मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री लक्ष्मी सहस्त्रनामस्तोत्रम्

श्री लक्ष्मी सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री लक्ष्मी सहस्त्रनामस्तोत्रम्

ध्यानम

भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा

शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना ।

रक्तौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या

पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥

स्तोत्रम्‌

श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया ।

केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥१॥

व्योमपद्मकृताधारा परा व्योमामृतोद्भवा ।

निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥२॥

अच्युता व्योमनिलया परमानन्दरूपिणी ।

नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥३॥

ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा ।

स्नेहाभासा निरानन्दा विभूतिर्विमला चला ॥४॥

अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकाशिनी ।

शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥५॥

मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया ।

ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकाशिनी ॥६॥

स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला ।

स्वरूपा सर्वगा पारा बृंहिणी सुगुणोर्जिता ॥७॥

अकलङ्का निराधारा निःसंकल्पा निराश्रया ।

असंकीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥८॥

अनौपम्या निर्विकल्पा नियन्त्रा यन्त्रवाहिनी ।

अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥९॥

अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी ।

अनिदैश्‍याप्रतिहता निर्बीजा पावनी परा ॥१०॥

अप्रतर्क्या परिमिता भवभ्रान्तिविनाशिनी ।

एका द्विरूपा त्रिविधा असंख्याता सुरेश्वरी ॥११॥

सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रृवा गतिः ।

ईश्वरी महिमा ऋद्धिः प्रमोद उज्ज्वलोद्यमा ॥१२॥

अक्षया वर्धमाना च सुप्रकाशा विहङ्गमा ।

नीरजा जननी नित्या जया रोचिष्मती शुभा ॥१३॥

तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी ।

अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥१४॥

अवदाता सुशुद्धा च अमोघाख्या परम्परा ।

संधानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥१५॥

लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणेन वा ।

अनुग्रहाशक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥१६॥

सत्या प्रह्वा क्रिया योग्या अपर्णा ह्लादिनी शिवा ।

सम्पूर्णा ह्लादिनी शुद्धा ज्योतिष्मत्यमृतावहा ॥१७॥

रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा ।

परावसुमती देवा कान्तिः शान्तिर्मतिः कला ॥१८॥

कला कलङ्करहिता विशालोद्दीपनी रतिः ।

सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥१९॥

अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा ।

धूमा कलावती पूर्णा भासुरा सुमतीरसा ॥२०॥

शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च ।

प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥२१॥

अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी ।

अनन्तरूपानन्तात्मानन्तस्थानन्तसम्भवा ॥२२॥

महाशक्तिः प्राणशक्तिः प्राणदात्री रतिम्भरा ।

महासमूहा निखिला इच्छाधारा सुखावहा ॥२३॥

प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहाबुद्धिगोचरा ।

नानादेहा महावर्ता बहुदेहविकासिनी ॥२४॥

सहस्त्राणी प्रधाना च न्यायवस्तुप्रकाशिका ।

सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥२५॥

नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातना ।

व्यक्ताव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥२६॥

संकल्पसिद्धा सांख्येया तत्त्वगर्भा धरावहा ।

भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥२७॥

प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा ।

कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥२८॥

नीरूपोद्भिन्नसंताना सुयन्त्रा त्रिगुणालया ।

महामाया योगमाया महायोगेश्वरी प्रिया ॥२९॥

महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना ।

प्रकृतिर्भगवन्माया शक्तिर्निद्रा यशस्करी ॥३०॥

चिन्ताबुद्धिर्यशःप्राज्ञाशान्तिराप्रीतिवर्धिनी ।

प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥३१॥

काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा ।

सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥३२॥

वरिष्ठा विजया वीरा जयन्ती विजयप्रदा ।

हृद्‍गृहा गोपिनी गृह्या गणगन्धर्वसेविता ॥३३॥

योगीश्वरी योगमाया योगिनी योगसिद्धिदा ।

महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥३४॥

ब्रह्मोन्द्ररुद्रनमिता सुरासुरवरप्रदा ।

त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥३५॥

सुतारा तारिणी तारा दुर्गा संतारिणी परा ।

सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥३६॥

गुह्याविद्या यज्ञविद्या महाविद्या सुशोभिता ।

अध्यात्मविद्याविघ्नेशी पद्मस्था परमेष्ठिनी ॥३७॥

आन्वीक्षिकी त्रयीवार्ता दण्डनीतिर्नयात्मिका ।

गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥३८॥

विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा ।

सिद्धिः स्वाहा स्वधा स्वस्ति सुधा सर्वार्थसाधिनी ॥३९॥

इच्छा सृष्टीर्द्युतिर्मूर्तिः कीर्तिः श्रद्धा दयामतिः ।

श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥४०॥

अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा ।

प्रतिज्ञा संततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥४१॥

स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ।

संध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥४२॥

काङ्क्षा माया महामाया मोहिनी माधवप्रिया ।

सौम्या भोगा महाभोगा भोगिनी भोगदायिनी ॥४३॥

सुधौतकनकप्रख्या सुवर्णकमलासना ।

हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥४४॥

चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा ।

त्रैलोक्यमण्डना नारी नरेश्वरवरार्चिता ॥४५॥

त्रैलोक्यसुन्दरी रामा महाविभववाहिनी ।

पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥४६॥

पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता ।

विचित्ररत्‍नमुकुटा विचित्राम्बरभूषणा ॥४७॥

विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना ।

महानारायणी देवी वैष्णवी वीरवन्दिता ॥४८॥

कालसंकर्षिणी घोरा तत्त्वसंकर्षिणी कला ।

जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥४९॥

वारुणी वरदा व्याख्या घण्टाकर्णविराजिता ।

नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥५०॥

ऐन्द्री कामधेनुः सृष्टीः कामयोनिर्महाप्रभा ।

दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥५१॥

गरुडारूढहृदया चान्द्री श्रीर्मधुरानना ।

महोग्ररूपा वाराही नारसिंही हतासुरा ॥५२॥

युगान्तहुतभुग्ज्वाला कराला पिङ्गला कला ।

त्रैलोक्यभूषणा भीमा श्‍यामा त्रैलोक्यमोहिनी ॥५३॥

महोत्कटा महारक्ता महाचण्डा महासना ।

शङ्खिनी लेखिनी स्वस्थालिखिता खेचरेश्वरी ॥५४॥

भद्रकाली चैकवीरा कौमारी भवमालिनी ।

कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥५५॥

बालिका धनदा सूर्या हृदयोत्पलमालिका ।

अजिता वर्षिणी रीतिर्भरुण्डा गरुडासना ॥५६॥

वैश्वानरी महामाया महाकाली विभीषणा ।

महामन्दारविभवा शिवानन्दा रतिप्रिया ॥५७॥

उद्रीतिः पद्ममाला च धर्मवेगा विभावनी ।

सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥५८॥

सहसावर्तमाना च हस्तिनादप्रमोदिनी ।

हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्धरा ॥५९॥

सूर्या हिरण्यप्रकटसदृशी हेममालिनी ।

पद्मानना नित्यपुष्टा देवमाताऽमृतोद्भवा ॥६०॥

महाधना च या श्रृङ्गी कार्दमी कम्बुकन्धरा ।

आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥६१॥

वरार्चिता वरारोहा वरेण्या विष्णुवल्लभा ।

कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥६२॥

योगनिद्रा योगरता देवकी कामरूपिणी ।

कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥६३॥

कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया ।

विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥६४॥

बहुरूपा स्वरूपा च विरूपा रूपवर्जिता ।

घण्टानिनादबहुला जीमूतध्वनिनिःस्वना ॥६५॥

महादेविन्द्रमथिनी भ्रुकुटीकुटिलानना ।

सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥६६॥

आर्या यशोदा सुतदा धर्मकामार्थमोक्षदा ।

दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥६७॥

भक्तार्तिशमनी भव्या भवभर्गापहारिणी ।

क्षीराब्धितनया पद्मा कमला धरणीधरा ॥६८॥

रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी ।

प्रज्ञाधारमितप्रज्ञा वेदमाता यशोवती ॥६९॥

समाधिर्भावना मैत्री करुणा भक्तवत्सला ।

अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरा गतिः ॥७०॥

दिक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला ।

अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥७१॥

सुदीक्षा लेलिहाना च कराला विश्वपूरका ।

विश्वसंधारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥७२॥

उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी ।

क्षीरधारा सुप्रभावा लोकमाता सुवर्चसा ॥७३॥

हव्यगर्भा चाज्यगर्भा जुह्वतो यज्ञसम्भवा ।

आप्यायनी पावनी च दहनी दहनाश्रया ॥७४॥

मातृका माधवी मुख्या मोक्षलक्ष्मीर्महर्द्धिदा ।

सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥७५॥

श्‍वेता सुशुक्लवसना शुक्लमाल्यानुलेपना ।

हंसाहीनकरी हंसी हृद्या हृत्कमलालया ॥७६॥

सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा ।

सावित्री सत्यसंकल्पा कामदाकामकामिनी ॥७७॥

दर्शनीया दृशा दृश्या स्पृश्या सेवा वराङ्गना ।

भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥७८॥

आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी ।

श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥७९॥

अचिन्त्यानन्तविभवा भवभावविभावनी ।

निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥८०॥

बला बलाधिका देवी गौतमी गोकुलालया ।

तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥८१॥

उद्याननगरद्वारहर्म्योपवनवासिनी ।

कूष्माण्डा दारुणा चण्डा किराती नन्दनालया ॥८२॥

कालायना कालगम्या भयदा भयनाशिनी ।

सौदामनी मेघरवा दैत्यदानवमर्दिनी ॥८३॥

जगन्माताभयकरी भूतधर्त्री सुदुर्लभा ।

काश्यपी शुभदात्री च वनमाला शुभा वरा ॥८४॥

धन्या धन्येश्वरी धन्या रत्नदा वसुवर्धिनी ।

गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥८५॥

इडा शान्तिकरी चैव तामसी कमलालया ।

आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥८६॥

जगत्प्रिया च सरथा दुर्जया खगवाहना ।

मनोभवा कामचारा सिद्धचारणसेविता ॥८७॥

व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला ।

रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥८८॥

श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी ।

विरिञ्चिमाता विभवा वरवारिजवाहना ॥८९॥

वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्धिनी ।

अनाहता कुण्डलिनी नलिनी वनवासिनी ॥९०॥

गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती ।

सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥९१॥

सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता ।

सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥९२॥

अरुन्धती वसुमती भार्गवी वास्तुदेवता ।

मायूरी वज्रवेताली वज्रहस्ता वरानना ॥९३॥

अनघा धरणिर्धीरा धमनी मणिभूषणा ।

राजश्री रूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥९४॥

जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् ।

सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलाप्रिया ॥९५॥

धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी ।

कद्रूर्धनायुः कपिला सुरसा सुरमोहिनी ॥९६॥

महाश्वेता महानीला महामूर्तिर्विषापहा ।

सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥९७॥

तेजोवती पद्मबोधा मदलेखारुणावती ।

रत्ना रत्नावली भूता शतधामा शतापहा ॥९८॥

त्रिगुणा घोषिणी रक्ष्या नर्दिनी घोषवर्जिता ।

साध्यादितिर्दितिर्देवी मृगवाहा मृगाङ्कगा ॥९९॥
चित्रनीलोत्पलगता वृषरत्नकराश्रया ।

हिरण्यरजतद्वन्द्वा शङ्खभद्रासनस्थिता ॥१००॥

गोमूत्रगोमयाक्षीरदधिसर्पिर्जलाश्रया ।

मरीचिश्चीरवसना पूर्णा चन्द्रार्कविष्टरा ॥१०१॥

सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च ।

मरीचिर्ज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥१०२॥

दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी ।

भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥१०३॥

साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः ।

कपिला नीलरक्ता च सुषुम्णा विस्फुलिङ्गिनी ॥१०४॥

अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा ।

सम्पूर्णमण्डला पूषा स्त्रंसिनी सुमनोहरा ॥१०५॥

जया पुष्टिकरीच्छाया मानसाहृदयोज्ज्वला ।

सुवर्णकरणी श्रेष्ठा मृतसंजीवनी रणे ॥१०६॥

विशल्यकरणी शुभ्रा संधिनी परमौषधिः ।

ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥१०७॥

विद्युत्प्रभा बिन्दुमती त्रिस्वभावागुणाम्बिका ।

नित्योदिता नित्यहृष्टा नित्यकामकरीषिणी ॥१०८॥

पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी ।

विदेहपूजिता कन्या माया विजयवाहिनी ॥१०९॥

मानिनी मङ्गला मान्या मानिनी मानदायिनी ।

विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥११०॥

हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी ।

प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥१११॥

यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धनी ।

अमृता धारिणी हर्षा विनता वल्लकी शची ॥११२॥

संकल्पा भामिनी मिश्रा कादम्बर्यमृता प्रभा ।

अगता निर्गता वज्रा सुहिता सहिताक्षता ॥११३॥

सर्वार्थसाधनकरी धातुर्धारणिकामला ।

करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥११४॥

सौम्यरूपा महादीप्ता महाज्वाला विकाशिनी ।

माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥११५॥

प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया ।

विजृम्भणा च वज्राख्या श्रृङ्खला कमलेक्षणा ॥११६॥

जयंकरी मधुमती हरिता शशिनी शिवा ।

मूलप्रकृतिरीशानी योगमाता मनोजवा ॥११७॥

धर्मोदया भानुमती सर्वाभासा सुखावहा ।

धुरन्धरा च बाला च धर्मसेव्या तथागता ॥११८॥

सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा ।

सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥११९॥

हलायुधा चैकवीरा सर्वशस्त्रसुधारिणी ।

व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥१२०॥

गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती ।

तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥१२१॥

बाणप्रहरणा बाला बिम्बोष्ठी चारुहासिनी ।

ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥१२२॥

काम्याचरी च काम्या च कामाचारविहारिणी ।

हिमशैलेन्द्रसंकाशा गजेन्द्रवरवाहना ॥१२३॥

अशेषसुखसौभाग्यसम्पदां योनिरुत्तमा ।

सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥१२४॥

सर्वाङ्गयोनिः साव्यक्ता सम्प्रधानेश्वरेश्वरी ।

विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥१२५॥

परा निर्महिमा देवी हरिवक्षःस्थलाश्रया ।

सा देवी पापहन्त्री च सांनिध्यं कुरुतान्मम ॥१२६॥

॥ फलश्रुतिः ॥

इति नाम्नां सहस्त्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् ।

परावरेण भेदेन मुख्यगौणेन भागतः ॥१२७॥

यश्चैतत् कीर्तयेन्नित्यं श्रृणुयाद् वापि पद्मज ।

शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥१२८॥

श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः ।

भोगेश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥१२९॥

तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् ।

ततो नामसहस्रेण तोषयेत् परमेश्वरीम् ॥१३०॥

नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् ।

प्रसादाभिमुखीलक्ष्मीः सर्वं तस्मै प्रयच्छति ॥१३१॥

यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा ।

कारणत्वेन तिष्ठन्ति जगत्यस्मिञ्चराचरे ॥१३२॥

तस्मात् प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा ।

सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥१३३॥

एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ।

तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥१३४॥

तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया ।

ज्ञानदिषाङ्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥१३५॥

एकैव शक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते ।

परा परेशी सर्वेशी सर्वाकारा सनातनी ॥१३६॥

अनन्तनामधेया च शक्तिचक्रस्य नायिका ।

जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥१३७॥

तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी ।

सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥१३८॥

यो यो जगति पुम्भावः स विष्णुरिति निश्चयः ।

या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥१३९॥

प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते ।

अतः किं बहुनोक्तेन नरनारीमयो हरीः ॥१४०॥

अनेकभेदभिन्नस्तु क्रियते परमेश्‍वरः ।

महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥१४१॥

ते प्राप्नुवन्ति परमां लक्ष्मी संशुद्धचेतसः ।

पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥१४२॥

दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् ।

सकामानां च फलदामकामानां च मोक्षदाम् ॥१४३॥

पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् ।

महापद्मनिषण्णां तां लक्ष्मीमजरतां नुमः ॥१४४॥

करयुगलगृहीतं पूर्णकुम्भं दधाना

क्वचिदमलगतस्था शङ्खपद्माक्षपाणिः ।

क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता

क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥१४५॥

॥ इति ब्रह्मपुराणे श्रीलक्ष्मीसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP