संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय २२ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२ Translation - भाषांतर ॥ श्रीसनत्कुमार उवाच ॥यमेश्वरं तु यः पश्येत्स्नापयित्वा तिलांभसा ॥कुंकुमेन समालिप्य पूजयेदुत्पलैस्ततः ॥१॥दहेत्कृष्णागरुं धूपं दापयेत्तिलतण्डुलान् ॥य एवमर्चयेद्देवमीश्वरं शूलहस्तकम्॥ २॥यत्र कुत्र मृतस्यापि यमः पितृसमो भवेत् ॥३॥॥ इति यमेश्वरमाहात्म्यम्॥॥ सनत्कुमार उवाच ॥कथयामि परं व्यास तीर्थं तीर्थेषु चोत्तमम् ॥नाम्ना रुद्रसरः प्रोक्तं त्रिषु लोकेषु विश्रुतम् ॥४॥तत्र स्नात्वा शुचिर्भूत्वा पश्येत्कोटेश्वरं शिवम् ॥मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥५॥श्राद्धं तत्रैव कृत्वा तु शृणु यत्फलमाप्नुयात् ॥दशानामश्वमेधानां वाजपेयशतस्य च॥६॥फलं कोटिगुणं व्यास लभते नात्र संशयः॥पितॄनुद्दिश्य यत्किंचित्कोटितीर्थे प्रदीयते॥७॥तत्सर्वं कोटिगुणितं जायते नात्र संशयः॥कोटितीर्थे नरः स्नात्वा ध्यायेद्यः परमाक्षरम्॥८॥मुच्यते सर्वपापेभ्यो निर्मोकेन यथोरगः ॥प्रातरुत्थाय यो विप्र तत्र स्नानं करोति वै ॥९॥दृष्ट्वा देवं महाकालं गोसहस्रफलं लभेत्॥कोटितीर्थे नरः स्नात्वा सप्तरात्रोषितः शुचिः ॥१०॥चांद्रायणसहस्रस्य फलं प्राप्नोति मानवः ॥जागरं तत्र कुर्याद्यो ह्यनंतफलमश्नुते ॥११॥गन्धपुष्पार्चनं कृत्वा महास्नपनपूर्वकम् ॥य एवं नयते रात्रिं सोपवासो जितेंद्रियः ॥१२॥लभते सर्वकामित्वं यत्सुरैरपि दुर्लभम् ॥कार्तिक्यामथ वैशाख्यां देवं तत्र प्रपूजयेत् ॥१३॥गंधपुष्पैश्च कालीनैस्तथा वस्त्रैः सुशोभनैः ॥कर्पूरं कुंकुमं चैव श्रीखण्डमगरुं तथा ॥१४॥समभागानि कृत्वा तु शिलापृष्ठे च पेषयेत् ॥अनुलिप्य महाकालं रुद्रस्यानुचरो भवेत् ॥१५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये रुद्रसरोमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP