अभंग १८

मराठीतील कांही अभंगांचे संस्कृतमध्ये भावपूर्व अनुवाद.  


मराठी(मूलम्)

हरिवंशपुराण हरिनाम कीर्तन ।
हरिविण सौजन्य नेणें काही ॥१॥

त्या नरा लाधले वैकुण्ठ जोडले ।
सकळहि घडले तीर्थाटन ॥२॥

मनोमार्गी गेला तो येथे मुकला ।
हरिपाठी स्थिरावला तोचि धन्य ॥३॥

ज्ञानदेवा गोडी हरिनामाची जोडी ।
रामकृष्णी आवडी सर्वकाळ ॥४॥

संस्कृतम्

हरिवंश: पुराणानि हरिनाम च कीर्तनम् ।
हरिं विना च विषयो यस्मै कोऽपि न रोचते ॥१॥

नरस्य तस्य लाभोऽयं य़द् वैकुण्ठं समाप्नुयात् ।
तीर्थाटनस्य सर्वस्य फलं चापि लभेत स: ॥२॥

मनोमार्गेण यो यातो नाप्नोति स इदं सुखम् ।
हरिपाठे स्थिरो यस्तु स धन्यो जायते नर: ॥३॥

वक्ति ज्ञानेश्वरो नामसङ्गे मे विद्यते रस: ।
रामकृष्णविषयिणी वर्तते मे रुचि: सदा ॥४॥

N/A

References : N/A
Last Updated : March 04, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP