द्वितीयोऽध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमांक द्वितीयोऽध्याय २

ग्रंथपूर्ति
वास्तुप्रारंभ
शुभ लग्ने शुभ नक्षत्रे पंचग्रह बलान्विते
मास संक्रांतिवत्सादि निषिद्धकाल वर्जिते ॥१॥

भूमिपरीक्षा
सर्वदिक्षुप्रवाहो वा प्रागुदक्शंकरप्लवा
केशांगाराकाष्टलोहास्थिक्रान्त शोधयेत् भूमि ॥२॥

पाषाणान्ते जलान्तवा वालुकान्नखनेन्त भूमि
दिग्शुद्धिकृते वास्तु पुरप्रासाद मंदिर ॥३॥

पंचवानवाशिला मध्ये कर्मशिला स्थापयेत्
एक हस्ते तु प्रासादे शिलो वेदांङ्गुलो भवेत् ॥४॥

षडांङ्गुला द्विहस्ते च त्रिहस्ते च ग्रहाङ्गुला
चतुहस्तेय प्रासादे शिलास्याद द्वादशाम् ॥५॥

ततोऽपरेष्ट हस्तांते वृद्धिवेदाङ्गुलो भवेत्
पुनः त्र्! यंगुलातो वृद्धि पंचाश हस्तकावधि ॥६॥

पादेन चोच्छिता शस्तातां कुर्याद् पंकजान्वितम्
दिग्पाल क्षेत्रपाल गणेशचंडीका वास्तौ ॥७॥

एतेषां विधिवत्पूजा कृत्वा कर्मसमारभेत्
शिलाधः नागकूर्मोपरिकुभ स्थापयेत् ॥८॥

एक हस्तादिप्रासादाद् यावद् हस्तशतार्धकम्
प्रमाणां कुंभकेमुले नासिकेभित्ति बाह्यते ॥९॥

त्रिपंचसप्तनवोभि फलनाभिर्विभाजितम्
प्रासादस्याङ्गसंख्या च वारिमार्गान्तरस्थिता ॥१०॥

इति विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे वास्तुप्रारंभाशिला स्थापना ध्याय द्वितीयोऽध्याय २

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP