।
न तु श्रीललितदेव्याः प्रोक्तं नामसहस्रकम् ॥८॥
तत्र मे संशयो जातो हयग्रीव दयनिधे ।
किं वा त्वया विस्मृतं तत् ज्ञात्वा वा समुपेक्षितम् ॥९॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकं ।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥१०॥
सूत उवाच-
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभव् ॥११॥
श्री हयग्रीव उवाच
लोपामुद्रापतेऽगस्त्य! सावधानमनाः शृणु ।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥१२॥
रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा ।
पुनश्च पृच्छते भक्त्या तस्मात् तत्ते वदाम्यहम् ।
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ॥१३॥
भवता न प्रदेयं स्यादभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥१४॥
श्रीमातृभक्तियुक्तायश्रीविद्याराजवेदिने ।
उपासकाय शुद्धाय देयं नामसहस्रकम् ॥१५॥
यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै ॥१६॥
तन्त्रेषु ललितादेव्याः तेषु मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥१७॥
पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।
श्रीविद्योपासकानां च यथा देवो वरः शिवः ॥१८॥
तथा नामसहस्रेषु वरमेतत् प्रकीर्तितम् ॥१९ ॥
यथाऽस्य पठनाद्देवी प्रीयते ललितांबिका ।
अन्यनामसहस्रस्य पठनान्न प्रीयते तथा ।
श्रमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥२०॥
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललितांबिकां ।
पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः ॥२१॥
सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥२२॥
जपान्ते कीर्तयेन्नित्यं इदं नामसहस्रकं ।
जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम् ॥२३॥
सांगार्चेन सांगजपे यत्फलं तदवाप्नुयात् ।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥२४॥
इदं नामसहस्त्रं तु कीर्तयेन्नित्यकर्मवत् ।
चक्ररजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥२५॥
भक्तस्य कृत्यमेतावत् अन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥२६॥
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥२७॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् ।
वाग्देवता वशिन्याद्या शृणुध्वं वचनं मम ॥२८॥
भवत्योमत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥२९॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥३०॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैस्तुताया मे सद्यः प्रीतिः परा भवेत् ॥३१॥
श्री हयग्रीव उवाच
इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललितांबया ।
रहस्यैर्नामभिर्दिव्यैः चक्रुः स्तोत्रमनुत्तमम् ॥३२॥
रहस्यनामसाहस्रं इति तद्विश्रुतं परं ।
ततः कदाचित्सदसि स्थिता सिंहासनेऽम्बिका ॥३३॥
स्वसेवावसरं प्रादात् सर्वेषां कुम्भसंभव ।
सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥३४॥
लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥३५॥
मन्त्रिणीदण्डिनीमुख्याः सेवार्थं या समागताः ।
शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥३६॥
दिव्यौघा दानवौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ॥३७॥
तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥३८॥
उत्थाय वशिनीमुख्याः बद्धाञ्जलिपुटास्तदा ।
अस्तुवन् नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥३९॥
श्रुत्वा स्तवं प्रसन्नाऽभूत् ललिता परमेश्वरी ।
सर्वे ते विस्मयं जग्मुः ये तत्र सदसि स्थिताः ॥४०॥
ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥४१॥
अङ्कितं नामभिर्दिव्यैः मम प्रीतिविधायकैः ॥४२॥
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवर्धये ।
प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ॥४३ ॥
इदं नामसहस्रं मे यो भक्तः पठते सकृत् ।
स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ॥४४॥
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीं ।
पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ॥४५॥
मामर्चयतु वा मा वा विद्यां जपतु वा न वा ।
कीर्तयेन्नामसाहस्रं इदं मत्प्रीतये सदा ॥४६॥
मत्प्रीत्या सकलान् कामान् लभते नात्र संशयः ।
तस्मान्नामसहस्रं मे कीर्तयध्वं सदाऽऽदरात् ॥४७ ॥
श्री हयग्रीव उवाच
इति श्री ललितेशानी शास्ति देवान् सहानुगान् ॥४८॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥४९॥
पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥५०॥
आवश्यकत्वे हेतुस्तेमया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥५१॥
॥इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितासहस्रनामपुर्वभागो नाम प्रथमोऽध्याय: ॥


N/A

References : N/A
Last Updated : February 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP