श्री मल्हारी माहात्म्य - अध्याय १६ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
मार्तंडभैरवंदेवंव्याजहारासुरस्तदा ॥ शौर्यसत्वप्रमत्तोसौयाही तिनिजपर्वतम्‍ ॥१॥     
मदीयंभवदीयंचदैवंतुलयहेशिव ॥ त्वमेकाकीवृषारुढ:सेवित:कुंजरैरिह ॥२॥
मयिदिव्यानिवासांसित्वयिचर्मास्त्रगाविलम्‍ ॥ मय्य्यस्तिकांचनीभूषाकालास्त्वयि भुजंगमा: ॥३॥
सुवर्णरजसामिश्रंलेपनंचंदनस्यमे ॥ प्रेतास्थिचूर्णसहितंभस्मतेप्रेतभूमिजम्‍ ॥४॥
एकातेपिपुराणास्त्रीमेससहस्त्राणियोषिताम्‍ ॥ इदानींमत्पर:कोऽस्तिविभुस्त्रिभुवनेश्वर: ॥५॥
योद्धुंत्वयेतिसहसाब्रुवाण:किन्नलज्जसे ॥ उन्मत्तकरिणांस्पर्द्धांदर्पात्पोत्रीकरोतिकिम्‍ ॥६॥
अलंसागरपानायमशकेनपिपासुना ॥ प्रलयाग्निमहाज्वालकिंपतंगेनशाम्यति ॥७॥
किंकल्पमेघनाशायकल्पतेव्यजनानिल: ॥ मेरोरुन्मीलनोद्योगंकुरोतेकिंमहोंदुरु: ॥८॥
वदंतमितिदैत्येंद्रंजघाननिशितै:शरै: ॥ दुर्वाक्यकोपसंपूर्ण:शिवोमार्तंडभैरव: ॥९॥
शरांस्तान्पट्टिशेनैवनिवार्यदनुजेश्वर: ॥ उदग्रकरवालोसौशिवंदुद्राववेगवान्‍ ॥१०॥
तमायांतंसमालोक्यदुर्धरंधीरमानस: ॥ तीक्ष्णाग्रै:सायकैरुग्रैस्ताडयामासभैरव: ॥११॥
आकर्तरीमुखंबाणामग्नास्तेतुपिनाकिन: ॥ दैत्यांगेषुनमेनेसौनखक्षतरुजामपि ॥१२॥
अथशंभु:समुत्पत्यदर्पधाराशिनाजवात्‍ ॥ बाहौवामेमहादैत्यमताडयदनंतरम्‍ ॥१३॥
अवादयड्डमरुकमाब्रह्मांडमहारवम्‍ ॥ शिवश्चसिंहनादेनजगर्जदितिजेश्वर: ॥१४॥
तयो:प्रववृत्तेयुद्धमद्भुतंचतयोरिव ॥ सुमेरुस्तुलनांयातिगिरिणान्यतमेनकिम्‍ ॥१५॥
तत्राभूत्कुंजरोदैत्योव्योमोत्तुंग:सुदारुण: ॥ यस्यलांगूलविक्षेपै:क्षोभित: क्षीरसागर: ॥१६॥
रसेनप्लावयामासगिरीन्सर्वान्द्विजोत्तमा: ॥ प्रचंडशुंडादंडस्यभीता:प्रोच्चलितस्यच ॥१७॥
पलायंतेग्रहा:सर्वेनक्षत्राणींदुभास्करौ ॥ विहायशैलगेहानिसिद्धानांमिथुनानिच ॥१८॥
ननर्दगजराजोसौसहस्त्रघनगर्जित: ॥ तेनवृंदानिमेघानांभूमौपेतुर्नभस्थलात्‍ ॥१९॥
तटत्कारयुतेनासावताडिशिसंभृता ॥ खट्वांगेनप्रलंबेनसप्राणेवमूर्द्धनि ॥२०॥
चर्मणातच्चखट्वांगंबभारोपरिचोपरि ॥ जहासतंमहादैत्योजातंबलमितिब्रुवन्‍ ॥२१॥
ततोग्र्यस्त्रंकपर्दीशस्तंमुपोचरुषावश: ॥ आताम्रज्वलनज्वालाबभुवूर्गिरयस्तदा ॥२२॥
अस्त्रपातेनयादांसिसमुद्रेपाकमाययु: ॥ आमेघमंडलंधूमस्तदाभग्नाश्चतारका: ॥२३॥
लोचनानिमहेंद्रस्यवारिमुंचंतिहेद्विजा: ॥ विस्फुलिंगैर्दिशोदग्धास्तरवोभस्मतांगता: ॥२४॥
तदाकरांघ्रिसंघट्टाद्वयोमस्फुटितुमिच्छति ॥ धावंतितुरगा:स्वरैमर्धदंताश्चदंतिन: ॥२५॥
अभूवन्रथसज्जानिलोहशेषाणितत्क्षणात्‍ ॥ तत्यजुलोंहसन्नाहान्दाहकर्मकरान्भृशम्‍ ॥२६॥
वीरा:पदातयोवाहा:सादिनोवाहकाअपि ॥ अहोशस्त्राणितप्तानिकरतोमुमुचूरणे ॥२७॥
प्लुष्टमुष्ठिमतोयुद्धेप्रज्वल्न्मुक्तमूर्द्धजा: ॥ चलंतिचामरायत्रसुच्छत्राणिध्वजांचला: ॥२८॥
तत्रकज्जलतामापुरस्त्रज्वालावलीवृता: ॥ कीलाचिटिपिटारावै:सर्वमापूरितंनभ: ॥२९॥
तटत्तटत्करास्फोटामल्लस्यांगेसमुद्गता: ॥ क्षणंव्याकुलितोदेत्यस्तस्यास्त्रस्यप्रभावत: ॥३०॥
ततसौधैर्यधीराशिर्मल्लनामामहासुर: ॥ अमुंचन्मौदिरंचास्त्रंतत:श्यामलितंनम: ॥३१॥
अग्निरस्त्रस्यनिर्वातस्तेनधाराभिवर्षिणा ॥ बाष्पोष्मणापितत्सैन्यंवय्थामापद्विजोत्तम: ॥३२॥
लेगु:पयांसिधाराणांसंतप्ता:शैलसानव: ॥ दाहोत्तीर्णतयामेरुर्वर्णोत्कर्षमुपागमत्‍ ॥३३॥
सिंसिंकारकराण्यत्रशस्त्राणिसकलंदधु: ॥ पानीयस्यपदंसद्य:सेनयोरुभयोरपि ॥३४॥
लंबमानिअस्तदामेघैर्व्योमनीलांजनप्रभम्‍ ॥ रराजकालखेलस्यश्रीभाजनमिवापरम्‍ ॥३५॥
वर्षोपलैरतिस्थूलै:पतद्भिर्व्योममंडलात्‍ ॥ शिरांसिस्फोटिवीराणांदानवानांसमंतत: ॥३६॥
करकाघातदूनास्तेपश्चाद्धर्धरगर्जनै: ॥ तुरंगापूर्वचरणैर्दुद्गुवुव्योंम्निसांबुनि ॥३७॥
वर्षादृषद्भिर्निहता:सशीर्षत्राणमूर्धसु ॥ पदातयोरणव्यग्रा:पलायंतेपराड्मुखा: ॥३८॥
धारासारसमूहैश्चव्याप्त:स्वर्गश्चभूतलम्‍ ॥ प्रलयार्णवमालेनचचालसलिलंक्षनात्‍ ॥३९॥
शंभोर्गणानांवाद्यंतिदंततूर्याणिसर्वश: ॥ वारुणास्त्रजलौघेनपीडितानांद्विजोत्तमा: ॥४०॥
तरंतितुरगावारिस्फुरन्नासापुटद्वया: ॥ खेलंतिकरिण:शुंडादंडतांडवडंबरा: ॥४१॥
निमज्जयंतिभारेणलोहनेमिरथांगका: ॥ तत्रास्त्रसलिलांभोधौवाजिन:प्लवतोरथा: ॥४२॥
इतिसैन्यंजलेमग्नंदृष्ट्वासौमणिखंडन: ॥ जलंनिवारयामासमारुतास्त्रेणसत्वरम्‍ ॥४३॥
शोणितंजलविस्तारिणभोगंजलाधिस्थितम्‍ ॥ दिगंतंतुलवन्नीतंदैत्यसैन्यंतथालघु ॥४४॥
मुमोचाथमहादैत्य: पन्नगास्त्रंसुदारुणम्‍ ॥ तेनास्त्रवायुर्गिलित: सेनादृष्टाचशांभवी ॥४५॥
गरुडास्त्रंतत:शंभुर्मुमुचेतेनपन्नगा: ॥ सैन्यंमल्लासुरस्यापिययौभीत्यारसातलम्‍ ॥४६॥
शंभु:पाशुपतास्त्रेणमंत्रितेनजघानतम्‍ ॥ त्रिशूलेनसुतीक्ष्णेनदैत्यंमल्लंरणागणे ॥४७॥
निवार्यमाणंतच्छूलंगदयामुद्गरेणच ॥ शरैर्मुसलघातैश्चशक्त्याचब्रह्मदत्तया ॥४८॥
चक्रेणपरशुनाकुंतै:करवालेनकुंतलै: ॥ पपातत्दृदिमल्लस्यवृक्षेपविरिवाद्भुतम्‍ ॥४९॥
ततोहाहाकृतंदैत्यै:क्षणादपिपलायितम्‍ ॥ रणेमल्लोभ्रमच्चक्षु:पपातवसुधातले ॥५०॥
युद्धयसेरेमयासार्द्धंप्रहसन्नितितंहर: ॥ चरणंमूर्धनिरुषाददौमल्लस्यसंगरे ॥५१॥
शंभो:पादाब्जसंस्पर्शात्तस्यशांताथदुर्मति: ॥ निधायमूर्धिचरणंबाष्पपूरितलोचन: ॥५२॥
सर्वांगजातपुलक:कंपीगद्गदकंठवान्‍ ॥ नुनावशंभुंपरयाभक्त्यामल्लासुरस्तदा ॥५३॥
इतिश्रीब्रह्मांडपुराणेमल्लासुरमार्तंडभैरवयुद्धन्नामशोडशोऽध्याय: ॥१६॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP