मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
ओं शिवाऽथोमा रमा शक्तिरनन...

श्री दुर्गासहस्रनामस्तोत्रम् - ओं शिवाऽथोमा रमा शक्तिरनन...

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.


ओं शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।
शान्ता महेश्वरी नित्या शाश्वता परमा क्षमा ॥१॥
अचिन्त्या केवलाऽनन्ता शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥२॥
एकानेकविभागस्था मायातीता सुनिर्मला ।
महामहेश्वरी सत्या महादेवी निरंजना ॥३॥
काष्ठा सर्वान्तरस्थाऽपिचिच्छक्तिश्चात्रिलालिता ।
सर्वा सर्वात्मिका विश्वा ज्योतिरूपाऽक्षराऽमृता ॥४॥
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ॥५॥
अनादिनिधनाऽमोघा कारणात्मा कलाकुला ।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥६॥
प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥७॥
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥८॥
अङ्गदादिधरा चैव तथा मुकुटधारिणी ।
सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते ॥९॥
चित्प्रकाशस्वरूपा च महायोगीश्वरेश्वरी ।
महामाया सुदुष्पारा मूलप्रकृतिरीशिका ॥१०॥
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥११॥
प्राणशक्तिश्च सेव्याच योगिनी परमाकला ।
महाविभूतिर्दुर्दर्शी मूलप्रकृतिसम्भवा ॥१२॥
अनाद्यनन्तविभवा परार्था पुरुषारणिः ।
सर्वस्थित्यन्तकृच्छैव सुदुर्वाच्या दुरत्यया ॥१३॥
शब्दगम्या शब्दमाया शब्दाख्याऽऽनन्दविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥१४॥
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ॥१५॥
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।
वांछाप्रदाऽनवच्छिन्ना प्रधानानुप्रवेशिनी ॥१६॥
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।
मलापवर्जिताऽनादिमाया त्रितयतत्विका ॥१७॥
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।
महामाया नवोत्पन्ना तामसी च ध्रुवा तथा ॥१८॥
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥१९॥
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशत्स्वरूपा पद्मवासिनी ॥२०॥
अच्युताह्लादिका विद्युत्ब्रह्मयोनिर्महालका ।
महालक्ष्मीः समुद्भावभावितात्मा महेश्वरी ॥२१॥
महाविमानमध्यस्था महानिद्रा सकौतुका ।
सर्वार्थधारिणी सूक्ष्माह्यविद्धा परमार्थदा ॥२२॥
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।
अनेकानेकहस्ता च कालत्रयविवर्जिता ॥२३॥
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसंपूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥२४॥
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥२५॥
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।
अपांयोनिः स्वयंभूता मानसी तत्वसम्भवा ॥२६॥
ईश्वरस्यप्रिया प्रोक्ता शंकरार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीस्तथाम्बिका ॥२७॥
महेश्वरसमुत्पन्ना भुक्तिमुक्तिप्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥२८॥
महेन्द्रोपेन्द्रनमिता शांकरीशानुवर्तिनी ।
ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥२९॥
संसारशोषिणी चैव पार्वती हिमवत्सुता ।
परमानन्ददात्री च गुणाग्र्‌या योगदा तथा ॥३०॥
ज्ञामूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥३१॥
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥३२॥
वाग्देवी वरदा वर्या कीतिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥३३॥
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥३४॥
सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी ।
पूजाविभाविनी सौम्या भोग्यभाक् भोगदायिनी ॥३५॥
शोभावती शांकरी च लोला मालाविभूषिता ।
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी तथा ॥३६॥
नन्दा संध्या कामधात्री महादेवी सुसात्विका ।
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥३७॥
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।
पीताम्बरधरा दिव्यविभूषण विभूषिता ॥३८॥
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥३९॥
आदित्यवर्णा कौमारी मयूरवरवाहिनी ।
पद्मासनगता गौरी महाकाली सुरार्चिता ॥४०॥
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।
विरूपाक्षा केकिवाहा गुहापुरनिवासिनी ॥४१॥
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥४२॥
काशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥४३॥
भक्तार्तिशमना भव्या भवभावविनाशिनी ।
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥४४॥
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।
दीक्षा विद्याधरी दीप्ता महेन्द्रहितपातिनी ॥४५॥
सर्वदेवमया दक्षा समुन्द्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥४६॥
कामधेनुर्बृहद्गर्भा धीमती मौननाशिनी ।
निस्सङ्कल्पा निरातन्का विनया विनयप्रदा ॥४७॥
ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।
सुभगा सुविशुद्धा मा वसुदेवसमुद्भवा ॥४८॥
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता वेदान्तविषया मती ॥४९॥
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।
योगमायाविभागज्ञा महामोहा गरीयसी ॥५०॥
संध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रयाऽदितिः ।
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥५१॥
ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ।
ह्रींकृतिः शंकरी शान्तिर्गन्धर्वगणसेविता ॥५२॥
वैश्वानरी महाशूला देवसेना भवप्रिया ।
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥५३॥
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥५४॥
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥५५॥
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।
दैत्यहन्त्री स्वेष्टदात्री मंगलैकसुविग्रहा ॥५६॥
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमना धृतिः ॥५७॥
सर्वभूतहृदिस्था च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥५८॥
ब्राह्मणी बृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।
हिरण्मयी महादात्री संसारपरिवर्तिका ॥५९॥
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥६०॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥६१॥
जगत्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका च शोकनाशिन्यनाहता ॥६२॥
हेमकुण्डलिनी काली पद्मवासा सनातनी ।
सदाकीर्तिः सर्वभूताशया देवी सतांप्रिया ॥६३॥
ब्रह्ममूर्तिकला चैव कृत्तिका कंजमालिनी ।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥६४॥
क्षोभिका खण्डिकाऽभेद्या भेदाभेदविवर्जिता ।
अच्छिन्ना च्छिन्नसंस्थाना वशिनी वंशधारिणी ॥६५॥
गुह्यशक्तिर्गुह्यतत्वा सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा निराहारा प्रकीर्तिता ॥६६॥
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥६७॥
परावरविधानज्ञा महापुरुषपूर्वजा
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥६८॥
विद्यामयी सहजा साक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिः सत्वस्था महेश्वरपदाश्रया ॥६९॥
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामन्त्रा महादेवमनोरमा ॥७०॥
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।
विश्वेश्वरी भगवती सकला कालहारिणी ॥७१॥
सर्ववेद्या सर्वभद्रा गुह्या गूढा गुहारणी ।
प्रलया योगधात्री च गंगा विश्वेश्वरी तथा ॥७२॥
कामदा कनका कान्ता कंजगर्भप्रभा तथा ।
पुण्यदा कालकेशा च भोक्त्री पुष्करणी तथा ॥७३॥
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।
पंचब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥७४॥
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।
मनोहरा महोरस्का तामसी वेदरूपिणी ॥७५॥
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥७६॥
विश्वान्तःस्था वियन्मूर्तिः भार्गवी सुरसुन्दरी ।
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥७७॥
भारती परमानन्दा परावरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥७८॥
अनन्तानन्तविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायि ॥७९॥
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥८०॥
शान्ता प्रभा स्वरूपा च पंकजायतलोचना ।
इन्द्राक्षी हृदयान्तस्था शिवा माता च सत्क्रिया ॥८१॥
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥८२॥
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥८३॥
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥८४॥
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥८५॥
वामा च पंचतपसां वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥८६॥
कालरात्रिमहावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥८७॥
कराला पिङ्गलाकारा कामभेत्री महामनाः ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥८८॥
शंखिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारूढा जगत्संपूरणीन्द्रजा ॥८९॥
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।
खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥९०॥
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥९१॥
जगत् त्रयारणी सिद्धसंकल्पा कामदा तथा ।
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥९२॥
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तनुः ।
सद्वृत्ता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥९३॥
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।
शिवधृता लोहिताक्षी सर्वमालाविभूषणा ॥९४॥
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च देवतानां च देवता ॥९५॥
वरांबिका गिरेः पुत्री निशुंभविनिपातिनी ।
सुवर्णा स्वर्णलसिताऽनंतवर्णा सदाधृता ॥९६॥
शांकरी शांतहृदया अहोरात्रविधायिका ।
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥९७॥
गौरी शाकंभरी सत्यसन्धा संध्यात्रयीदृता ।
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥९८॥
सांख्ययोगसमाख्याता अप्रमेया मुनीडिता ।
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥९९॥
शंभुवामांकगा चैव शशितुल्यनिभानना ।
वनमालाविराजंती अनंतशयनादृता ॥१००॥
नरनारायणोद्भूता नरसिंही प्रकीर्तिता ।
दैत्यप्रमाथिनी शंखचक्रपद्मगदाधरा ॥१०१॥
संकर्षणसमुत्पन्ना अंबिका सज्जनाश्रया ।
सुव्रता सुन्दरी चैव धर्मकामार्थदायिनी ॥१०२॥
मोक्षदा भक्तनिलया पुराणपुरुषादृता ।
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥१०३॥
अष्टादशाभुजाऽनादि नीलोत्पलदलाक्षिणी ।
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥१०४॥
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥१०५॥
ज्ञानेश्वरी पीतचेला वेदवेदान्तपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥१०६॥
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥१०७॥
हिरण्यजननी भीमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥१०८॥
महानिद्रा समुत्पत्तिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥१०९॥
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।
त्रितत्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥११०॥
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥१११॥
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।
क्रियामूर्तिश्चतुर्वर्गदर्शिनी संप्रकीर्तिता ॥११२॥
नारायणी नरोत्पन्ना कौमुदी कान्तिधारणी ।
कौशिकी ललिता लीला परावरविभाविनी ॥११३॥
वरेण्याऽद्भुतमाहात्म्या वडवा वामलोचना ।
सुभद्रा चेतनाराध्या शान्तिदा शन्तिवर्धिनी ॥११४॥
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥११५॥
सुधौतकर्मणाराध्या युगान्तदहनात्मिका ।
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥११६॥
एन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी बिंबसमोष्ठी पद्मलोचना ॥११७॥
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषाधीशा परात्मा च विन्ध्यपर्वतवासिनी ॥११८॥
हिमवन्मेरुनिलया कैलासपुरवासिनी ।
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥११९॥
व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।
वीरभद्रादृता वीरा महाकालसमुद्भवा ॥१२०॥
विद्याधरार्चिता सिद्धसाद्ध्याराधितपादुका ।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥१२१॥
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ॥१२२॥
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥१२३॥
वसुप्रभा सुमाल्याप्तकन्धरा पंकजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ॥१२४॥
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।
श्रीपदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥१२५॥
श्रीकलाऽनन्तदृष्टिश्च अक्षुद्राऽरातिसूदनी ।
रक्तबीजनिहन्त्री च दैत्यसंघविमर्दिनी ॥१२६॥
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिर्महिता छिन्नसंशया रसवेदिनी ॥१२७॥
गुणाभिरामा नागारिवाहना निर्जरार्चिता
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥१२८॥
वज्रदण्डाङ्किता चैव तथाऽमृतसंजीविनी ।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥१२९॥
मङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।
गंधर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥१३०॥
सौदामिनी प्रजानन्दातथा प्रोक्ताभृगूद्भवा ।
एकानंगा च शास्त्रार्थकुशला धर्मचारिणी ॥१३१॥
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥१३२॥
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्णा धर्मपारंगतान्तरा ॥१३३॥
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपालिनी शाकलिनी कलाकलितविग्रहा ॥१३४॥
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा ।
कंसप्राणहरा चैव युगधर्मधरा तथा ॥१३५॥
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥१३६॥
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।
पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥१३७॥
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरूपा शतावर्ता वितता रासमोदिनी ॥१३८॥
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।
सूर्यान्तरस्थिता चैव सुप्रतिष्ठितविग्रहा ॥१३९॥
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥१४०॥
दाक्षायणी सती चैव भवानी सर्वमङ्गला ।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥१४१॥
योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियंकरी शुद्धा भक्तभक्तिप्रवर्धिनी ॥१४२॥
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥१४३॥
कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥१४४॥
सुस्मितेन्दुमुखि नम्या जयाप्रियसखी तथा ।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥१४५॥
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्या प्रहारिणी चैव मारणोच्चाटनी तथा ॥१४६॥
सुरासुरप्रवंद्याघ्रिर्मोहघ्नी ज्ञानदायिनी ।
षड्वैरिनिग्रहकरी वैरिविद्राविनी तथा ॥१४७॥
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥१४८॥
वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसविता भव्या भामिनी भावदायिनी ॥१४९॥
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदांबुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥१५०॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP