संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथास्थिसंचयनम्

और्ध्वदेहिकादिप्रकरणम् - अथास्थिसंचयनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तच्चआशौचमध्येतुप्रथमेद्वितीयेतृतीयेचतुर्थेसप्तमेनवमेवादिनेकार्यम् ॥
तत्रद्विपादत्रिपादनक्षत्राणिकर्तुर्जन्मनक्षत्रंचवर्ज्यं ॥
संभवेर्कभौममंदवारानंदातिथयश्चवर्ज्या: ॥ अस्ग्थांश्वसूकरशूद्रादिस्पर्शेपंचगव्येनशालग्राम
तुलस्युदकै:प्रोक्षणं ॥
दाहदेशगंत्वाआचम्यतूष्णींप्राणानायम्यदेशकालौस्मृत्वाप्राचीनावीती अमुकगोत्रस्यामुकप्रेत
स्यप्रेतत्वनिवृत्त्यर्थंअस्थिसंचयनंकरिष्य इतिसंकल्प्यशमीशाखयाक्षीर मिश्रोदकेनप्रदक्षिणं
त्रि:परिव्रजन् चितिदेशंप्रोक्षेत् ॥ शीतिकेशीतिदमनोग्निस्त्रिष्टुप् ॥ चितिप्रोक्षणेवि० ॥
ॐ शीतिकेशीतिकावतिह्लादिकेह्लादिकावति ॥ मंडूक्या३सुसंगमइमंस्व१ग्निंहर्षय ॥
इतिमंत्रेणपादादारभ्यसर्वांचितिंत्रि:प्रोक्षेत् ॥ प्रतिप्रोक्षणंमंत्रावृत्ति: ॥
ततोवृध्दाविषमा:कर्तृसहिताअंगुष्ठोपकनिष्ठिकाभ्यांएकैकमस्थिपादप्रभृतिशिर:पर्यंतंगृहीत्वायथाशब्दोनभवतितथाकुंभेनिदध्यु: ॥
स्त्रियां:कुंभ्यां ॥ स्तनरहित:कुंभ: सस्तनीकुंभी ॥ अन्यभ्दस्मशूर्पेणसंशोध्यसूक्ष्माण्यस्थी
न्यपिकुंभेनिधायभस्मगंगायांक्षिपेत् ॥
ततोवर्षाकालादन्यकालेजलंनागच्छतितादृशेशुचिप्रदेशेगर्तृंकृत्वा ॥ उपसर्पेतिसंकुसुक:पृथि
वीमृत्यु:पितरोवात्रिष्टुप् ॥
गर्तेस्थिकुंभनिक्षेपणेविनि० ॥ ॐ उपसर्पमातरंभूमिमेतामुरुव्यचसंपृथिवींसुशेवां ॥ ऊर्ण
म्रदायुवतिर्दक्षिणावतएषात्वापातुनिऋतेरुपस्थात् ॥
इतिमंत्रेणकर्तागर्तेघंटनिदध्यात् ॥ उच्छ्वंचस्वेतिसंकुसुकोमृत्यु:पितर:पृथ्वीवाप्रस्तारपं
क्ति: ॥ गत्रेपांसुक्षेपणेवि० ॥
ॐ उच्छ्वंस्वपृथिविमानिबाधथा:सूपायनास्मैभवसूपवंचना ॥ मातापुत्रंयथासिचाभ्येनंभूम
ऊर्णुहि ॥
अनेनघटस्यसमंतात् खातेमृदंक्षिपेत् ॥ उच्छ्वंचमान्तिसंकुसुक:पृथ्वीमृत्यु:पितरोवात्रि
ष्टुप् ॥
अस्थिकुंभसमीपेजपेवि० ॥ ॐ उच्छ्वंमानापृथिवीसुतिष्ठतुसहस्त्रंमितउहिश्रयंतां ॥
तेगृहासोघृतश्चुतोभवंतुविश्वाहास्मैशरणा:संत्वत्र: ॥ इतिमंत्रमंजबलिंबध्द्वाजपेत् ॥
उत्तेस्तभ्रामीतिसंकुसुक:पृथ्वीपितरोमृत्युर्वात्रिष्टुप् ॥ घटस्यमुखपिधानेवि० ॥
ॐ उत्तेस्तभ्रामिपृथिवींत्वत्परीमंलोगंनिदधन्मोऽअहंरिषं ॥ एतांस्थूणांपितरोधारयंतुतेत्रा
यम:सादनातेमिनोतु ॥
इतिनवखर्परंघटोपरिनिदध्यात् ॥ ततोयथाकुंभोनदृश्यतेतथामृदंनिधायपश्चादनवेक्षमाणो
न्यत्रगत्वास्त्रायात् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP