संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या| द्वादशोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या अन्तर्विषयाः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्याय: एकादशोध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पंचदशोध्यायः षष्टदशोध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्याय: द्वादशोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या Tags : vastuvastu shastraवास्तु विद्यावास्तु शास्त्रशास्त्र द्वादशोऽध्यायः Translation - भाषांतर अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे महादेवादि महासंघाट क्रमांक अध्याय १२अथातः संप्रवक्ष्यामि मूर्तिसंघाट लक्षणंचतुर्विंश कार्या प्रत्येकं शृणु निर्गतं ॥१॥केशवं च महादेवं संघाटं स महादेवजयकांचन भूषितं दिग्मार्णादिभूषणै ॥२॥शंकर नारायणं युक्तं शंकरनारायण भवेत्तस्य ऊर्ध्वं किरीटं च हरितादिभूषणां प्रिय ॥३॥महेश्वर महाज्ञेयं संघाटं प्रसित माधवम्चतुर्भुज विराटं पासं च भूषितं ॥४॥हरगोविंद संघाटं --- गोविंदहरमेव चश्रीवत्सको समायुक्तं जय सार्ध्व विभूषितम् ॥५॥कीर्तिवास विष्णुभ्यां संघाट विष्णुकीर्तितसर्वलक्षण संयुक्तं रुचकादिविभूषितम् ॥६॥शशि मधुसूदन स्यात् संघाटं तत्र नामतमधुसूदन कपालि च भूषया चास्ति कांचनम् ॥७॥त्रिविक्रम चक्रदेवेश संघाटं नामोच्यतेदेवेश त्रिविक्रमं नामं कांचन मुकुटाहितम् ॥८॥वामनं श्रीकंठ युक्तं श्रीकंठ वामने भवेत्सर्वाभूषणा साचोर्ध्व शेखरीरत्नभूषित ॥९॥ईश्वरं श्रीधर प्रोक्त श्रीधरीश्वरमेव चचित्रकूटं च वामकूटं श्रीवत्सकौस्तुभं भवेत् ॥१०॥पार्वतीप्रियहृषिकेश कुर्यतं परिकीर्तिनम्परमऋषिकेशनाम सर्वाभरणाभूषितम् ॥११॥रुद्रे व पद्मनाभं च संघाटे पद्मरुद्र कम्सर्वसंवाकदेव स्याद् भूषणा सर्वशान्तिदं ॥१२॥दामोदर शिवयुक्तं शिवदामोदरं भवेत्सर्वलक्षणा संयुक्तं सर्वाभरणभूषिताइतिमहादेवदिकेशवादि ॥१३॥आयुधमेद निर्णयअथातः संप्रवक्ष्यामि आयुधमेदनिर्णयप्रत्येक कथिनं वत्स आदिमध्ये च सानुगा ॥१४॥दक्षिणे वादने वा संव्यावर्तं च निर्णयंवज्रखट्वाङ्गचक्रे कौमोदकीमितस्तथा ॥१५॥विश्वकेशवनामस्य सर्वपापप्रणाशनंअक्षमाला त्रिशूलं च गदायां चक्रमेव च ॥१६॥शंकर नारायणं नाम तस्योर्ध्वे पुनरुच्यतेअक्षमाला च खड्ग शंख या पद्ममेव च ॥१७॥प्रशस्त माधवं नाम तस्योर्ध्व पुनरुवेत्रिमातुलिका श्रूले स्यात्पद्म शंखस्तथैव च ॥१८॥गोविंद हरनामस्थ कर्मचास्ताश निबोधतेकपालं डमरुज्ञेयं शंख चक्रणमेव च ॥१९॥चक्रपाणिस्तदानाम तस्योर्ध्वे पुनरुच्यतेअक्षमाला च पाशाया पद्म कौमोदकीस्तथा ॥२०॥मधुसूदन कपालं च गदतो विहतो मयाअक्षमाला त्रिशूलं च सुदर्शनशंखमेव च ॥२१॥देवेशत्रिविक्रम नाम तस्योर्ध्वे पुनरुच्यतेवरद याक्ष मालास्यां गदा वज्र प्रकीर्तिता ॥२२॥श्रीकंठ वामनो नाम तस्योर्ध्वे पुनरुच्यतेकपालं खद्वाङ्गमित्युक्तं गदा या शंखमेव च ॥२३॥श्रीधरभ्य नाम कर्म चारत निबोधतेवरदडमरुके च पद्मायां शंखमेव च ॥२४॥परमऋषिकेशं नाम कर्मचास्त निबोधतेअक्षमालां च विज्ञेया डमरु चक्रदाभवेत् ॥२५॥अर्चासंघाटभिन्युक्त पद्मरुद्वेश्चमेव चवरदडमरु चैव गदायां चक्रमेव च ॥२६॥शिवदामोदरं नाम कर्मचास्त निबोधते--- २७अंगप्रत्यङ्गभग्नायां मूर्तिस्थाप्याविसर्जयेत्नखाऽभरणामालाखेर्मग्नाज्ञानविचारयेत् ॥२८॥इति श्री विश्वकर्माकृते वासुविद्यायां महादेवादि महासंघाट आयुध भैदनिर्णयाध्याय क्रमांक अध्याय १२ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP