संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथाश्वदानम्

और्ध्वदेहिकादिप्रकरणम् - अथाश्वदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अध्येत्यादि० ममपितुर्वासमस्तपापक्षयपूर्वकमश्वरोमसंख्याकाब्दसूर्यलोकनिवासा
प्तिकाम:यथाशक्तिसोपस्करंअश्वदानंकरिष्ये ॥
अश्वकर्णंधृत्वादध्यात् ॥ उच्चैश्रवास्त्वमश्वानांराज्ञांविजयकारक ॥ सूर्यवाहनमस्तुभ्यम
त:शांतिंप्रयच्छमे ॥
महार्णवसमुत्पन्नउच्चै:श्रवसपुत्रक ॥ मयात्वंविप्रमुख्यायदत्तोहयसुखीभव ॥ इमंविप्रनम
स्तुभ्यतुरंगंप्रतिपादितम् ॥
प्रतिगृह्णीष्वविप्रेंद्रमयादत्तंसुशोभनं ॥ इतिदानमंत्रमुच्चार्यइममुच्चार्यइममश्वंसुवर्णतिल
कालंकारयुतंललाटग्रैवेयकादियुतंचगंधपुष्पाध्यर्चितंसूर्ययमदैवतंममपितु:ब्रह्महत्यादिसम
स्तपापनाशकामोहयरोमसमसंख्याकाब्दसूर्यलोकनिवासकामश्चगोत्रायशर्मणेतुभ्यमहंसंप्रद
देनमम ॥ सांगतासिध्दयेदक्षिणांदध्यात् ॥
अनेनाश्वदानाख्येनकर्मणाप्रेतोध्दर्तामहाविष्णु:प्रीयताम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP