संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथषोडशमासिकश्राध्दानि

और्ध्वदेहिकादिप्रकरणम् - अथषोडशमासिकश्राध्दानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तानिच । आध्यमासिक १ ऊनमासिक २ द्वितीयमासिक ३ त्रैपक्षिक ४ तृतीय
मासिक ५ चतुर्थमासिक ६ पंचममासिक ७ षष्ठमासिक ८ ऊनषाण्मासिक ९ सप्तमासिक १० अष्टममासिक ११ नवममासिक १२ दशममासिक १३ एकादशमासिक १४ द्वादशमासिक १५ ऊनाब्दिकानि १६ तत्तत्कालेकर्तव्यानिद्वादशेह्निसपिंडीकरणाधि
कारसिध्यर्थमपकृष्यएकादशेद्वादशेवाह्निकार्याण्येकोद्दिष्टविधिना । यदिमरणादारभ्य
द्वादशमासमध्येकश्चिदधिकस्तदातन्मासिकंद्विवारंकार्यं एवंसप्तदशश्राध्दानिभवंति ॥
अथप्रयोग: । तस्मिन्नेवाहनिप्रात:षोडशब्राह्मणान्निमंत्र्यतेषांश्मश्रुकर्माभ्यंगौकारयित्वा
कृतमाध्यान्हिक: षोडशपाकान् निष्पाध्य अशक्तौओदनमात्रभेदंकृत्वाश्राध्दमुपक्रमेत् ।
अत्यशक्तौआमान्नेनवाकुर्यात् ॥
देशकालौस्मृत्वाऽमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थंअतिक्रांतमाध्यमा
सिकं सपिंडयधिकारार्थमपकृष्योनमासिकादीन्यूनाब्दिकांतानिपंचदशमासिकानिच अन्ने
नामान्नेवाएकोद्दिष्टविधिनातंत्रेणकरिष्यइतिसंकल्प्य । अमुकगोत्रामुकप्रेतआध्यमासि
केक्षण:क्रियतां ।
एवंद्वितीयमासिकइत्यादिषोडशस्थानेषुक्षणंदत्त्वा अमुकगोत्रामुकप्रेताध्यमासिकेद्वीतीय
मासिकइत्यादिइदंतेपाध्यमुपतिष्ठतामित्येवंषोडशब्राह्मणेषुपाध्यंदध्यात् ॥
एवमासनार्घ्यगंधपुष्पाच्छादनानिप्रत्येकंषोडशभ्योदध्यात् । अर्घ्येतिलावापेतिलोसीतिमंत्रे
मंत्रेमहैकोद्दिष्टवदूह: । एकैकमर्घ्यंप्रत्येकं । षोडशपात्रेषुघृताक्तमन्नंप्रत्येकमादायमहैको
द्दिष्टवदमुकशर्मणेप्रेतायस्वाहेतिएकैकामाहुतिंतत्तदन्नेनकरेहुत्वाहुतमन्नमग्नौप्रक्षिप्य तत्तदाहुत्यर्थमन्नंयतोगृहीतंतत्तदन्नंतत्रतत्रपरिविष्यांगुष्ठनिवेशनांतंकृत्वा अमुकप्रेतायाध्य
मासिकश्राध्देइदमन्नंयथाशक्तिसोपस्करंसोदकुंभममृतरुपमुपतिष्ठतामितिसंकल्पयेत् ।
एवंद्वितीयमासिकादौ । भुक्तवत्सुद्विजेषुतत्तदन्नंषोडशसुपात्रेषुगृहीत्वातत्तत्कराहुतिशिष्ट
मन्नंतत्रतत्रप्रक्षिप्यतत्तद्विप्रसमीपेदर्भशिखायाममुकगोत्रायामुकप्रेतायाध्यमासिकादावयंतेपिंडउपतिष्ठतामितिषोडशपिंडान्दध्यात् ।
आमपक्षेआमान्नस्यसंकल्प: । सक्तुपिष्टेनचपिंडदानं । पिंडोपरितिलोदकंभृंगराजपत्रादि
महैकोद्दिष्टवत् । अंजनादिकंसर्वंप्राकृतं । अक्षय्येउपतिष्ठामितिवदेत् । यथाशक्ति दक्षिणांदत्त्वाऽभिरम्यतामितिविसर्जयेत् । अन्यत्सरंविहितनिषिध्दादिमहैकोद्दिष्टवत् ।
एवंएकदेशकालकर्तृत्वात्तंत्रेणषोडशश्राध्दानिकुर्यात् ।
आध्यमासिकंसर्वंसमाप्यव्दितीयादीनिप्रत्येकंपृथगेवसर्वाणिनतुतंत्रेणेतिकेचित् । एतनंतर
माध्याब्दिकमप्येकोद्दिष्टविधानाकार्यं । आध्यमासिकेनतंत्रेणसिध्देर्नपृथक्कार्यंकिंतुआ
ध्यमासिकं आध्याब्दिकंचतंत्रेणकरिष्य इतिसंकल्पयेदितिकेचित् ॥
इतिषोडशमासिकश्राध्दानि ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP