मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
ध्यान श्लोकाः केषांचित्प्...

श्रीकृष्णसहस्रनामस्तोत्रम् - ध्यान श्लोकाः केषांचित्प्...

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.


ध्यान श्लोकाः
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् ।
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥१॥
क्षीराब्धौ कृतसंस्तवः सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले ।
कंसध्वंसकृते जगाम मथुरां सरामोऽवसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायत्स नः ॥२॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे ॥३॥

श्री कृष्णसहस्रनामस्तोत्रम्

कृष्णः श्रीवल्लभः शाङ्‌र्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥१॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥२॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥३॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥४॥
वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥५॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥६॥
शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत् ।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥७॥
वसुदेवसुतश्श्रीमान् देवकीनन्दनो हरिः ।
आश्चर्यबालश्श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥८॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसंभवः ।
प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः ॥९॥
शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥१०॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥११॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥१२॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥१३॥
महर्षिमानसोल्लासो महीमंगलदायकः ।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥१४॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥१५॥
स्वशक्त्युद्घाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणच्छत्रश्शेषोक्ताख्यासहस्रकः ॥१६॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसंभवः ॥१७॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥१८॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलिकनिद्रोपगमः पूतनास्तनपीडनः ॥१९॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥२०॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुः मुखार्पितपदांगुलिः ॥२१॥
अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः ॥२२॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥२३॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥२४॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः ।
व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः ॥२५॥
स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः ॥२६॥
घृष्टजानुकरद्वन्द्वः प्रतिबिंबानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥२७॥
धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥२८॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥२९॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥३०॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥३१॥
भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥३२॥
बालोक्तमृत्कथारंभो मित्रान्तर्गूढविग्रहः ।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥३३॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥३४॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥३५॥
मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः ।
दधिमन्थघटभेत्ता किङ्किणीक्वाणसूचितः ॥३६॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥३७॥
दामाकल्पश्चलांपांगो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥३८॥
नारदोक्तिपरामर्शी यमलार्ज्जुनभञ्जनः ।
धनदात्मजसंघृष्टो नन्दमोचितबन्धनः ॥३९॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥४०॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥४१॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडंबनः ॥४२॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥४३॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥४४॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥४५॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽत्भुतः ॥४६॥
कन्दुकक्रीडनो लुप्तनन्दादिभवभेदनः ।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥४७॥
गुञ्जाप्रालंबनच्छन्नः पिञ्च्छैरलकवेषकृत् ।
वन्याशनप्रियश्शृंगरवाकारितवत्सकः ॥४८॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः ।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः ॥४९॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥५०॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनश्श्रेयोनिधिर्दानवमुक्तिदः ॥५१॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥५२॥
भुजसन्ध्यन्तरन्यस्तशृंगवेत्रश्शुचिस्मितः ।
वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥५३॥
अंगुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥५४॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः ॥५५॥
स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥५६॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी ।
चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥५७॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥५८॥
ब्रह्मब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः ॥५९॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥६०॥
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः ।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥६१॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥६२॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥६३॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥६४॥
बलभद्रैकहृदयो नामाकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥६५॥
वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥६६॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः ।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः ॥६७॥
तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः ॥६८॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः ।
प्रलंबबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥६९॥
विलासललितस्मेरगर्भलीलावलोकनः ।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥७०॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः ।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः ॥७१॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारंगनटः कालियमर्दनः ॥७२॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः ॥७३॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥७४॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥७५॥
अभयो विश्वतः चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥७६॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिंगननिर्वृतः ॥७७॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडालंपटो नृपचेष्टितः ॥७८॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलंबो बलवत्सलः ॥७९॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥८०॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालांगो गोपिकावृतः ॥८१॥
गोपीमनोहरापांगो वेणुवादनतत्परः ।
विन्यस्तवदनांभोजश्चारुशब्दकृताननः ॥८२॥
बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥८३॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः ॥८४॥
रागपल्लवितस्थाणुर्गीतानमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥८५॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोवृन्दप्रेमोत्कर्णितकर्णकः ॥८६॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघछत्रायितवलाहकः ॥८७॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः ॥८८॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत् ।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः ॥८९॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥९०॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलीरघापहः ॥९१॥
गोपीकेलीविलासार्थी गोपीसंपूर्णकामदः ।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली ॥९२॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाजिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥९३॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥९४॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥९५॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्रामर्षकरः शक्रवृष्टिप्रशमनोन्मुखः ॥९६॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः ॥९७॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥९८॥
स्वस्थानस्थापितगिरिर्गोपदध्यक्षतार्चितः ।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥९९॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः ।
धराङ्घ्रीरोषधीरोमा धर्मगोप्ता मनोमयः ॥१००॥
ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः ।
एरावतकरानीतवियद्गंगाप्लुतो विभुः ॥१०१॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः ।
सर्ववेदमयो मग्ननन्दान्वेषीपितृप्रियः ॥१०२॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥१०३॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः ।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥१०४॥
शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥१०५॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामानहरणो गोपिकाशतयूथपः ॥१०६॥
वैजयन्तीस्रगाकल्पो गोपिकामानवर्द्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥१०७॥
स्वात्मास्यदत्ततांबूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥१०८॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥१०९॥
गोपीहेममणिश्रेणीमध्येन्द्रमणिरुज्ज्वलः ।
विद्याधरेन्दुशापघ्नो शंखचूडशिरोहरः ॥११०॥
शंखचूडशिरोरत्नसंप्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥१११॥
सरसस्सस्मितमुखः सुस्थिरो विरहाकुलः ।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥११२॥
अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्रावयवी बुद्धितत्परः ॥११३॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः ।
पुरुषश्चप्रधानात्मा विपर्यासविलोचनः ॥११४॥
मथुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥११५॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जांगरागसुरभिः कंसकोदण्डखण्डनः ॥११६॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रंगत्रासको मल्लयुद्धवित् ॥११७॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः ॥११८॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥११९॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥१२०॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥१२१॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रप्रदश्शास्ता मथुराजनमानदः ॥१२२॥
जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसंचरः ।
गोमान्तदावशमनो गरुडानीतभूषणः ॥१२३॥
चक्राद्यायुधसंशोभी जरासंधमदापहः ।
सृगालावनिपालघ्नः सृगालात्मजराज्यदः ॥१२४॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्बोधिर्द्वारकापुरकल्पनः ॥१२५॥
द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः ।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥१२६॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥१२७॥
बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥१२८॥
षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः ॥१२९॥
इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥१३०॥
आत्मज्ञाननिधिर्मेधाकोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥१३१॥
तुरीयस्सर्वधीसाक्षी द्वन्द्वारामात्मदूरगः ।
अज्ञातपारवश्यश्रीरव्याकृतविहारवान् ॥१३२॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥१३३॥
अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः ।
जलेशविजयी वीरः सत्राजिद्रत्नयाचकः ॥१३४॥
प्रसेनान्वेषणोद्युक्तो जांबवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जांबवतीप्रियः ॥१३५॥
सत्यभामाप्रियः कामश्शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥१३६॥
कैकेयीरमणो भद्राभर्ता नग्नजितीधवः ।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः ॥१३७॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥१३८॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥१३९॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः ।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥१४०॥
गुणग्राही गुणद्रष्टा गूढस्स्वात्मा विभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥१४१॥
प्रपञ्चपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥१४२॥
स्वयंप्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥१४३॥
कंदर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥१४४॥
शोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥१४५॥
शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः ॥१४६॥
पुराणस्संयमीजन्मालिप्तः षड्विंशकोऽर्थदः ।
यशस्यनीतिरान्द्यन्तरहितः सत्कथाप्रियः ॥१४७॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥१४८॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
हंसविध्वंसनस्साम्बजनको डिंभकार्दनः ॥१४९॥
मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥१५०॥
सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेधनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥१५१॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत् पार्थप्रणवार्थप्रबोधनः ॥१५२॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥१५३॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥१५४॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥१५५ ।
बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥१५६॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः ॥१५७॥
सुलभो राजसूयार्हयुधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥१५८॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥१५९॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥१६०॥
बलियज्ञसभाध्वंस्वी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥१६१॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥१६२॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपतीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥१६३॥
नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥१६४॥
त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् ।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥१६५॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः ॥१६६॥
दामोदरप्रियसखा पृथुकास्वादनप्रियः ।
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥१६७॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥१६८॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् ।
विदुरातिथ्यसंतुष्टः कुन्तीसंतोषदायकः ॥१६९॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित् ।
विदुराभीष्टदो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥१७०॥
पञ्चविंशतितत्वेशश्चतुर्विंशतिदेहभाक् ।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥१७१॥
अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता ॥१७२॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवश्श्रुतिमान् गोब्राह्मणहिताशयः ॥१७३॥
वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धस्सन्मित्रस्सुशरणस्सुलक्षणः ॥१७४॥
धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥१७५॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥१७६॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥१७७॥
सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः ।
अकालसंध्याघटनश्चक्रान्तरितभास्करः ॥१७८॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक ॥१७९॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥१८०॥
अंगुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥१८१॥
अश्वत्थामावधायासत्रातपाण्डुसुतः कृती ।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥१८२॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः ।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥१८३॥
भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥१८४॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥१८५॥
शान्तः शान्तनवोदीर्णसर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थोमहास्त्रवित् ॥१८६॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत परीक्षित्प्राणरक्षणः ॥१८७॥
जगत्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥१८८॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतस्सर्वभावनः ॥१८९॥
असोढयादवोद्रेको विहिताप्तादिपूजनः ।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥१९०॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
सृष्टिप्रत्यवहारोत्कटस्स्वधामगमनोत्सुकः ॥१९१॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ।
सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥१९२॥
वेलाकाननसञ्चारी वेलानिलहृतश्रमः ।
कालात्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥१९३॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसरस्सुरवल्लभः ॥१९४॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥१९५॥
स्वमायामोहिताशेषवृष्णिवीरो विशेषविद् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥१९६॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥१९७॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥१९८॥
व्याधेषुविद्धपूजाङ्घ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥१९९॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥२००॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परंब्रह्म परमात्मा परात्परः ॥२०१॥

N/A

References : N/A
Last Updated : February 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP