अभंग १३

मराठीतील कांही अभंगांचे संस्कृतमध्ये भावपूर्व अनुवाद.  


मराठी(मूलम्)

समाधि हरीची समसुखेविण ।
न साधेल जाण द्वैतबुद्धि ॥१॥

बुद्धीचे वैभव अन्य नाही दुजे ।
एका केशवराजे सकळसिद्धि ॥२॥

ऋद्धि सिद्धि निधि अवघीच उपाधि ।
जंव त्या परमानंदी मन नाही ॥३॥

ज्ञानदेवा रम्य रमले समाधान ।
हरीचे चिंतन सर्वकाळ ॥४॥

संस्कृतम्

हरौ समाधिर्न विना ब्रह्मात्मसमतासुखम् ।
न समाधिर्द्वैतबुद्ध्या सिद्ध्यतीत्यवधार्यताम् ॥१॥

न समाधिं विना बुद्धेर्वैभवं विद्यतेऽपरम् ।
एकेन केशवेनैव लभ्यन्ते सर्वसिद्धय: ॥२॥

ऋद्धि: सिद्धिर्निधिर्वापि तावद् व्यर्था उपाधय: ।
यावत्तस्मिन्परानन्दे श्रीहरौ नास्ति मानसम् ॥३॥

ज्ञानदेवो भाषते यत् सर्वदा हरिचिन्तनात् ।
रमणीयं समाधानं यत्तदासादितं मया ॥४॥

N/A

References : N/A
Last Updated : March 04, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP