द्वादशोऽध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे महादेवादि महासंघाट क्रमांक अध्याय १२

अथातः संप्रवक्ष्यामि मूर्तिसंघाट लक्षणं
चतुर्विंश कार्या प्रत्येकं शृणु निर्गतं ॥१॥

केशवं च महादेवं संघाटं स महादेव
जयकांचन भूषितं दिग्मार्णादिभूषणै ॥२॥

शंकर नारायणं युक्तं शंकरनारायण भवेत्
तस्य ऊर्ध्वं किरीटं च हरितादिभूषणां प्रिय ॥३॥

महेश्वर महाज्ञेयं संघाटं प्रसित माधवम्
चतुर्भुज विराटं पासं च भूषितं ॥४॥

हरगोविंद संघाटं --- गोविंदहरमेव च
श्रीवत्सको समायुक्तं जय सार्ध्व विभूषितम् ॥५॥

कीर्तिवास विष्णुभ्यां संघाट विष्णुकीर्तित
सर्वलक्षण संयुक्तं रुचकादिविभूषितम् ॥६॥

शशि मधुसूदन स्यात् संघाटं तत्र नामत
मधुसूदन कपालि च भूषया चास्ति कांचनम् ॥७॥

त्रिविक्रम चक्रदेवेश संघाटं नामोच्यते
देवेश त्रिविक्रमं नामं कांचन मुकुटाहितम् ॥८॥

वामनं श्रीकंठ युक्तं श्रीकंठ वामने भवेत्
सर्वाभूषणा साचोर्ध्व शेखरीरत्नभूषित ॥९॥

ईश्वरं श्रीधर प्रोक्त श्रीधरीश्वरमेव च
चित्रकूटं च वामकूटं श्रीवत्सकौस्तुभं भवेत् ॥१०॥

पार्वतीप्रियहृषिकेश कुर्यतं परिकीर्तिनम्
परमऋषिकेशनाम सर्वाभरणाभूषितम् ॥११॥

रुद्रे व पद्मनाभं च संघाटे पद्मरुद्र कम्
सर्वसंवाकदेव स्याद् भूषणा सर्वशान्तिदं ॥१२॥

दामोदर शिवयुक्तं शिवदामोदरं भवेत्
सर्वलक्षणा संयुक्तं सर्वाभरणभूषिता
इतिमहादेवदिकेशवादि ॥१३॥

आयुधमेद निर्णय
अथातः संप्रवक्ष्यामि आयुधमेदनिर्णय
प्रत्येक कथिनं वत्स आदिमध्ये च सानुगा ॥१४॥

दक्षिणे वादने वा संव्यावर्तं च निर्णयं
वज्रखट्वाङ्गचक्रे कौमोदकीमितस्तथा ॥१५॥

विश्वकेशवनामस्य सर्वपापप्रणाशनं
अक्षमाला त्रिशूलं च गदायां चक्रमेव च ॥१६॥

शंकर नारायणं नाम तस्योर्ध्वे पुनरुच्यते
अक्षमाला च खड्ग शंख या पद्ममेव च ॥१७॥

प्रशस्त माधवं नाम तस्योर्ध्व पुनरुवेत्रि
मातुलिका श्रूले स्यात्पद्म शंखस्तथैव च ॥१८॥

गोविंद हरनामस्थ कर्मचास्ताश निबोधते
कपालं डमरुज्ञेयं शंख चक्रणमेव च ॥१९॥

चक्रपाणिस्तदानाम तस्योर्ध्वे पुनरुच्यते
अक्षमाला च पाशाया पद्म कौमोदकीस्तथा ॥२०॥

मधुसूदन कपालं च गदतो विहतो मया
अक्षमाला त्रिशूलं च सुदर्शनशंखमेव च ॥२१॥

देवेशत्रिविक्रम नाम तस्योर्ध्वे पुनरुच्यते
वरद याक्ष मालास्यां गदा वज्र प्रकीर्तिता ॥२२॥

श्रीकंठ वामनो नाम तस्योर्ध्वे पुनरुच्यते
कपालं खद्वाङ्गमित्युक्तं गदा या शंखमेव च ॥२३॥

श्रीधरभ्य नाम कर्म चारत निबोधते
वरदडमरुके च पद्मायां शंखमेव च ॥२४॥

परमऋषिकेशं नाम कर्मचास्त निबोधते
अक्षमालां च विज्ञेया डमरु चक्रदाभवेत् ॥२५॥

अर्चासंघाटभिन्युक्त पद्मरुद्वेश्चमेव च
वरदडमरु चैव गदायां चक्रमेव च ॥२६॥

शिवदामोदरं नाम कर्मचास्त निबोधते
--- २७

अंगप्रत्यङ्गभग्नायां मूर्तिस्थाप्याविसर्जयेत्
नखाऽभरणामालाखेर्मग्नाज्ञानविचारयेत् ॥२८॥

इति श्री विश्वकर्माकृते वासुविद्यायां महादेवादि महासंघाट आयुध भैदनिर्णयाध्याय क्रमांक अध्याय १२

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP