संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ३३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात्॥
वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम ॥१॥
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ॥
प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति ॥२॥
शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान्॥
तेन सार्द्धं महावीरान्मलयानलसन्निभान्॥ ॥३॥
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः॥
पश्चादपि ययुर्वीराः कुतूहलकरा गणाः ॥४॥
वीरभद्रसमेता येगणाश्शतसहस्रशः॥
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥५॥
गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः॥
सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः ॥६॥
नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि॥
अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥७॥
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः॥
शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥८॥
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम्॥
कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥९॥
तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम्॥
चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ॥१०॥
काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी॥
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥११॥
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ॥
ययौ दक्षविनाशाय सर्वभूतगणैस्सह ॥१२॥
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः॥
कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः ॥१३॥
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः॥
निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः ॥१४॥
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम्॥
निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥१५॥
तेषां गणानां सर्वेषां संख्यानं शृणु नारद॥
महाबलवतां संघोमुख्यानां धैर्यशालिनाम् ॥१६॥
अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः॥
दशभिः केकराक्षश्च विकृतो ष्टाभिरेव ॥१७॥
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः॥
षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः ॥१८॥
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः॥
सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च ॥१९॥
पंचभिश्च कपालीशः षड्भिस्संदारको गणः॥
कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥२०॥
विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः॥
सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ॥२१॥
आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः॥
महावेशः सहस्रेण कोटिना गणपो वृतः ॥२२॥
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने॥
विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम ॥२३॥
कालश्च कालकश्चैव महाकालस्तथैव च॥
कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥२४॥
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च॥
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥२५॥
सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः॥
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥२६॥
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा॥
सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥२७॥
काकपादोदरः षष्टिकोटिभिर्गणसत्तमः॥
तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः ॥२८॥
महाबलश्च नवभिः कोटिभिः पुंगवस्तथा ॥२९॥
मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ॥
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥३०॥
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः॥
काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥३१॥
विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः॥
तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः ॥३२॥
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः॥
लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥३३॥
गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा॥
अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः ॥३४॥
कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः॥
वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया ॥३५॥
भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः॥
रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम् ॥३६॥
तदा भेरीमहानादः शंखाश्च विविधस्वनाः॥
जटाहरोमुखाश्चैव शृंगाणि विविधानि च ॥३७॥
ते तानि विततान्येव बंधनानि सुखानि च॥
वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥३८॥
वीरभद्रस्य यात्रायां सबलस्य महामुने॥
शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥३९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP