संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथपालाशविधि:

और्ध्वदेहिकादिप्रकरणम् - अथपालाशविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालौसंकीर्त्यप्राचीनावीतीअमुकगोत्रस्यअमुकप्रेतस्यपेतत्व
विमुक्त्योत्तमलोकप्राप्त्यर्थंमृताहात् विदेशस्थस्यमरणेनप्रेतस्यमंत्राग्निरहितस्य अस्थिर
हिताश्मरहितउत्तरीरहितनिमित्तंऔर्ध्वदेहिकक्रियाधिकारार्थंपालाशविधिंकरिष्येइतिसंकल्प्य
यवपिष्टेनशरीरनिर्माणं ॥
शिरसिचत्वारिंशत् ग्रीवायांदश बाह्वो:प्रत्येकंपंचाशत् एवंशतं करांगुलिषुसर्वासुदशउदरेत्रिं
शत् जठरेविंशति: शिश्नेचत्वारिअंडयोस्त्रयस्त्रय:ऊर्वो:प्रत्येकंपंचाशत् जंघांत:पादतलांतंया
वत्पादयो:प्रत्येकंपंचदशसर्वासुपादांगुलिषुदशएवंषष्ठयधिकशतयमित ३६० पालाशपर्णै:शरी
रंनिर्मायऊर्णासूत्रेणशरीरंबध्वादाजललोडितयवपिष्टेनानुलिंपेत् ॥
तत:शक्तौसत्यांवक्ष्यमाणान्यपिकार्याणि मूर्धस्थानेकदलीफलं शिरसिफलंवर्तुलंलंबंवा
ललाटेकदलीपत्रंदंतेदाडिमबीजानिकर्णेकंकणंनेत्रयो:कपर्दकौ नासिकायांतुलपुष्पं नाभौअभ्र
कं स्तनयोर्जंबीरफलद्वयं वातेमन:शिलां पित्तेहरितालं कफेसुमुद्रफेनं रुधिरेमधु पुरीषेगो
मयं मूत्रेगोमूत्रं रेतसिपारदं वृषणयोर्वृंताकद्वयं शिश्नेगृंजरं केशेषुसूकरकेशा: रोमावलीषु
ऊर्णावस्त्रं मांसस्थानेयवपिष्टेनमाषपिष्टेनवातंडुलपिष्टेनवालिंपेत् ॥
तत:पंचगव्येनप्रोक्ष्यपंचामृतमंत्रै:पंचामृतेनप्रोक्ष्य ॥ पुनर्नोअसुमितिबृहदुक्थ:प्राणास्त्रिष्टुप्
प्राणप्रवेशनेवि० ॥
ॐ पुनर्नोअसुंपृथिवीददातुपुनर्ध्यौर्देवीपुनरंतरिक्षं ॥ पुनर्न:सोमस्तन्वंददातुपुन:पूषापथ्यं १
यास्वस्ति ॥
इतिप्राणप्रवेशनंभावयेत् ॥ यद्वा यत्तेयममितिद्वादशर्चस्ययमोनुष्टुप् प्राणप्रवेशनेवि० ॥
ॐ यत्तेयमंवैवस्वतंमनोजगामदूरकं ॥ तत्त:आवर्तयामसीहक्षयायजीवसे ॥
यत्तेदिवंयत्पृथिवींमनो० ॥ तत्तआवर्त० ॥ यत्तेभूमिंचतुर्भृष्टिंमनो० ॥ तत: ॥ यत्तेचतस्त्र:
प्रदिशोमनो०  ॥
तत्त: ॥ यत्तेसमुद्रमर्णवंमनो० ॥ तत्त० ॥ यत्तेमरीची:प्रवतोमनो० तत्त० ॥ यत्तेअपोयदोष
धीर्मनो० ॥
तत्त० ॥ यत्तेसूर्यंयदुषसंमनो० ॥ तत्तआ० ॥ यत्तेपर्वतान्बृहतोमनो० ॥ तत्त० ॥ यत्तेविश्व
मिदंजगन्मनो० ॥
तत्त० ॥ यत्तेपरा:परावतोमनो० ॥ तत्त० ॥ यत्तेभूतंचभव्यंचमनो० ॥ तत्तआवर्त० ॥
इतिद्वादशर्चेनसूक्तेनप्राणानानीय ॥ शुक्रमसिज्योतिरसितेजोसि ॥ इतिमंत्रेणपादे
क्षिप्त्वा ॥
अक्षीभ्यांइतिषळर्चेनसूक्तेनशरीरंस्पर्शेत् ॥ अक्षीभ्यांतेनासिकाभ्यांकर्माभ्यांछुबुकादधि ॥
यक्ष्मंशीर्षण्यंमस्तिष्काजिह्वायाविवृहामिते ॥ ग्रीवाभ्यस्तउष्णिहाभ्य:कीकसाभ्योऽअनू
क्यात् ॥ यक्ष्मंदोषण्य१मंसाभ्यांबाहुभ्यांविवृहामिते ॥
अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि॥यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥
इत्येतै:स्पृष्ट्वाशरीरंभावयित्वास्नापयित्वाचंदनेनानुलिप्यवस्त्रेपरिधाय्ययज्ञोपवीतेधारयि
त्वा शुभ्रसुगंधमाल्यादिभिरलंकृत्यअयंसदेवदत्तइत्यभिमृश्य ॥ इदंचास्योपानं ॥
इत्यग्निंध्यात्वापूर्वोक्तवैतरण्यादिदानपूर्वकंऊर्णासूत्रेणवेष्टयित्वाकृष्णाजिनेनाच्छाध्यचिति
स्थानमाधायपूर्वोक्तविधिनाशवद्दहेत् ॥
पालाशवृंताभावेकुशै:प्रतिकृतिंकुर्यात् ॥ आहिताग्ने:प्रतिकृतिदाहेअस्थिदाहेवादशाहमेवाशौचं ॥ पत्नीसंस्कारेपत्युश्चैवमेव ॥
सपत्न्यो:परस्परंचैवमेवशौचं ॥ सापत्नमातुर्दशाहानंतरंत्र्यहंकार्यंसपत्नीपुत्रेण ॥
अहिताग्नौविदेशस्थेमृतेयावद्विधिनानसंस्कारस्तावत्पुत्रादीनांनाशौचं ॥
इतिपालाशविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP