संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथत्रिंशच्छ्लोकी (आशौचनिर्णय:)

और्ध्वदेहिकादिप्रकरणम् - अथत्रिंशच्छ्लोकी (आशौचनिर्णय:)

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ षण्मासाभ्यंतरेषुस्वपुरुषनिहितेगर्भमात्रेविनष्टेमातातन्माससंख्यासमदिनमशुचि:
स्नानशुध्दा:सपिंडा: ॥
अंत्येमासव्दयेतुत्रिदिनमशुचयोऽत:परंसूतिवत्स्याच्चातुर्वर्ण्यस्यतुल्यंभवतिवयसियत्प्रोच्यते
शौचमात्रं ॥१॥
जन्माशौचांतरालेयदिशिशुनशनंनालवृध्द्यूर्ध्वकालेनि:प्राणोनि:पतेव्दाजननजनितमाशौचमस्त्येवकृत्स्त्रम् ॥
प्राड्नालच्छेदनाच्चेन्निधनमुपगतस्तत्र्यहेणैवशुध्दि:सर्वेषांसूतिकायास्त्विहचसकलकंप्रेतशु
ध्दिस्तुसध्य: ॥२॥
सच्चौलेतुत्रिरात्रंत्रिदिनमितरथाप्याव्रताज्जात्यशौचंमातापित्रोस्तुपुत्रेत्रिदनमदशनेसन्निधौनष्टचेष्टे ॥३॥
ऊनव्दयब्देत्वसंज्ञेजनिकरजननीसोदराणांदशाहंयव्दाऽस्पृश्यत्वमेवाधिकमिहविषयेसूतकंतुत्रिरात्रम् ॥
स्त्रीषुस्त्रानेनशुध्द्येत्रिपुरुषविषयेज्ञातिराक्षौरकालादर्वाग्वादानतोन्हांत्रिभिरुपयमनाभ्दर्तृगोत्रं
स्वकंच ॥४॥
जन्ममन्यौपेतमृत्यावपिचदशनिशाव्दादशाहानिपक्षंमासंवर्णा:क्रमेणाशुचयउचितकृच्छूद्रजा
तिस्तुपक्षम् ॥
वानप्रस्थेयतौचोपरमतिकुलजेषंधकेचाप्लव:स्याध्योषिग्दोविप्रगुप्त्यैमृतवतिचदिनंयुध्दविध्देतुसध्य: ॥५॥
शावेतीतेदशाहात्प्रभृतिविषयकेप्राक् त्रिमासात्रिरात्रंपक्षिण्याषष्ठमासाद्दिनमिहनवमात्स्या
त्तत:स्नानमात्रं ॥
स्नानंदेशांतरस्थेत्वथपितृविषयेदेशकालाविशेषात्स्वंस्वंमातु:सपत्न्यास्त्रिदिनमिदमतिक्रांत
शौचंसमानम् ॥६॥
पित्रोर्गेहेसमूढाप्रसवमरणयोरेकरात्रत्रिरात्रेस्यातांपित्रादिकानामथपितृमरणेप्यूढपुत्र्यास्त्रिरात्र्य
म् ॥ प्रेतेष्वाचार्यमातामहदुहितृसुतश्रोत्रियर्त्विक् सयाज्यस्वस्त्रीयेषुत्रिरात्रंदिवसमशुचि:सोद
कस्तूभयत्र ॥७॥
पक्षिण्याशौचमृत्विग्दुहितृसुतसहाध्यायिबंधुत्रयांतेवासिश्वश्रूसुमित्रश्वशुरभगिनिकाभागिनेय
प्रयाणे ॥
मातामह्यांचपित्रो:स्वसरिचविरतेमातुलेमातुलान्यांचाथोसज्योतिरेवस्वविषयनृपतौग्रामनाथेचनष्टे ॥८॥
शिष्योपाध्यायबंधुत्रयगुरुतनयाचार्यभार्यासगोत्रानूचानश्रोत्रियेषुस्वगृहपुरमृतौमातुलेचैकरात्रम् ॥
रात्रिंसब्रह्मचारिण्यथतुकथमपिस्वल्पसंबंधयुक्तेस्नानंवासोयुतंस्यादिदमपिसकलंसर्ववर्णेषु
तुल्यम् ॥९॥
बध्दाशौचस्य्मध्येत्वपरमपिसमंस्वल्पकंवासजातिप्रेतेजात्यंतरंवायदिभवतितदापूर्वशेषेणशु
ध्दि: ॥
व्दाभ्यांतद्रात्रिशेषेत्रिभिरपरदिनैर्यामिनीयामशेषेनैवाशौचेनपित्र्यंपितुरुपशमनेपक्षिणीमातृमृत्यौ ॥१०॥
सर्वंत्वाशौचमंतर्यदिविदितमिदंशेषमात्रेणशुध्दिर्दाहाहादाग्नौमरणदिवसतोऽन्यत्रकुर्याद्दशाह
म् ॥
पूर्वेस्नानात्वासचैलंविहितहितकृतावर्हकासूतिकातुत्रिंशद्रात्रंनयोग्यासुरपितृकरणेविंशतिंपुत्रसूस्तु ॥११॥
निर्हृत्यान्यंप्रमीतंदिवसमशुचिकोऽथासवर्णंतदुक्ताशौचोथानाथमाध्यक्रतुशतफलभागाप्लवेनैवशुध्द्येत् ॥
नीत्वोपाध्यायमातापितृपरमगुरुन्ब्रह्मचारीनदोषीतेभ्योन्यंनिर्हृतोऽस्यव्रतमपिविततंभ्रश्यते
ऽवश्यमेव ॥१२॥
तुल्योत्कृष्टानुयानेवसनसहितकोंभस्यवप्लुत्यवन्हिंस्पृष्ट्वाज्यंप्राश्यशुध्येदथदिनमशुचिर्ही
नवर्णानुयाने ॥
पक्षिण्येकांतरानुव्रजनइहभवेद्द्वयंतरत्वेत्रिरात्रंकृत्वास्नात्वासुनध्यामसुयमनशतंसर्पिराशंच
कुर्यु: ॥१३॥
तातांबाचार्यकेभ्योनलजलतिदोब्रह्मचारीतदीयाशौचोऽन्येभ्यस्तुतव्दत्पुनरुपनयनंचाधिकंका
रयेत्तु ॥
अन्येत्वज्ञातिकेभ्योयदिददतितदात्त्प्रयुक्ता:शुभा:स्यु:कुर्यु:कृच्छ्रत्रयंवाधमदहनविधौतंतमेवाप्नुवंति ॥१४॥
पालाशीमाहिताग्ने:प्रतिकृतिमथवास्थीनिदग्ध्वादशाहाध्याशौचाज्ञातय:स्युस्तत इतरनृणां
त्रीण्यहान्येवकुर्यु: ॥
अन्योविप्राध्यशौचेसकृददनमदंस्तावदाशौचकृत्स्याध्यावत्तेषांदंतेव्रतमपिचचरेद्रोदनेत्वेकरात्रम् ॥१५॥
जन्मन्यस्पृश्यतानोभवतिकुलभुवांमातृवर्जंपितुस्तुस्नानादूर्ध्वंसचैलदथनिधनकृताशौचकेऽल्पेत्रिभागे ॥
पूर्वांशस्योपरीत्थंमहतिचयदिसंचायनंवृत्तमासीन्नोचेत्तस्योपरिष्टादथतुगृहजयोर्दासयोराप्लवोर्ध्वं ॥१६॥
अन्नेनोपात्तयोस्तुत्रिरजनिचरणाद्दत्तदासादिकांस्वाम्याशौचाहसेव्यासमदिनगमनादूर्ध्वमन्यत्तुसूक्तं ॥
जातेऽपत्येतुतस्मिन्नहनिनिशिचतंमंगलार्थेषुयोग्या:सर्वाशौचंसदानोभवतियतिवनिब्रह्मचर्य
स्थितानाम् ॥१७॥
तत्तत्कार्येषुसत्रिव्रतिनृपनृपवद्दीक्षितर्त्विक्स्वदेशभ्रंशापत्स्वप्यनेकश्रुतिपठनभिषक्कारुशिल्पातुराणां ॥
संप्रारब्धेषुदानोपनयनयजनश्राध्दयुध्दप्रतिष्ठाचूडातीर्थार्थयात्राजपपरिणयनाध्युत्सवेष्वेत
दर्थे ॥१८॥
नाशौचाज्ञातय:स्यु:पतितपतिसुतब्रह्मविट्‍घातिनीषुदोषात्पाखंडिचौराश्रमरहितसुरापेयहीनो
पगासु ॥
संदर्पात्सर्पविप्रक्षितिपपशुदिवाकीर्तीकाध्यैर्हतेषुस्वेच्छापूर्वंचशस्त्रज्वलनजलविषानाशकाप्तै
र्मृतेषु ॥१९॥
नाशौचंशाककाष्ठाजिनलवणतृणक्षीरनीरामिषेषुपुष्पेमूलेफलेचौषधिदधिमधुषुस्यात्तिलेक्ष्वाम
भोज्ये ॥
दध्यादध्यादिमानिस्वयमनुमननास्त्वामिनोयातिजाताशौचेवाकृणिमेवापाणितमपणितंचा
पिसर्वंशुचिस्यात् ॥२०॥
जातारण्याग्निनार्वाक् परिणयनविधेदग्धिराधानकालाद्‍गृह्येणोर्ध्वंतुविध्याहितहुतवहनैर्लौ
किकेनान्यभावे ॥
चांडालाग्निंचिताग्निंपतितहुतभुजंसूतिकामेध्यवन्हीन्जह्याच्छूद्राहृतेनेंधनदहनघृताध्येनदा
होप्यदाह: ॥२१॥
सर्वंतूष्णींविदध्यादुपनयनविधे:प्राक् परंतुस्वशाखागृह्योक्तस्तव्दिधानै:सकलशवविधिंज्ये
ष्ठपुत्रोऽवरोवा ॥
पुत्राभावेक्रमेणस्वकुलजजननीवंश्यशिष्यर्त्विजोवाचार्योवायत्रकुर्यात्प्रथमदिनविधिंसोपितत्सू
तकांते ॥२२॥
आनाम्न:खातमात्रंनजलहुतवहौनामवर्षत्रयांत:कामंचोर्ध्वंतुनित्यौभवतउपरतेचौलकेचौलयु
क्ते ॥
नित्यौकालाविशेषादथपितृमुखरा:स्नापयित्वांबरस्त्रग्गंधाध्यै:शोभयित्वामृतमथखननेयोग्यमाज्यैर्विलिप्य ॥२३॥
प्रत्यग्व्दारान्नगर्याब्दहिरवनिसुरंक्षत्रियंतूत्तरेणप्राग्व्दारेणैववैश्यंपितृदिशिवृषलंनाययित्वानु
आयु: ॥
वर्षीय:पूर्वमूनव्दिशरदुपरतौनानुयानेनियाम:शूद्रै:स्पृष्टोथवोढोयदिभवतिमृत:प्रेतभावान्नमुक्ति: ॥२४॥
ज्ञातीनांमातृपित्रोरपिपरमगुरोर्नित्यमंथोथमित्रप्रत्तास्वस्त्रीययाज्यश्वशुरगुरुसुहृध्याजकानां
यथेष्टं ॥
नव्रात्यब्रह्मचारिव्रतियतिपतितक्लीबपाखंडचोरादध्युर्येत्वत्रपिंडानलजलकथनानर्हकास्तेतु
सूक्ता: ॥२५॥
संस्कृत्यानीक्ष्यमाणा:सकलकुलभुवोबालपूर्वंव्रजित्वनादेयेवृध्दपूर्वंपयसिसवसनाएकवारंनिम
ज्ज्य ॥
पाषाणेत्रि:सकृव्दाप्रतिदिनमुदकंब्राह्मणेदक्षिणास्या:क्षत्रेतूदड्मुखावैमृतवतिविशितुप्राड्मुखास्तेददीरन् ॥२६॥
स्त्रायुर्भूयोपितत्रत्रिदिनमनशनाज्ञातयोहर्निशंवाक्रीतोत्पन्नाशनावामिषलवणपय:क्षीरमन्नंत्यजेयु: ॥
स्त्रीसंगंमंगलानिव्यसनहसनमुद्रोदनोच्चासनानितार्णास्तीर्णक्षितौतेपृथगतिनियता:संविशे
युर्निशायाम् ॥२७॥
संस्कर्तादर्भपुंजेसमधुदहनत:प्रत्यहंपिंडमेकंभूमावेवावपेतप्रथमदिनचरुद्रव्यमेवोपरिष्टात् ॥
दाहान्हादेवगण्यंचयनदिनमिदंचादितोन्हाच्चतुर्णामेकस्मिन्सप्तमेवाहनिनवमदिनेवानुपेते
तुनैतत् ॥२८॥
वर्षीयस्युग्दतेतूपरिवपनखच्छेदनंसूतकांतेमध्येवाकेचिदूचु:पितृपरमगुरुष्वेववापादिनित्यम् ॥ अत्रस्मार्तंशुभार्थेभणितमभणितंतत्स्वगृह्यैर्विदित्वाकृत्वादानंचदध्यादशुभभयभिदेभूसुरे
भ्य:शुभार्थं ॥२९॥
दत्त्वापिंडंसपिंडा:परशववहनंस्नातकाश्चव्रजित्वातव्देश्मव्दारिचास्यप्रशमितमनसोनिंबपत्रं
विदश्य ॥
आचम्यांग्न्यंबुदूर्वांकुरवरवृषभानक्षतान् गोमयंचस्पृष्ट्वासिध्दार्थतैलान्यथदृषदिपदंन्यस्य
सर्वेविशेयु: ॥३०॥
इतित्रिंशच्छ्लोकीसमाप्ता ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP