मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
सुदर्शन सहस्रनाम स्तोत्रम्

सुदर्शन सहस्रनाम स्तोत्रम्

हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.

A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


श्री गणेशाय अथनमः ॥
श्री सुदर्शन परब्रह्मणे नमः ॥
श्री सुदर्शन सहस्रनाम स्तोत्रम् ॥
कैलास शिखरे रम्ये मुक्तामाणिक्य मण्डपे ।
रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥१॥
बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता ।
भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥२॥
पार्वती
यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥३॥
तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो ।
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥४॥
अहिर्बुद्ध्न्य
संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥५॥
पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥
पार्वत्युवाच
लोके सौदर्शनं मन्त्रं यन्त्रंतत्तत् प्रयोगवत् ॥६॥
सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् ।
अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥७॥
को मार्गः का कथिस्तेषाम् कार्यसिद्धिः कथं भवेत् ।
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥८॥
ईश्वर उवाच
अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥९॥
तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
नियमात् पठतां नॄणां चिन्तितार्थ प्रदायकम् ॥१०॥
तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः ।
छन्दोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥११॥
श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् ।
समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥१२॥

शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥

          ध्यानं
शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम्
बिभ्राणं वज्रखेटौ हल मुसल गदा कुंदमत्युग्र दंष्ट्रम् ।
ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम्
ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥

          ॥ हरिः ॐ ॥
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदान्त्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥१॥
श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः ।
श्रीरतः श्रीविभुः सिंधुकन्यापतिः अधोक्षजः ॥२॥
अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः ।
समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥३॥
षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।
चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥४॥
शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः ।
दैत्यारिः शारदस्कन्धः सकटाक्षः शिरीषगः ॥५॥
शरपारिर्भक्तवश्यः शशाङ्को वामनोव्ययः ।
वरूथीवारिजः कञ्जलोचनो वसुधादिपः ॥६॥
वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः ।
गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥७॥
सहस्राक्षः चतुर्बाहुः शङ्खचक्र गदाधरः ।
भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥८॥
भीमार्चितो भीमसेनो भानुवंश प्रकाशकः ।
प्रह्लादवरदः बाललोचनो लोकपूजितः ॥९॥
उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः ।
भक्तपालः पापहारी बलदो दहनध्वजः ॥१०॥
करीशः कनको दाता कामपाल पुरातनः ।
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥११॥
क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः ।
मन्दरो मानिनीकांतो मधुहा माधवप्रियः ॥१२॥
सुप्रतप्त स्वर्णरूपी बाणासुर भुजांतकृत् ।
धराधरो दानवारिर्दनुजेन्द्रारि पूजितः ॥१३॥
भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥१४॥
प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः ।
पावको वारणाद्रीशो वैकुण्ठो विगतकल्मषः ॥१५॥
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ।
निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥१६॥
नीरूपो नारदनुतो नकुलाचल वासकृत् ।
नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ॥१७॥
निधिनामधिपोऽनन्दो नरकार्णव तारकः ।
अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥१८॥
तरुणस्तनुकृत् भक्तः परमः चित्तसम्भवः ।
चिन्त्यस्सत्वनिधिः साग्रस्चिदानन्दः शिवप्रियः ॥१९॥
शिन्शुमारश्शतमखः शातकुम्भ निभप्रभः ।
भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥२०॥
सर्वारिष्ट प्रशमनो महाभय निवारकः ।
बन्धुः सुबन्धुः सुप्रीतस्सन्तुष्टस्सुरसन्नुतः ॥२१॥
बीजकेश्यो बको भानुः अमितार्चिर्पाम्पतिः ।
सुयज्ञो ज्योतिषश्शांतो विरूपाक्षः सुरेश्वरः ॥२२॥
वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः ।
सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥२३॥
महासुरः शिरच्छेता पाकशासन वंदितः ।
शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥२४॥
मण्डली मण्डलाकारः चंद्रसूर्याग्नि लोचनः ।
प्रभञ्जनः तीक्ष्णधारः प्रशांतः शारदप्रियः ॥२५॥
भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः ।
विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥२६॥
जितमन्युः जितारातिः महाक्षो भृगुपूजितः ।
तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥२७॥
भावज्ञो बंधुजनको दीनबंधुः पुराणवित् ।
शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥२८॥
नाभिचक्रो नतामित्रो नधीश करपूजितः ।
दमनः कालिकः कर्मी कान्तः कालार्थनः कविः ॥ २९॥
वसुंधरो वायुवेगो वराहो वरुणालयः ।
कमनीयकृतिः कालः कमलासन सेवितः ।
कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥३०॥
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ।
ज्वालाजिम्हः शिखामौळीः सुरकार्य प्रवर्तकः ॥३१॥
कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् ।
दाताऽऽनंदमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥३२ ।
सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः ।
वह्निध्वजो वह्निसखो वञ्जुळद्रुम मूलकः ॥३३॥
दक्षहा दानकारी च नरो नारायणप्रियः ।
दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ॥३४॥
लोहिताक्षो महारौद्रौ मायारूपधरः खगः ।
उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ॥३५॥
अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः ।
अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥३६॥
आश्रित घौघ विध्वंसी नित्यानंद प्रदायकः ।
असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥३७॥
शशांक प्रणवाधारः समस्थाशी विषापहः ।
तर्को वितर्को विमलो बिलको बादरायणः ॥३८॥
बदिरग्नस्चक्रवाळः षट्कोणांतर्गतस्शिखीः ।
दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ ३९॥
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ।
नरभेदि सिंहरूपी पुराधीशः पुरन्दरः ॥४०॥
रविस्तुतो यूतपालो युतपारिस्सतांगतिः ।
हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥४१॥
दिवाकरो निशानाथो दिलीपार्चित विग्रहः ।
धन्वंतरिस्श्यामळारिर्भक्तशोक विनाशकः ॥४२॥
रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः ।
विधाता सच्चिदानंदस्सर्वदुष्ट निवारकः ॥४३॥
उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः ।
बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥४४ ॥
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ।
पूर्णमंत्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥४५॥
पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः ।
पूर्णसारः पूर्णशक्तिः रङ्गसेवि रणप्रियः ॥४६॥
पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः ।
पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥४७॥
भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः ।
भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥४८॥
गविष्टो गजमानीशो गमनागमन प्रियः ।
ब्रह्मचारि बंधुमानी सुप्रतीकस्सुविक्रमः ॥ ४९॥
शंकराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः ।
महाहंसस्सुखकरो नाभाग तनयार्चितः ॥५०॥
कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः ।
वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥५१॥
गिरीशो मानदो मान्यो नारायण करालयः ।
अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ॥५२॥
आयुधेशस्शतारिघ्नः शमनः शतसैनिकः ।
सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥५३॥
राहुविप्लोषकारी च काशीनगर दाहकः ।
पीयुषांशु परंज्योतिः सम्पूर्ण क्रतुभुक् प्रभुः ॥५४॥
मान्धातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः ।
सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥५५॥
दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः ।
पुराधीशोऽसुरारातिः गोविन्द करभूषणः ॥५६॥
रथरूपी रथाधीशः कालचक्र कृपानिधिः ।
चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥५७॥
शरणागत संत्राता वेताळारिर्महाबलः ।
ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥५८॥
विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः ।
कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ ५९॥
शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः ।
वृषकायो वृषारातिः वृषभेंद्र सुपूजितः ॥६०॥
विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ।
विश्वकृत्  विश्वभो विश्वहर्ता साहसकर्मकृत् ॥६१॥
बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः ।
विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥६२॥
म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः ।
दिगम्बरो वृशाद्रीशो विविधायुध रूपकः ॥६३॥
सत्ववान् सत्यवागीशः सत्यधर्म परायणः ।
रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥६४॥
नारायणो नक्रभेदी गजेन्द्र परिमोक्षकः ।
धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥६५॥
गदामित्रः पृथुभुजो रसातल विभेदकः ।
तमोवैरी महातेजाः महाराजो महातपाः ॥६६॥
समस्तारिहरः शांत क्रूरो योगेश्वरेश्वरः ।
स्थविरस्स्वर्ण वर्णाङ्गः शत्रुसैन्य विनाशकृत् ॥६७॥
प्राज्ञो विश्वतनुत्राता शृतिस्मृतिमयः कृति ।
व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ ६८॥
महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ।
महास्फुलिंग धारार्चिः महायुद्ध कृतच्युतः ॥६९॥
कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः ।
चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥७०॥
चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः ।
विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥७१॥
युगकृत् युगपालश्च युगसंधिर्युगांतकृत् ।
सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥७२॥
त्रिनेत्रस्त्रिजगद्वंध्यः तृणीकृत महासुरः ।
त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥७३॥
सर्वयंत्रमयो मंत्रस्सर्वशत्रु निबर्हणः ।
सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितंकरः ॥७४॥
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ।
ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥७५॥
कमनीय तनुत्राणः कुण्डली मण्डिताननः ।
सुकुण्ठीकृत चण्डेशः सुसंत्रस्थ षडाननः ॥७६॥
विषाधीकृत विघ्नेशो विगतानंद नंदिकः ।
मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ ७७॥
प्राणभिक्षा प्रदोऽनंतो लोकसाक्षी महास्वनः ।
मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥७८॥
अरी दृष्टोऽप्रमेयात्मा सुंदरश्शत्रुतापनः ।
योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥७९॥
सर्वकामप्रदोऽचिंत्यः शुभाङ्गः कुलवर्धनः ।
निर्विकारोऽन्तरूपो नरनारायणप्रियः ॥८०॥
मंत्र यंत्र स्वरूपात्मा परमंत्र प्रभेदकः ।
भूतवेताळ विध्वंसी चण्ड कूष्माण्ड खण्डनः ॥८१॥
यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः ।
सकलीकृत मारीचः भैरव ग्रह भेदकः ॥८२॥
चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः ।
सुदुर्ग्रहो जम्भभेदी सूचीमुख निषूदनः ॥८३॥
वृकोदरबलोद्धर्त्ता  पुरंदर बलानुगः ।
अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥८४॥
महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः ।
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥८५॥
विधूमज्वलनो भानुर्भानुमान् भास्वताम् पतिः ।
जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥८६॥
कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः ।
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥८७॥
संतापनो वज्रसारस्सुमेधाऽमृत सागरः ।
संतान पञ्जरो बाणताटङ्को वज्रमालिकः ॥८८॥
मेखालग्निशिखो वज्र पञ्जरस्ससुराङ्कुशः ।
सर्वरोग प्रशमनो गांधर्व विशिखाकृतिः ॥ ८९॥
प्रमोह मण्डलो भूत ग्रह शृङ्खल कर्मकृत् ।
कलावृतो महाशङ्खु धारणस्शल्य चंद्रिकः ॥९०॥
छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः ।
बन्धनावरणस्शल्य कृन्तनो वज्रकीलकः ॥९१॥
प्रतीकबंधनो ज्वाला मण्डलस्शस्त्रधारणः ।
इन्द्राक्षीमालिकः कृत्या दण्डस्चित्तप्रभेदकः ॥९२॥
ग्रह वागुरिकस्सर्व बन्धनो वज्रभेदकः ।
लघुसंतान संकल्पो बद्धग्रह विमोचनः ॥९३॥
मौलिकाञ्चन संधाता विपक्ष मतभेदकः ।
दिग्बंधन करस्सूची मुखाग्निस्चित्तपातकः ॥९४॥
चोराग्नि मण्डलाकारः परकङ्काळ मर्दनः ।
तांत्रीकस्शत्रुवंशघ्नो नानानिगळ मोचनः ॥९५॥
समस्थलोक सारङ्गः सुमहा विषदूषणः ।
सुमहा मेरुकोदण्डः सर्व वश्यकरेश्वरः ॥९६॥
निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् ।
संस्थम्बन करः सर्व भूतोच्चाटन तत्परः ॥९७॥
अहितामय कारी च द्विषन्मारण कारकः ।
एकायन गदामित्र विद्वेषण परायणः ॥९८॥
सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः ।
विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ ९९॥
अमित्रकर्शन शांतः प्रशांतः प्रणतार्तिहा ।
रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ॥१००॥
रणांतकृत् रताकारः रताङ्गो रविपूजितः ।
वीरहा विविधाकारः वरुणाराधितो वशीः ।
सर्व शत्रु वधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥१०१॥
सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।
पुराणः पुण्डरीकाक्षः परमर्म प्रभेदकः ॥१०२॥
वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः ।
जगत्_रक्षो जगन्मूर्तिः जगदानंद वर्धनः ॥१०३॥
शारदः शकटारातिः शङ्करस्शकटाकृतिः ।
विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥१०४॥
महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः ।
समदृङ्मोक्षदो वंध्यो विहारी वीतकल्मषः ॥१०५॥
गम्भीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः ।
श्रीधरः श्रीरतस्श्रांतः शत्रुघ्नस्शृतिगोचरः ॥१०६॥
पुराणो विततो वीरः पवित्रस्चरणाह्वयः ।
महाधीरो महावीर्यो महाबल पराक्रमः ॥१०७॥
सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।
मायी मायापहो मंत्री मान्यो मानविवर्धनः ॥१०८॥
शत्रुसंहारकस्शूरः शुक्रारिश्शङ्करार्चितः ।
सर्वाधारः परंज्योतिः प्राणः प्राणभृतच्युतः ॥१०९॥
चंद्रधामाऽप्रतिद्वंदः परमात्मा सुदुर्गमः ।
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥११०॥
समस्थ जगदाधारो विजेता विक्रमः क्रमः ।
आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥१११॥
सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः ।
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥११२॥
सद्गतिस्सत्वसम्पन्नः नित्यसंकल्प कल्पकः ।
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥११३॥
अंतरिक्षगतिः कल्यः कलिकालुष्य मोचनः ।
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥११४॥
शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः ।
दरिमुखाग्निजम्भघ्नो वीरहा वासवप्रियः ॥११५॥
दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।
भूतावासो भूतहंता भूतेशो भूतभावनः ॥११६॥
भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।
सर्वदेवमयः कांतः स्मृतिमान् सर्वपावनः ॥११७॥
नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः ।
रुद्राम्बरीष वरदो जितमायः पुरातनः ॥११८॥
अध्यात्म निलयो भोक्ता सम्पूर्णस्सर्वकामदः ।
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥११९॥
निरञ्जनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः ।
सर्वजित् सम्भवो विष्णुः पूज्यो मंत्रवितक्रियः ॥१२०॥
शतावर्त्तः कलानाथः कालः कालमयो हरिः ।
अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥१२१॥
स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः ।
चण्ड्घ्नस्चण्डकिरणः चतुरस्चारणप्रियः ॥१२२॥
पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।
यज्ञात्म यज्ञसंकल्पो यज्ञकेतुर्महेश्वरः ॥१२३॥
जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः ।
उत्त्मोऽनुत्त्मोनङ्गस्साङ्गस्सर्वाङ्ग शोभनः ॥१२४॥
कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः ।
रमानंदकरो रामो रजनीशांतरस्थितः ॥१२५॥
संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः ।
महाभिमानी संधाता सर्वाधीशो महागुरुः ॥१२६
सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः ।
चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥१२७ ॥
तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः ।
व्यापी विश्वम्भरो व्यग्रः स्वयंज्योतिरनंतकृत् ॥१२८॥
जयशीलो जयाकांक्षी जातवेदो जयप्रदः ।
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥१२९॥
कुङ्कुमारुण सर्वाङ्ग कमलाक्षः कवीश्वरः ।
सुविक्रमो निष्कळङ्को विश्वक्सेनो विहारकृत् ॥१३०॥
कदम्बासुर विध्वंसी केतनग्रह दाहकः ।
जुगुप्साग्नस्तीक्ष्णधारो वैकुण्ठ भुजवासकृत् ॥१३१॥
सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।
सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥१३२॥
सर्वाभीष्ट प्रदोऽन्तो नित्यानंदो गुणाकरः ।
चक्री कुंदधरः खड्गी परश्वत धरोऽग्निभृत् ॥१३३॥
दृताङ्कुशो दण्डधरः शक्तिहस्थस्सुशङ्खभ्रुत् ।
धन्वी दृतमहापाशो हलि मुसलभूषणः ॥१३४॥
गदायुधधरो वज्री  महाशूल लसत्भुजः ।
समस्तायुध सम्पूर्णस्सुदर्शन महाप्रभुः ॥१३५॥

          ॥  फलशृतिः  ॥
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्व यंत्र मंत्रात्मकं परम् ॥१३६॥
एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः ।
शृणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥१३७॥
दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।
विनाशार्थमिदं देवि हरो रासाधितं मया ॥१३८॥
शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।
जल शैल महारण्य दुर्गमेषु महापति ॥१३९॥
भयङ्करेषु शापत्सु सम्प्राप्तेषु महत्सुच ।
यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥१४०॥
ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिंदकः ।
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥१४१॥
जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।
तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥१४२॥
सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।
स वै न लिप्यते  पापैः भुक्तिं मुक्तिं च विंदति ॥१४३॥
आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः ।
शीघ्रं नश्यंति ते सर्वे पठनात्तस्य वै नृणाम् ॥१४४॥
बहूनात्र किमुक्तेन जप्त्वेदं मंत्र पुष्कलम् ।
यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥१४५॥   
इति श्री विहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादे
मंत्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम
षोडश प्रकाशः ॥

N/A

References : N/A
Last Updated : April 08, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP