संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः॥
का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥१॥
ब्रह्मोवाच॥
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम्॥
आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ॥२॥
मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः॥
मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥३॥
अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया॥
सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥४॥
ईश्वर उवाच॥
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम्॥
कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि ॥५॥
धावमानो विप्रयोगो मामेव च सतीं प्रति॥
अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ॥६॥
सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम्॥
अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥७॥
ब्रह्मोवाच॥
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम्॥
श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम् ॥८॥
ब्रह्मोवाच॥
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज॥
तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय ॥९॥
देया तस्मै मया पुत्री तदर्थं परिकल्पिता॥
ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥१०॥
मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः॥
सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥११॥
शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम्॥
तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे ॥१२॥
इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज॥
शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥१३॥
ब्रह्मोवाच॥
इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः॥
उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः ॥१४॥
रुद्र उवाच॥
गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम्॥
अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥१५॥
मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर॥
तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ॥१६॥
ब्रह्मोवाच॥
इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह॥
संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा ॥१७॥
ततस्समागतास्सर्वे मानसास्तनयास्त्वया॥
मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥१८॥
विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट्॥
सस्वसैन्यः कमलया गरुडारूढं एव च ॥१९॥
अध चैत्रसिते पक्षे नक्षत्रे भगदैवते॥
त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ॥२०॥
सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः॥
तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः ॥२१॥
मार्गे समुत्सवो जातो देवादीनां च गच्छताम्॥
तथा हरगणानां च सानंदमनसामति ॥२२॥
गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा॥
जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥२०॥
ततः क्षणेन बलिना बलीवर्देन योगिना॥
स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥२४॥
ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः॥
प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः ॥२५॥
सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः॥
पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥२६॥
परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा॥
दक्षस्समानयामास गृहाभ्यंतरतश्शिवम् ॥२७॥
अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम्॥
समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥२८॥
ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा॥
पूजयामास सद्भक्त्या यथोचितविधानतः ॥२९॥
कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा॥
चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥३०॥
ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः॥
प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥३१॥
बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना॥
समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥३२॥
ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते॥
सती निजसुतां दक्षो ददौ हर्षेण शंभवे ॥३३॥
उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः॥
दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥३४॥
अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः॥
नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम् ॥३५॥
समुत्सवो महानासीन्नृत्यगानपुरस्सरः॥
आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः ॥३६॥
कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः॥
शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम् ॥३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP