अष्टादशोऽध्याय:

N/Aविश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


वास्तुलक्षणाध्याय

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां वास्तुलक्षणाध्याय क्रमांक अध्याय १८

पुरान्धकवधे रुद्र ललाटपतिपतितंनक्षितो
स्वेदस्तनोद्भुतं जातं पुरुषो वै सुदुःखह ॥१॥

अधोमुखेन सौख्यश्च कुरुते हन्ति चान्यथा
नैव तस्य विना शांति श्रीदः सुविहितो बली ॥२॥

६४ पदतो वास्तु
अथवास्तु देवता भाग निर्णय चोसठ पद
चतुषष्टि पदोवास्तु मध्ये ब्रह्मवेदे पदे भवेत् ॥३॥

अर्यमाच्चतुर्भाग ब्रह्मकर्णष्टयुग्मांश स
शेषा एकपदा बाह्ये त्वष्टा विशतिदेवा ॥४॥

ब्रह्मा चतुर्देवो अर्यमा विवरवान् मैत्रगण
पृथ्वीधरस्तथा चतुष्कोणे अष्टदेवो
ब्राह्मपंक्ति द्वित्रया देवो स्वाप्याय च पूजयो ॥५॥

८१ पदनो वास्तु
वास्तुक्षेत्रे एकाशिपदे नव नव भाजिते
मध्ये नवब्रह्मा नवभागे षट् पट् पद अर्यमादिदय ॥६॥

द्वीपद मध्यमध्ये कोणस्यो बाह्ये सर्धे द्विभागिकाः
बाह्यपंक्ति कैकदेवा एकाशिपद वास्तुन ॥७॥

सो पदनो वास्तु
चतुरसी कृते क्षेत्रे दश दश विभाजिते
शतपदे वास्तु कलाशेषदे ब्रह्मा ॥८॥

वरस्येशा अर्यमादय चतुष्कोणे आपवत्सादि
बाह्यपदमेकैकदेवा स्थाप्य शतपदवास्तुन ॥९॥

हजार पदनो वास्तु
चतुरश्री कृते क्षेत्रे द्वात्रिंशद्विभाजिते
षट्पंचाशत्पदैर्युक्तान्येकादश शतानि च ॥१०॥

मध्यस्थाने लिखेत्पद्मं वेदगर्भ इति स्मृतम्
ब्रह्मान्ते च भवेद्वीथी चत्वारिंशत्पदैः क्रमात् ॥११॥

अर्यम्मोऽस्ते भवेद्वीथी शतं च द्वादशोत्तमम्
वीथीकर्णे समस्तेवं पदमुक्तिः क्रमोदित ॥१२॥

अप्तदंश मंडलेषु चाद्ये पद्मं निपातयेत्
तदनन्तरपंक्तौ च ब्रह्माषण्ण वतिपदः ॥१३॥

तदन्ते वीथीकाकार्या चत्वारिंशत्पदान्विता
सशितिभिश्च चत्वारोऽर्यमाद्याश्च चतुर्दिशम् ॥१४॥

चत्वारिंश पदैरथैरष्टौ स्युर्ब्रह्मकर्णत्
तदन्तवीथीका कार्या शतं च द्वादशोत्तरम् ॥१५॥

तदबाह्ये च भवेद्वीथी द्वात्रिंशदधिकं शतम्
कौणे लोप्याश्च षट्पादाश्चतुर्षु चतुर्विंशतिः ॥१६॥

इशाघ्ना रुद्र दासान्ता लता वीथ्यन्तरे गता
एवं पदानि आयन्ते षट्त्रिंशदधिकं शतम् ॥१७॥

बाह्य कर्णे तु चत्वारः प्रस्थाप्या नवभिः पदैः
सप्त सप्त तदाश्चिता योज्या अष्टाष्टाभिः पदैः ॥१८॥

तन्मानानुक्रमाद्योज्या शेषा अष्टपदास्तथा
एवं सहस्रपदैर्युक्तं सर्वतोभद्र लक्षणं । इति सहस्रपदं सर्वतोभद्र वास्तु ॥१९॥

अधासणे वास्तु प्रपूज्यते यजमान से
वास्तुपूजा विनावास्तु प्रारंभे न भवेशने । इति वास्तु

इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां वास्तुलक्षणाध्याय क्रमांक अध्याय १८

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP