संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथशय्यादानम्

और्ध्वदेहिकादिप्रकरणम् - अथशय्यादानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अष्टदलेतिलप्रस्थंनिक्षिप्यतस्मिन्दारुमयींस्वास्तीर्णाध्युपस्करयुतांशय्यामास्तीर्य
तस्या:समंतादीशानादिकोणचतुष्टयेशिरोभागेचपंचकुंभान् क्रमात् ॥
घृतकुंकुमगोधूमजलपूर्णकुंभमुच्छीर्षेघृतपूर्णकलशंसप्तधान्यानिचसंस्थाप्य अध्येत्यादि०
पित्रादे: समस्तपापक्षयपूर्वकाप्सरोगणसेवायुतविमानकरणकेंद्रपुरगमनोत्तरषष्टिसहस्त्रवर्षा
धिकरणक्रीडनस्त्रीसंघसमावृतसर्वलोकममत्वतदुत्तरषष्टियोजनमंडलराज्यभोगानंतरंशिवसा
ज्यावाप्तिकाम:शय्यादानमहंकरिष्ये इतिसंकल्प्य द्विजंसपत्नीकंवृत्वायथाविभवंवस्त्रालं
कारादिभि:संपूज्य शय्यायांलक्ष्मीनारायणप्रतिमांस्वर्णमयींसंस्थाप्यसंपूज्यसपत्नीकविप्रेण
सहशय्यांप्रदक्षिणीकृत्यनम: प्रमाण्यैदेव्यैइतिचतुर्दिक्षुक्रमेणप्रणम्य ॥
दानमंत्रस्तु ॥ यथानकृष्णशयनंशून्यंसागरजातया ॥ तथैतस्याप्यशून्यास्तुशय्याजन्मनि
जन्मनि ॥ इति ॥
तिथ्यादिसंकीर्त्यापितु:सर्वपापक्षयेत्यादिशिवसायुज्यावाप्तिकामोगोत्रायशर्मणेसुपूजितायइमांशय्यांईशानादिकोणचतुष्टयस्थापनक्रमेण घृतकुंकुमगोधूमजलपूर्णकुंभसमेतांहंसतूलीप्र
च्छन्नांशुभ्रगंडोपधानिकांप्रच्छादनपटास्तृतांसप्तधान्ययुतांसतांबूलायतनादर्शेलालवंगकर्पूर
युतां सुगंधपरिमलभोग्यवस्तुचंदनागरुदीपिकोपानच्छत्रचामरासनयुतांभोजनभाजनजलपा
त्रपंचवर्णवितानकेशप्रसाधिन्यंजनशलाकापुष्पमालायुतां लक्ष्मीयुतनारायणप्रतिमासहितां
युक्तोपस्करामंगिरोदैवत्यांगोत्रायशर्मणेसुपूजितायसालंकृतायसपत्नीकायतुभ्यमहंसंप्रददेनममेति शय्योपवेशितविप्रहस्तेसाक्षतकुशोदकंक्षिपेत् ॥
तस्मैसुवर्णमेवदक्षिणांदध्यात् ॥ ततोब्राह्मणेभ्योभूयसींदध्यात् ॥ इतिशय्यादानम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP