षष्टदशोध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


गौरीस्वरूपाध्याय

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरी स्वरूपाध्याय क्रमांक अध्याय १६

अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्ति लक्षणम्
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ॥१॥

गोधासनो परिस्था च कर्तव्या सर्व कामदा
इति गौरी मूर्ति स्वरूप
उमा च पार्वती गौरी ललिता च श्रिया तथा ॥२॥

कृष्णा च हिमवती च रंभा च सावित्री तथा
त्रिखंडा तोतला चैव त्रिपुरा द्वादशोदिताः
इति गौरि नामानि ॥३॥

१ उमा देवी-
अक्षसूत्रं च कमलं दर्पणं च कमंडलुः
उमानाम्ना भवेन्मूर्ति पूजिता त्रिदशैरपि ॥४॥

२ पार्वती देवी-
अक्षसूत्रं शिवदेवं गणाध्यक्षं कमंडलुम्
अग्निकुंडोपक्षद्वये पार्वती पर्वतोद्भवा ॥५॥

३ गौरी देवी-
अक्षसूत्राभये पद्म तस्योधस्तु कमंडलुः
गौर्याश्रु मूर्तिरित्युक्ता कर्तव्या शिवशालिनी ॥६॥

४ ललिता देवी-
अक्षसूत्रं तथा वीणा दर्पणेऽध कमंडलुः
ललिता च तदा नाम सिद्धचारण सेविता ॥७॥

५ श्रिया देवी-
गोधासनाक्षसूत्रो च वरदाभयकमंडलुः
श्रिया मूर्तिस्तदानाम गृहे पूज्या श्रिये सदा ॥८॥

६ कृष्णा देवी-
अक्षसूत्रं कमंडलुहृदयेतपुटाजलिः
पंचाग्नयश्च कुंडेषु कृष्णा नाम सुशोभना ॥९॥

७ हिमवती देवी-
हिमवंती शैलराजी तस्यावत्या गिरिसुता
पद्मदर्पणाभयतु विवाहेतु महेश्वरी ॥१०॥

८ रंभा देवी-
कमंडल्वक्षवज्रांकुश गजासनं संस्थिता
सांप्रतितोद्भवद्रू पा रंभा च सर्वकामदा ॥११॥

९ सावित्री देवी-
अक्षसूत्रं पुस्तकं च धत्ते पद्मकमंडलु
चतुर्वक्त्रातु सावित्री श्रोत्रियाणां गृहे हिता ॥१२॥

१० त्रिखंडा देवी-
अक्षसूत्रवज्रशक्ति तस्याधश्च कमंडलु
त्रिखंडा पूज्येन्नित्यं सर्वकामफलप्रदाम् ॥१३॥

११ तोतला देवी-
शुलाक्षसूत्रं दंड च श्वेतयामरकं तथा
श्वेतदेहा भवेत् देवी तोतला पापनाशिनी ॥१४॥

१२ त्रिपुरा देवी-
पाशांकुशाभयवरं चतुर्हस्तेष्वनुक्रमात्
त्रिपूरानाम संपूज्या वंदिता त्रिदशैरपि ॥१५॥

इति द्वादश गौरि स्वरूप

इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरि स्वरूपाध्याय क्रमांक अध्याय ॥१६॥

सरस्वती स्वरूपाध्याय

श्री विश्वकर्माकृते वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६

अथातः संप्रवक्ष्यामि द्वादश वाणी लक्षणम्
चतुर्भुजाश्चैकवक्त्रा मुकुटेन विराजिताः ॥१॥

प्रभामंडल संयुक्ता कुंडलान्वितन्वरभूषिता
वस्त्रालंकार संयुक्ताः सुरूपा नवयौवनान्विता ॥२॥

सुप्नसन्ना तेजाढ्या नित्यं च भक्तवत्सला
१ श्रिया देवी-
दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम् ॥३॥

परमामुत्तमा वीणां वामे ध पुस्तकं भवेत्
२ सरस्वती देवी-
दक्षिणाधक्षसूत्रं तदूर्ध्वे पुस्तकं तथा ॥४॥

वीणा वामकरे ज्ञेया तदधःपद्मपुस्तकम्
द्वितीया सरस्वती नाम हंसवाहनसंस्थितं ॥५॥

३ कमलारुक्षिणी देवी-
वरदं दक्षिणे हस्ते पद्मपत्र तदूर्ध्वतः
पद्मं वामकरे ज्ञेयं वामाधः पुस्तकं भवेत् ॥६॥

४ जया देवी-
दक्षिणे वरदं ज्ञेयं तदर्धे पद्ममुत्तमं
पुस्तकं वामहस्ते तु अधोवामे क्षमालिका ॥७॥

५ विजया देवी-
वरदं दक्षिणे हस्ते अक्षसूत्रं तदूर्ध्वतः
पुस्तकं वामहस्ते तु तस्याध पद्ममुत्तमं ॥८॥

६ सारंगी देवी-
वरददक्षिणे हस्ते पुस्तकं च तदूर्ध्वतः
अक्षसूत्रं करे वामे वामाधः पद्ममुत्तम ॥९॥

७ तुंबरी देवी-
अभय च दक्षिणे हस्ते तदूर्ध्वे अक्षमालिका
वीणा वामकरे ज्ञेया तस्याध पुस्तकं भवेत् ॥१०॥

८ भारती देवी-
वरदं दक्षिणे हस्ते तदूर्ध्वे कमलं भवेत्
वीणा वाम करे ज्ञेया तस्याधः पुस्तक भवेत् ॥११॥

९ सुमंगला देवी-
दक्षिणे वरदसूत्रं च पद्मतस्यो परिस्थितं
वीणा च वामोर्ध्वे स्यात् वामाधः पुस्तकं भवेत् ॥१२॥

१० विद्याधरी देवी-
पद्मं च दक्षिणे हस्ते ऊर्ध्वं चाक्षमालिकाम्
वीणा वाम हस्ते तु पुस्तकं स्यात्तदधःत ॥१३॥

११ सर्वविधा देवी-
दक्षिणे चाक्षसूत्रं तु पद्म तस्योर्धः स्थिति
पुस्तकं वाम हस्ते च चाभयं तस्योदधःत ॥१४॥

१२ शारदा देवी-
अभयं दक्षिणे हस्ते ऊर्ध्वे पद्मं च दृश्यते
पुस्तकं वामहस्ते तु तस्याधश्चाक्षमालिकाम् ॥१५॥

द्वादश शारदानाम इति शास्त्रस्य निर्णयः
इति श्री विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे पद्मासन संस्थिता हंसारूढा प्रसन्ना च पूजिता सरस्वती द्वादशमूर्ति ।

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP