संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ०४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो॥
अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥१॥
ततः किमभवत्तात चरितं तद्वदाधुना॥
अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥२॥
ब्रह्मोवाच॥
शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि॥
दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ॥३॥
दक्ष उवाच॥
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता॥
एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः ॥४॥
एषा तव महा तेजास्सर्वदा सहचारिणी॥
भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥५॥
ब्रह्मोवाच॥
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम्॥
कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥६॥
विवाह्य तां स्मरस्सोपि मुमोदातीव नारद॥
दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥७॥
अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम्॥
आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः ॥८॥
क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा॥
लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ ॥९॥
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत्॥
उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥१०॥
कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम॥
आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥११॥
तस्याः स्वभावसुरभिधीरश्वासानिलं तथा॥
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ॥१२॥
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम्॥
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥१३॥
सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम्॥
रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥१४॥
दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम्॥
आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम् ॥१५॥
ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम्॥
विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥१६॥
गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम्॥
आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा ॥१७॥
मध्येन वपुषा निसर्गाष्टापदप्रभा॥
रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥१८॥
रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु॥
निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम् ॥१९॥
आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम्॥
अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ॥२०॥
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः॥
वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥२१॥
तद्बाहुयुगुलं कांतं मृणालयुगलायतम्॥
मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत् ॥२२॥
नीलनीरदसंकाशः केशपाशो मनोहरः॥
चमरीवाल भरवद्विभाति स्म स्मरप्रियः ॥२३॥
एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्॥
गंगामिव महादेवो जग्राहोत्फुल्ललोचनः ॥२४॥
चक्रपद्मां चारुबाहुं मृणालशकलान्विताम्॥
भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥२५॥
कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम्॥
तनुलोमांबुशैवालां मनोद्रुमविलासिनीम् ॥२६॥
निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम्॥
सर्वलावण्यसदनां शोभमानां रमामिव ॥२७॥
द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम्॥
मोहनीं सर्वलोकानां भासयंतीं दिशो दश ॥२८॥
इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः॥
रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥२९॥
नोवाच च तदा दक्षं कामो मोदभवात्ततः॥
विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः ॥३०॥
तदा महोत्सवस्तात बभूव सुखवर्द्धनः॥
दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥३१॥
कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः॥
दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥३२॥
रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः॥
जीमूत इव संध्यायां सौदामन्या मनोज्ञया ॥३३॥
इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम्॥
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥३४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP