अभंग ४

मराठीतील कांही अभंगांचे संस्कृतमध्ये भावपूर्व अनुवाद.  


मराठी(मूलम्)

भावेंविण भक्ति भक्तिविंण मुक्ति ।
बळेविण शक्ति बोलू नये ॥१॥

कैसेनि दैवत प्रसन्न त्वरित ।
उगा राहे निवांत शिणसी वांया ॥२॥

सायास करिशी प्रपंच दिननिशीं ।
हरिसी न भजसी कवण्या गुणे ॥३॥

ज्ञानदेव म्हणे हरिजप करणे ।
तुटेल धरणे प्रपंचाचे ॥४॥

संस्कृतम्

भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा ।
बलं विना कार्यशक्तिरिति व्यर्थं प्रजल्पनम् ॥१॥

अचिरादेव देवानां प्रसाद: स्यात् कथं मयि ।
इति यन्मुहु: प्रयतसे, व्यर्थं तत् , तिष्ठ निश्चल: ॥२॥

दिवानिशं प्रपञ्चेऽस्मिन् यतसे यतसे मुहु: ।
किमालम्बनमास्थाय भजसे श्रीहरिं न च॥३

भाषते ज्ञानदेवो यत् कर्तव्य: श्रीहरेर्जप: ।
तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम् ॥४॥

N/A

References : N/A
Last Updated : March 04, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP