संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय ४ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४ Translation - भाषांतर ॥ईश्वर उवाच॥ततो गच्छेन्महादेवि दुन्नाविल्लेति विश्रुतम् ॥योजनस्यांतरे देवि पश्चिमे मंगलस्थितेः ॥१॥दुन्नको यत्र भीमेन भुक्त्वा त्यक्तः पुरा प्रिये ॥तत्रैव विवरं दिव्यं महा पातालमार्गदम् ॥२॥तस्य कल्पः पुरा प्रोक्तः पातालोत्तरसंग्रहे ॥तत्र लिंगान्यनेकानि सिद्धस्थानानि षोडश ॥३॥सुवर्णस्याकरः पूर्वं तत्स्थानमभवत्प्रिये ॥तस्मिन्स्थाने नरैर्देवि गन्तव्यं भूतिलिप्सया ॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दुन्नाविल्लहृद्गिरिस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP