सप्तदशोऽध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


अथ द्वादश सरस्वती स्वरूप
देवतामूर्ति प्रकरणे
एक वक्त्र चतुर्भुजा मुकुटेन विशजितः
प्रभामंडल संयुक्ता कुंडलान्वित शेखरः १ इति सरस्वती स्वरूप लक्षण
अक्ष पद्मं विणापुस्तक महाविद्या प्रकीर्तिता । इति महाविद्या ॥१॥

अक्ष पुस्तकवीणा पद्म महावीणा च नामत २ इति महावीणा ॥२॥

वराक्ष पद्मपुस्तक शुभावहा च भारती । इति भारती ॥३॥

वराम्बुअक्ष पुस्तक सरस्वती प्रकीर्तिता ३ इति सरस्वती ॥४॥

वराक्षं पुस्तकं पद्मं आर्यानाम प्रकीर्तिता इत्यार्या ॥५॥

वरपुस्तकाक्ष पद्म ब्राह्मी नाम सुखावहा ४ इति ब्राह्मी ॥६॥

वर पद्मवीणा पुस्तक महाधेनुश्च नामतः । इति महाधेनु ॥७॥

वर च पुस्तक वीणा वेदजर्भा तथाम्बुजम् ५ इति वेदजर्भा ॥८॥

अक्ष तथाऽभये पद्मपुस्तके मेश्वरीभवेत् । इत्येश्वरी ॥९॥

अक्ष पद्मवीणाश्चैव महालक्ष्मी च आगमे ६ इति महालक्ष्मी ॥१०॥

अक्ष पद्म पुस्तकं च महाकाल्याऽभयं तथा । इति महाकाली ॥११॥

अक्ष पुस्तक वीणा च पद्म महासरस्वती ७ इति महासरस्वती ॥१२॥

इति द्वादश सरस्वती स्वरूप

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य
द्विभुज स्वरूपाध्याय क्रमांक अध्याय १७

अथातः संप्रवक्ष्यामि आदित्याश्च द्वयंकरा
त्रयोदशादित्यान् प्रोक्तं रूप शृणु विचक्षण ॥१॥

१ आदित्य देव-
प्रथमे हस्ते शंखं च वामे पद्मकं हस्तके
प्रथमं च भवेन्नाम आदित्यास्तु विधीयते ॥२॥

२ रवि देव-
प्रथम हस्ते शंख च वामे वज्रदंडकम्
द्वितीयं तु भवेदस्य रविर्नाम विधीयते ॥३॥

३ गौतम देव-
प्रथमं पद्महस्ते च वामे पद्मं दंडकम्
तृतीयस्तु भवेद्देवो गौतमस्तु विधीयते ॥४॥

४ भानुप्तान देव-
प्रथमे पद्महस्ते च वामे शदल हस्तके
चतुर्थस्तु भवेन्नाम भानुप्तानो विधीयते ॥५॥

५ शाचित्त देव-
प्रथमे पद्महस्ते च वामे शंखतु हस्तके
पंचमंस्तु भवेत् देवः शाचितनाम धार्यते ॥६॥

६ दिवाकर देव-
प्रथमे वज्रदंड च वामे वज्रदंडकम्
षष्टमस्तु भवेद्देवो दिवाकरो विधीयते ॥७॥

७ धूमकेतु देव-
प्रथमे वज्रदंडा च वामे पद्मं च हस्तके
सप्तमं तु भवेन्नाम धूम्रकेतुर्विधीयते ॥८॥

८ संभव देव-
प्रथमे वज्रदंडा तु वामे शंख च हस्तके
अष्टमस्तु भवेन्नाम संभवस्तु विधीयते ॥९॥

९ भास्कर देव-
प्रथमे फलं हस्ते च वामे शंख तु हस्तके
नवमस्तु भवेन्नाम भास्करस्तु विधीयते ॥१०॥

१० सूर्य देव-
प्रथमे फलं च हस्ते वामे दंडं च हस्तके
दशमस्तु भवेन्नाम सूर्यदेवो विधीयते ॥११॥

११ संतुष्ट देव-
प्रथमे चक्रं हस्ते च वामे पद्म तु हस्तके
एकादशमो भवेन्नाम संतुष्टस्तु विधीयते ॥१२॥

१२ सुवर्णकेतु देव-
प्रथमे फलं हस्ते च वामे पद्मं तु हस्तके
द्वादशमो भवेन्नाम सुवर्णकेतुर्विधीयते ॥१३॥

१३ मार्कंड देव-
उभयोर्हस्तयोः पद्ममे स्थारुढश्च संस्थितः
त्रयोदशमो भवेन्नाम मार्कंडस्तु विधीयते ॥१४॥

इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य स्वरूपाध्याय क्रमांक अध्याय १७


N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP