संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ३५ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३५ Translation - भाषांतर ॥ सनत्कुमार उवाच ॥स्वर्णक्षुरे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥कपिलाशतदानस्य फलमप्यधिकं भवेत् ॥१॥वाप्यां पितामह स्यापि यः स्नायाद्विजितेंद्रियः ॥हंसयुक्तेन यानेन ब्रह्मलोकं स गच्छति ॥२॥तैलाभिधानमातॄणां रात्रौ यच्छति यो बलिम् ॥तस्य सिद्धिर्भवे त्सद्यो मृतः शिवपुरं यजेत् ॥३॥विष्णुवाप्यां नरः स्नात्वा चैत्रे वा फाल्गुनेऽथवा ॥जागरं यस्तु कुर्वीत सोपवासो जितेन्द्रियः ॥मुच्यते सर्व पापेभ्यो विष्णुलोकं स गच्छति ॥४॥अभयेश्वरदेवस्य भक्त्या नियतमानसः ॥पूजाबन्धमथो दृष्ट्वा रुद्रलोकं स गच्छति ॥५॥लोके तु जायते दाता सार्वभौमो महीपतिः ॥यस्त्वगस्त्वेश्वरं गच्छेदेकचित्तो नरो मुने ॥६॥दृष्ट्वागस्त्येश्वरं देवं सोपवासो जितेंद्रियः ॥अगस्त्योदयवेलायां मुच्यते सर्वपातकैः ॥७॥कृत्वागस्त्यं च सौवर्णं रौप्यं वाथ स्वशक्तितः ॥पञ्चरत्नसमायुक्तं वस्त्रेण च समन्वितम् ॥८॥तत्कालीनैः फलैः पुष्पैः पूजनीयो विधानतः ॥विधानं तस्य वक्ष्यामि चातुर्वर्ण्ये द्विजोत्तम ॥९॥सप्तधान्यानि मुख्यानि तावन्त्येव फलानि च ॥एकं धान्यं फलं चैकमग्रे त्याज्यं भवेन्मुने ॥१०॥यावद्वै सप्त वर्षाणि व्रतमेवं समाचरेत् ॥११॥॥ अर्घ्यमन्त्रः ॥काशपुष्पप्रतीकाश वह्निमारुतसं भव ॥मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥१२॥दत्तेऽर्घे यत्फलं व्यास तद्वै ह्येकमनाः शृणु ॥पुत्रवान्धनवांश्चैव जायते नात्र संशयः ॥१३॥मृतः स्वर्गमवाप्नोति संपन्ने जायतेकुले ॥मर्त्यलोकं पुनः प्राप्य महायोगीश्वरो भवेत् ॥१४॥यश्चैतच्छृणुयान्नित्यं पठेद्वा सुसमाहितः॥सर्वपापविनिर्मुक्तो मुनिलोके स मोदते ॥१५॥॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डेऽवन्तीक्षेत्रमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP