अभंग १५

मराठीतील कांही अभंगांचे संस्कृतमध्ये भावपूर्व अनुवाद.  


मराठी(मूलम्)

एक नाम हरि द्वैत नाम दुरी ।
अद्वैत कुसरी विरळा जाणे ॥१॥

समबुद्धि घेता समान श्रीहरी ।
शमदमावरी हरी झाला ॥२॥

सर्वांघटी राम देहादेही एक ।
सूर्यप्रकाशक सहस्ररश्मी ॥३॥

ज्ञानदेवा चित्ती हरिपाठ नेमा ।
मागिलिया जन्मा मुक्त झालो ॥४॥

संस्कृतम्

हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च ।
अद्वैतं हरि-तन्नाम्नोर्जानाति विरलो जन: ॥१॥

समबुद्धिर्जपात् ,साम्यं हरेर्विज्ञायते तया ।
श्रीहरिस्मरणात्सिद्धिर्शमस्य च दमस्य च ॥२॥

सहस्ररश्मिरादित्यो यथा सर्वप्रकाशक: ।
अचरेषु चरेष्वेवं राम एक:प्रकाशते ॥३॥

वक्ति ज्ञानेश्वरश्चित्ते नित्यं मे हरिसंस्मृति: ।
तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम् ॥४॥

N/A

References : N/A
Last Updated : March 04, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP