श्री मल्हारी माहात्म्य - अध्याय ६ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
दृष्ट्वातेब्राह्मणा: शंभो:संसदंरत्ननिर्मिताम्‍ ॥ विस्मयंबहुलंजग्मु: कलावद्भिर्निषेविताम्‍ ॥१॥
ततस्तैर्भाग्यसंरंभै: सभायामभयप्रद: ॥ दृष्ट:कपर्दीभगवाञ्छणुध्वंतद्विजोत्तमा: ॥२॥
येनश्रुतेनभवतांदु:खोपहतचेतसा ॥ कलिकालाभिभूतानामानंदोजायतेहृदि ॥३॥
द्वात्रिंशत्सिंहकलितेरत्नपंक्तिविराजिते ॥ जांबूनदसुवर्णेनघटितेनिस्तुलेऽमले ॥४॥
नानाप्रभासमाकीर्णेविद्युत्पुञ्जोज्ज्वलत्विषि ॥ मरालगलतूलौघतूलिकोत्तरसुच्छदे ॥५॥
समासीनंशिवंसाक्षाद्ददृशुश्चर्मचक्षुषा ॥ धर्मस्यपुत्रास्तेसप्तपूर्वपुण्यफलोदयात्‍ ॥६॥
कुंदेंदुचंद्रिकाचक्रकाश्मीरमहसांचयम्‍ ॥ पुण्यराशिमिवोत्तुंगमुत्तुंगस्फटिकोपमम्‍ ॥८॥
गोक्षीरधामधवलंधवलांभोजपूजितम्‍ ॥ लेपितंचंदनेनेवकर्पूरपुलकार्जितम्‍ ॥९॥
वीतरागानुरागाणांविराजेतेनिधीइव ॥ सरागेयस्यदेवस्यचंचच्चरणयोस्तले ॥१०॥
सर्वलक्षणसंपूर्णेलक्षणातिगतस्या ॥ आरक्तांभोजदर्पौघदलनेशोक सुंदरे ॥११॥
तमांसिमानसस्थानिविनश्यंतिप्राणामत: ॥ पादयोर्यस्यनमतांनखचंद्रमहांशव: ॥१२॥
कालव्यालमिषेणैवराजतेयस्यतोडरे ॥ विश्वग्रासोत्सुक: कालश्चरणेकटकाकृति: ॥१३॥
आसनंबद्धपर्यंकंस्वस्तिकंस्वस्तिदायकम्‍ ॥ सम्यग्विलोकमानानांशंभोर्यस्यविराजते ॥१४॥
व्याघ्राजिनपरीधानंभुजंगेनदृढीकृतम्‍ ॥ ध्यायतांकाममदनंदेवानांयस्यसेविनाम्‍ ॥१५॥
नाभिनासुंदरंतुंदंगंभीरेणमनोहरम्‍ ॥ वलित्रयविलासेनयस्यविश्वावकाशकृत्‍ ॥१६॥
नाभीर्‍हदतटोल्लासानंदवल्लीवसुंदरा ॥ यस्यत्दृन्मंडपंयातोरोमराजिर्विराजते ॥१७॥
राजतंनिर्मितंयस्यसुविशालमुरस्थलम्‍ ॥ पार्वतीप्रेममंजूषाकपाटमिवराजते ॥१८॥
त्रिशूलंडमरुंखड्गंपानपात्रंशरासनम्‍ ॥ खट्वांगंबाणसहितंपरशुंमृगमंकुशम्‍ ॥१९॥
दशायुधानियस्यैवंविलसंतिकपर्दिन: ॥ दोर्दंडेषुप्रचंडेषुचंडाहिवलयेषुच ॥२०॥
अंभोरुहाणांपंचानामेकनालइवस्थित: ॥ विभक्तिभक्तवात्सल्याद्यस्यकालगिलद्गल: ॥२१॥
प्रालेयशुद्धमीशस्यकंदर्पदहनोद्यतम्‍ ॥ लोचनत्रितयं यस्यपश्चिमाननमुत्ततम्‍ ॥२२॥
गौरंसतितकंपांडुगंडप्रहसितंमुखम्‍ ॥ औत्तरंयस्यदेवस्यवक्रंकमलसन्निभम्‍ ॥२३॥
कल्पांतज्वलनज्वालाडित्पुंजप्रभारुणम्‍ ॥ इंदुगंगाजटासर्पै: पूर्वक्रंविराजते ॥२४॥
नीलजीमूतसंकाशंज्वलद्दंष्ट्रंसुभैरवम्‍ ॥ सर्पप्रेतकपालालिशेखरंदक्षिणंमुखम्‍ ॥२५॥
व्यक्ताव्यक्तंगुणातीतंसगुणंलक्षणातिगम्‍ ॥ पंचमंवदनंयस्यतडिन्मालाकुलंयथा ॥२६॥
यस्यदेवस्यवामांगसंगिनीतिहिमाद्रिजा ॥ दिव्यरत्नमणेश्चंचत्प्रभेवप्रति भातिया ॥२७॥
यस्यामंगलसूत्रस्यबलेनगरलंपपौ ॥ कातकालकलालीलंत्रैलोक्यग्रास्साहसम्‍ ॥२८॥
रतिकंदर्पयोश्चित्तपद्मेरक्तांबरद्युति: ॥ तलेचरणयोर्यस्या:सानुरागेदिवानिशम्‍ ॥२९॥
मंजीरसिंजितंयस्या: पादयोर्बिरुदावलि: ॥ वाग्विलासायतनुतेनिजांमाधुर्यतामिव ॥३०॥
बंधूकपटलालक्तदाडिमीकुसुमोपमम्‍ ॥ उवासवनंदेवीयासंध्यारागसन्निभम्‍ ॥३१॥
पीनोत्तुंगेकुचतटेकंचुकंकांचनप्रभम्‍ ॥ भांडागारमिवोत्तानंयस्या: कंदर्पभूभूज: ॥३२॥
ग्रीवाविलासललिताराजतेमौक्तिकावलि: ॥ सौदर्यंसूत्रंकंदर्पवदनस्तनयोरिव ॥३३॥
नानारत्नसमुछ्रायविस्फुरत्किरणावलि: ॥ यस्याग्रैवेयकंभातिनिधानमिवतेजसाम्‍ ॥३४॥
यस्या: कनकताटंकनेमिमुक्ताफलानिच ॥ अनंगवक्रनिपतन्मनांसीयवतात्मनाम्‍ ॥३५॥
वदनेमदनोल्लासान्यस्या: कलयितुंशिव: ॥ नयनानिबहून्येवबभारजगतांपति: ॥३६॥
बिंबयदिस्याच्छशिनोनीलोत्पलदलद्वयम्‍ ॥ तदोपमानयनयोस्तस्यस्याच्चारुचक्षुष: ॥३७॥
यदिशौक्रस्यबिंबस्यकनकांभोजमासनम्‍ ॥ भवेन्नासामणेस्स्तस्यसादृश्यंचंपकत्विष: ॥३८॥
मुखचंद्रामृतस्येवधारादंतोच्छलत्विष: ॥ यस्या: शिवचकोरायराजतेऽधनपल्लव: ॥३९॥
उत्तरंगैरिवाकीर्णंकालिंद्यानीलिमावृत्तम्‍ ॥ यस्या: कटाक्षविक्षेपैरभूत्प्रतिदिशंनभ: ॥४०॥
अष्टमीचंद्रसदृशंललाटंप्रतिभातियत्‍ ॥ ज्याबद्धकार्मुकाकारंयस्या: कुसुमधन्विन: ॥४१॥
मालतीकलिकागर्भेगुंजंतीभ्रमरावलि: ॥ लक्ष्यतेलक्षणोपेतेयस्याश्चिकुरपंजरे ॥४२॥
अगाधेस्मिन्सुधासिंधौगंगेवैकमुखीशिवा ॥ शिवेमिलद्रसमयीरोमांचै: पुलकांकितै: ॥४३॥
विद्याविद्याधरैर्वंद्यादेवानामधिदेवता ॥ जगन्मंदिरनिर्माणस्थाणौयाशालभंजिका ॥४४॥
याचैतन्यकलाविश्वरुपिण:  परमेशितु: ॥ नित्यासत्यास्वंमायामोहिनीलीलयाशिवा ॥४५॥
तयान्वितंशिवंदृष्ट्वाकृतकुत्यामुनीश्वरा: ॥ पेतुस्तेदंडवद्भूमौबाष्पपूर्तलोचना: ॥४६॥
उत्थापिताभृंगिणातेपृष्ट्वाकेयूमित्यपि ॥ विप्रा: प्रवेशिता:स्वर्णवेत्रहस्तेननंदिना ॥४७॥
इतिश्रीब्रह्मांडपुराणेशिववर्णनंनामषष्ठोऽध्याय: ॥६॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP