चतुर्दशोऽध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्रासादाधिकारे देवतान्यास क्रमांक अध्याय १४

श्री विश्वकर्मा उवाच
प्रासादे देवतानां च गुणवृक्ष्यामि सांप्रत
तथा यावतनुसंस्था च क्रमेणैवप्रकीर्तिता ॥१॥

कौर्म्म घनशिलाणं तु खरशिलायावाराहकं
भिट्टत्रयो त्रयोदेवा पन्नगायक्षकिन्नरा ॥२॥

जाड्यकुंभो स्थितो नंदि हरि चैव कणालिका
गजपीठं गणेशं च अश्वपीठं तथाश्विनै ॥३॥

नरपीठ नरोत्तमात्र खुरके च धरास्मृता
कुंभकेष्ट तथासृष्टिं निर्गमोदगोसमया ॥४॥

रुद्रं च प्रकर्तव्या भद्रे भद्रे स्वयंविधि
कलशे च तथागौरि नंदि चैवांतरपत्रको ॥५॥

कपोताल्यां गांधर्वा मंचिकायां सरस्वती
अत ऊर्ध्वे भवेद्जंघा देवतानां मनोरमा ॥६॥

देवतानां श्रयं स्थानं प्रासादस्यावभूषण
कर्णेषु दिक्पालाश्चैव प्राच्यादिषु प्रदक्षिणे ॥७॥

नाटेश्वरं पश्चिमे भडे अंतकैः सहदक्षिणे
चंडिका चोत्तरे देवी दंष्ट्रारौद्र तनाश्रुभा ॥८॥

प्रतिरथे तत्र देव्या च कर्तव्या च दिशापति
वारिमध्ये तु निद्रा णां प्रनिलातयसाशने ॥९॥

आधारं अक्षसूत्र च जटामुकटमंडितं
मंदिकाकोणिकायां च दले प्रतिरथौ तथा ॥१०॥

रूपं च नृत्यसंयुक्तं भेदमूर्तिस्तथैव च
गणेशं च कुमारं च आदित्यस्य ---स्तथा ॥११॥

चंडिकाब्रह्मणं चैव वासुदेव तथैव च
भेदमूर्तिस्तु जंघाया अन्येश्चापि सुरास्तया ॥१२॥

क--मिकमध्यदेवं च प्रासादो सर्वदेव हि
प्रासादे अंतरं नास्ती पीठं चैव तथैव च ॥१३॥

कपिलायमभिश्चैव अंतरंतय विद्यते
तलविभक्ति छंदेन ऊर्ध्वे च पृथक्पृथक् ॥१४॥

ज्ञातिच्छंदे समुत्पन्ना शृंगप्रत्याङ्गमेव च
कर्तव्यं जगत्यान्तरं अनंतरं कुलदेवता ॥१५॥

अंतरं भद्र देशे तु उत्तभागे स्तथैव च
बलाणक मंडपंश्चैव कर्तव्या पंचदेवता ॥१६॥

चंडिका गणेशं चैव जिनार्क ब्रह्मणदास्तथा
यामूर्तिमध्यदेशे तु पृष्टिभद्रे तथैव च ॥१७॥

अन्ये परिणाप्राज्ञ सर्वदैव स्वयं विधि
उद्गमे च भवेदिंद्र कपिग्रासरलकृता ॥१८॥

प्रवेशं चतुभागेस्तु कर्तव्यं शास्त्रपारगै
सावित्रिपद संस्थाने भरण्या च न संशय ॥१९॥
विद्याधराकपोतालि अंतरपत्रेषु सुरंगाणि
पर्जन्येषु खुटछाद्यै अतः ऊर्ध्वे तथैव च ॥२०॥

निर्गमे मणिरत्नेव --- सर्वत्र पूजते ॥२१॥

इति मंडोवर देवतादस्थान
विश्वकर्मा उवाच
सदाशिवमध्यदेशे च लक्ष्मी सर्वत्र दापयेत्
पदस्थाने स्थितादेवा सर्वकल्याणकारका ॥२२॥

शाखायां चंदसूयस्तु मातराणां चोतरंगकौ
उदंबरस्थिता यक्ष अश्विन्यर्धचंद्र के ॥२३॥

राजसेन वेदिकायां आसनं घत्रवारणं
मृत्यलोकयो देवा ते पद सर्वमाश्चिता ॥२४॥

स्तंभासने भवे शक्र आसनं सर्ववर्णयेत्
ब्रह्मक्षत्रिय वैश्य योगियां च पुनःपुनः ॥२५॥

स्तंभेषु पर्वता प्रोक्ता आयाश्च दिग्वजः
सह भरणं शंकरे चैव गांधर्वे कुमारस्तथा ॥२६॥

पट्टकं मातरा सर्वे देव्यानं च समस्तकाः
अंतरा उत्तराश्चैव वैताल्या ब्रह्मराक्षसा ॥२७॥

पदशांशे भवे शक्रः यक्षश्च धनदस्तथा
उदिपर्णा गणी सर्वे वृतश्चैव न संशयः ॥२८॥

त्रयाशंतिसुरा सर्वे त्रिदैशैः सहसंयुतं
वृतोर्ध्वयते नित्यं कर्णदर्दटिका ॥२९॥

करोटकस्यऽधोभागैः ऊर्ध्वं दर्दरिकास्तथा
विद्याधरथरं नाम देवानावल्लभ सदा ॥३०॥

दशयाद्विद्याधरं च रूपपश्चिम प्रियवादिनौ
दिशि च विदिशि चैव मध्यस्थास्र निदेशयेत् ॥३१॥

--- संघाप्रकर्तव्या षंडेषंडे च कारयेत्
----- ३२

षोडशविद्याधरं च चतुर्यात्रप्रकाशका
कंदर्प्प नृत्यताश्चैव नृत्यकी नृत्यवल्लभा ॥३३॥

गीयालुंकोलकंक्तयाव वृत्तानपूर्णामेव च
आकाशं च पदं प्रोक्त अव्यक्तं व्यक्तमेव च ॥३४॥

मध्ये ध्रुवपदं तस्य अचलं ध्रुव निश्चलं
एतत सर्वपदं प्रोक्त भाषिते विश्वकर्मणे ॥३५॥

जालिके रुषि संहाय मध्ये वसुरसंस्थिता
ब्रह्माविष्णुस्तथारुद्रं भद्रे भद्रे षु दाययेत् ॥३६॥

ऊरुशिखरे तथाय च भद्रे भद्रे स्वयंविधि
शिखरे ईश्वरं विद्यात् शिखायं च सुराधिपं ॥३७॥

ग्रीवायां यततो नंदी अंडकेषु निशानतं
पद्मपत्र तथा पद्मं आमलसादिकापदरं ॥३८॥

कलशं च स्थितो रुद्रो व्योमव्यापि सदाशिव
सद्योवामस्तथाधोर पद्म ईशानःस्तथा ॥३९॥

कर्णप्रतिरथरद्ध बालंझरसुभद्र कं
कर्णिका नदिकायां च शलिलान्तक तथा ॥४०॥

एते देव समाख्याता प्रासादेषु सुराधिपा
पंचवक्रे दिषु भद्रे अंगसंख्या प्रशस्यते ॥४१॥

पथ्यते मुच्यते पापं अक्षयाफलमेव च
त्रिकालस्मरते यस्तु सर्वार्धफलं भवेत् ॥४२॥

इति श्री विश्वकर्माकृते वास्तुविद्यायां त्रिदशभवनोद्भव वास्तुशास्त्रे प्रासादाधिकारेस्तथवकादेवता क्रमांक अध्याय १४

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP