सप्तमोध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे क्रमांक अध्याय ७

प्राग्ग्रीवादिमण्डपाः
मण्डपा कथयिष्यामि पूर्वप्रासाद मानतः
समसार्धश्च द्विगुणाज्येष्ठ मध्यकन्यसा ॥१॥

अनुक्रमेण ते सर्वे पदस्तंभानुपूर्वतः
प्राग्ग्रीवो वर्धमानश्च विजयो भद्र मेव च ॥२॥

विशालः यज्ञभद्र श्च सुश्लिष्ठोमृत्मर्युदनः
भाग्यं च बुद्धिसंकीर्णः सर्वभद्रो जयावहोः ॥३॥

मुक्तकोणो हरिश्चैव मानभद्रो च सुवृत्तः
पुष्पभद्र ः! सुभद्र श्चैव छत्रं च पद्ममेव च ॥४॥

श्रीवत्सश्च धनालयः पुष्पकं पुण्डरीकं च
कौशल्यं च सुरप्रियं सुव्रतं शङ्खनाभकम् ॥५॥

सौभाग्यं कुन्दमेव च सूत्रं पूर्णचन्द्र कम्
--- अष्टकोणं तथैव च ॥६॥

इत्येतेन समाख्याता त्रयस्त्रिंशति मण्डपाः
प्रासाद विस्तरं कल्पं अग्रे च स्तंभकं द्वयम् ॥७॥

स तु प्राग्ग्रीवको नामं मण्डपं प्रथमं स्मृतम्
चतुर्भि च स्तंभमान चतुष्कि वर्धमानम् ॥८॥

चतुर्भागे कृते क्षेत्रे अग्रे कुर्याच्चतुष्किका
कर्तव्यो विजयो प्राज्ञः षड्भिः स्तम्भकैर्युतम् ॥९॥

तस्य भद्रे पदा त्रीणि दशस्तम्भैस्तु भाजितम्
भद्रं चैव समाख्यातं भद्र भागैक निर्गतम् ॥१०॥

विशालं तु प्रवक्ष्यामि चतुर्भाग कृते भुवि
द्विषट स्तम्भकैर्युक्तो कथयामि यज्ञभद्र !॥ ११॥

चतुःक्षेत्रं च प्राग्ग्रीवं भागद्वयं विनिर्गतम्
चतुर्दशयुते स्तंभैर्मण्डपं यज्ञभद्र कम् ॥१२॥

क्षेत्रे विशाल संज्ञं तु त्रिदिक्षु भद्र कानि च
अष्टादशयुतैः स्तम्भैः सुश्लिष्टो नाम कीर्तितः ॥१३॥

अष्टाष्टके कृते क्षेत्रे द्विरष्ट स्तम्भकैर्युता
चतुष्किकान्नतामध्ये कर्तव्यो मृत्युमर्दनः ॥१४॥

क्षेत्रं अष्टाकृति कृत्वा कर्णभाग द्वयं मतम्
भद्रं च तत्समं कुर्यात् भाग्यं च द्धिनयै च ऐ ॥१५॥

मध्ये चतुष्किकायुक्तं कर्तव्यं बुद्धिसंकीर्णम्
दशधा विभजेत्क्षेत्रे द्विपदं कर्ण विस्तरम् ॥१६॥

भद्र शाला षडंशेन भागत्रय विनिर्गतम्
सर्वभद्रं चैवोक्तं स्तम्भकै दशचाष्टभिः ॥१७॥

चतुःस्तम्भयुतं मध्ये मण्डपेस्तु जयावहः
विदिष्टते पदे क्षेत्रे अष्टौकर्ण द्विभागिकौ ॥१८॥

भद्र कर्ण समं कुर्यात् स्तम्भकै विंशतिर्युतम्
मुक्तकोणं तु कर्तव्यं कक्षस्तम्भा समावृत्तम् ॥१९॥

प्राग्ग्रीवे निर्गतं च हरिऽष्टाविंशति स्तम्भके
अष्टस्तंभधरैमध्ये मानभद्र ः! स उच्यते ॥२०॥

स्तंभकैश्चतुर्त्रिंश तु कर्तव्यं शुभलक्षणम्
अष्टवर्ग कृते क्षेत्रे कर्ण भाग द्वयं मतम् ॥२१॥

भद्रं द्विपदमेवोक्तं अनुगं भाग संयुतम्
अष्टाविंशधरैर्युक्तो सुवृतो मुनिसत्तमः ॥२२॥

सर्वाश्चतुष्किका बाह्ये पुष्पभद्रं प्रकीर्तिताः
मध्ये चतुष्कीकार्या चतुस्तम्भ समाकुला ॥२३॥

अष्टाविंशधरैर्युक्तौ मण्डपोयं सुभद्र कः
दिवाकरकृते क्षेत्रे त्रिचतुर्भ्रमंततः
कर्णद्विपदमेवोक्तं अनुग भागमेव च ॥२४॥

भद्रं भागचतुष्केन द्विपदं तस्य निर्गमम्
चतुष्कोन्नतं मध्ये अष्टस्तम्भ विभूषितम् ॥२५॥

तच्छत्रमण्डपं प्रोक्तं कर्तव्यं प्रीतिवर्धनम्
चतुस्त्रिंशच्च बाह्ये तु सूत्रये नात्र संशयः ॥२६॥

चतुर्दश कृते क्षेत्रे भद्र षड्भाग विस्तृतम्
द्विभाग निर्गतं बाह्ये कर्णभागेष्टयं भवेत् ॥२७॥

सूत्रेष्टांशं जायते स्फुटं स बाह्याभ्यन्तरम्
कुर्यात् विंशधरा --- पद्मे प्रकीर्तिता ॥२८॥

चतुरश्रं दशधा क्षेत्रे भद्रं भाग यथान्वितम्
निर्गतं भागमेकेन सार्धभागेन चानुगः ॥२९॥

द्विभाग कर्ण विस्तारं ---
त्रिंशस्तम्भ समायुक्तं श्रीवत्स शुभलक्षणम् ॥३०॥

द्विसप्तति कृते क्षेत्रे भद्रं भाग द्वयंमतम्
द्विपदं निर्गमं प्रोक्तं नंदिका भागसंयुता ॥३१॥

द्वादश द्विपदा कर्णा नंदिका स्तम्भ संयुता
चतुषष्टि धरैर्युक्तो मण्डपो च धनालयः ॥३२॥

क्षेत्रे षोडशधा भक्ते द्विपदा कर्ण विस्तरा
शालायां द्विधा प्रोक्ता विस्तरावेन निर्गता ॥३३॥

स्तम्भका चतुर्मध्येन अष्टस्यान्तरालये
द्वाविंशति विधा प्रोक्ता पुष्पको नाम सुव्रतो ॥३४॥

भू भागे दशधा प्राज्ञः ससूत्रपद संचितै
द्वादशं द्विपदा कर्णा भद्र हीनं चतुर्दिशम् ॥३५॥

अष्टस्तम्भान्वितं मध्ये कर्तव्यं चान्नतं शुभम्
षट्त्रिंशति धरैर्युक्तं पुण्डरीकं हरिप्रियम् ॥३६॥

षट्चाष्ट कृते क्षेत्रे त्रिपदं कर्ण विस्तरम्
अनुगं द्विपदं ज्ञेयं त्रिगुणं भद्र कं भवेत् ॥३७॥

निर्गमं द्विपदं प्रोक्ते मध्यस्तम्भा तु द्वादशः
केचित्तदान्तरे प्रोक्तो चतुः पञ्चाश सङ्ख्यया ॥३८॥

मण्डपं कारयेत्प्राज्ञः कौशल्यं च सुखावहम्
द्विरष्ट भाजिते क्षेत्रे कर्णं षड्भागविस्तरम् ॥३९॥

चतुर्भागयुतं भद्रं निर्गमं च पदत्रयम्
द्विपदा नेधराका कार्या चत्वारिंश प्रमाणतः ॥४०॥

चतुष्किकाकोनविंशो मण्डपो यं सुरप्रियः
क्षेत्रे द्वादशधा भक्ते कर्णं त्रिपदं विस्तरम् ॥४१॥

द्विपदा चतुष्की त्रीणि सर्वभद्रे षु कीर्तिता
द्वादशे मध्यदेशे तु षट्त्रिंशद्बाह्यतो धरा ॥४२॥

सुव्रतं नाममेवोक्तं मण्डपं सर्वकामदम्
चतुषष्टि पदे क्षेत्रे द्विपदं कर्ण विस्तरम् ॥४३॥

भद्र भाग चतुष्केन बाहुल्यं निर्गतं तथा
अर्ध सङ्ख्यामिती चोर्ध्व विंश स्तम्भधरैर्युतम् ॥४४॥

शङ्खनाभं प्रकर्तव्यं नारायणो अतिप्रियम्
विस्तार भाजिते क्षेत्रे द्विपदं कर्ण विस्तरम् ॥४५॥

भद्र भागे चतुष्केन हीनं च निर्गमं सम
मध्ये तु अष्टभिर्भागैः त्रिंशच्चाष्टो तदन्तरे ॥४६॥

चत्वारिंशच्चतुर्युक्ता बाह्यतरा प्रकीर्तिता
अशीतिः स्तम्भकैर्युक्तैः मध्ये रङ्गोपशोभितः ॥४७॥

सौभाग्यं च समाख्यातं मण्डपं मकरालयम्
भूभागैः षोडशैर्भक्तैः कर्णाद्विपद विंशति ॥४८॥

त्रिपदा निर्गता सर्वे भद्रं द्विपद विस्तरम्
निर्गतं च त्रिभागेन मध्ये षोडशभिर्धरै ॥४९॥

भद्रा न्तरे तथा चाष्टौ षटसप्तति स्तम्भकैः
विंशतिश्च सदा सौम्यं कर्तव्यं कुन्द सम्भवम् ॥५०॥

चतुरश्र सप्तधा क्षेत्रे सर्वपदि चतुष्किका
सङ्ख्यया चतुःषष्टी तु चतुरश्र समाश्रुमा ॥५१॥

चतुशीति धरैर्युक्तः स सूत्रश्चेति कीर्तितः
सूत्रस्तम्भ चतुःषष्टि वाऽथवा चतुशीति च ॥५२॥

क्षेत्रे त्रिमण्डले प्राज्ञः अष्टं संपात संवृत्तम्
त्रिकोण विषमेवोक्तं चतुर्विंशधरैर्युतम् ॥५३

वृत्तं तु कारयेत् सर्वं पूर्णचन्द्रं तु मण्डपम्
अष्टकोणे कृते क्षेत्रे मध्यकोणानि ज्ञापयेत् ॥५४॥

चतुष्की तत्पदे कार्याः चतुरश्राश्चेति कीर्तिता
अष्टकोणं भवेत्प्राज्ञः विंश स्तम्भ समावृत्तः ॥५५॥

सर्वे करोटके कार्या तद्लितौ क्षिप्त लंबिका
संवरणोदयमूर्ध्वे तु सूत्र संपाद एव च ॥५६॥

केचिद्वेदिकाहीना च गवाक्षा स्तम्भ सखावृत्तः
भद्रा लिन्दको केचित् सव्यते सिक्षयतं षट्विधः क्रमात् ॥५७॥

प्रमाणो वेदिका कर्णो केचित्स्तम्भं च विस्तरात्
केचित् भित्ति प्रमाणेन विस्तारं मण्डपस्य तु ॥५८॥

इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्राग्ग्रीवादि मंडपाधिकार क्रमांक अध्याय ॥७॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP