संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय ५ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५ Translation - भाषांतर ॥ईश्वर उवाच॥ततो गच्छेन्महादेवि मंगलात्पश्चिमे स्थितम् ॥गंगास्रोतस्तथा लिंगं सुरार्कं च विशेषतः ॥१॥तान्गच्छेद्विधिवद्देवि यदि यात्राफलेप्सुता ॥स्नात्वा पिण्डप्रदानं च कुर्यात्तत्र यथार्थतः ॥ब्राह्मणेभ्यस्तथा देयमन्नं भूरि सदक्षिणम् ॥२॥इति ते कथितं मया प्रिये कलिपापौघविनाशनं शुभम् ॥निखिलं तीर्थमहोदयोदयं पठितं सद्विनिहंति पापसंहतिम् ॥३॥इदं न देयं दुर्बुद्धेः सुतरां पापनाशनम् ॥श्रोतव्यं विधिना तद्वद्भविष्योक्तविधानतः ॥४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP