श्री मल्हारी माहात्म्य - अध्याय २ रा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
अथते मुनय:सर्वेदूनचित्ता: सुदु:खिता: ॥ गोपाय्यचकुटुंबानिकास्मिंश्चित्पर्वतांतरे ॥१॥
ययु:सहस्त्रनयननगरीममरावतीम्‍ ॥ सुधर्मायांसभायांतमासीनंददृशु:क्षणात्‍ ॥२॥
ज्वलद्रत्नावलिप्रांशुतेजोज्वालासुशोभिते ॥ सिंहासनेवीज्यमानंचामरैर्हरिणीदृशाम्‍ ॥३॥
यमग्नि:सेवतेनित्यंदाहकर्मविहायच ॥ मूर्त्यासुंदरयारम्यपुञ्जवच्छान्ततेजसा ॥४॥
सरोषंकर्ममुक्त्वावायमोभूत्वाकृतांजलि: ॥ त्यक्त्वासराक्षसींवृत्तिमुपास्तेनैऋत:स्वयम्‍ ॥५॥
पाशभृत्पुरत:स्तिष्ठन्‍वरुण: किंकराकृति: ॥ वायुर्मूर्तिधर:शांत:प्रांजलि:परिसेवते ॥६॥
निधिहस्त: सदाराजराजस्तिष्ठतितत्पुर: ॥ रम्यमूर्तिधर: श्रीमानुपास्तेऽसौदिवाकर: ॥७॥
भजतेसर्वभावेनदेव: कुमुदबांधव: ॥ संतोषयतिदेवानामाचार्यश्चारुवर्णनै: ॥८॥
गायंतिललितंगीतंगंधर्व:सुमनोहरम्‍ ॥ सिद्धचारणनागाद्यानिजविद्याभिरावृत्ता: ॥९॥
अतोषयन्स्वभावेनभक्त्यासंपूर्णपृथक्‍ ॥ कांतारंभादयोनित्यंललितैर्यमुपासते ॥१०॥
तत्रागतान्समालोक्यधर्मपुत्रान्मुनीश्वरान्‍ ॥ सिंहासनात्समुत्थायभक्तिपूर्वंननामस: ॥११॥
शक्र उवाच ॥
पूर्वंपूर्वंमयायच्चजन्मजन्मांतरादपि ॥ उपार्जितंमहत्पुण्य़ंफलितंदर्शनेनव: ॥१२॥
अस्मासुकृतपुण्यानांमहतीभवतांकृपा ॥ स्वयमुत्कंठितायूयंप्रीत्यायत्स्वयमागता: ॥१३॥
धन्योस्मिकृतपुण्योस्मिकृतकृत्योस्मिसर्वथा ॥ सत्यंस्वर्गाधिपत्यंमेभवतामद्यदर्शनात्‍ ॥१४॥
अद्यप्रभृतिनिर्विघ्नंममकार्यंभविष्यति ॥ निर्विघ्नकरणायूयंगणेशाइवनिष्करा: ॥१५॥
आदिशध्वंयथाकार्यंकेनयूयंसु दु:खिता: ॥ श्रांता:क्लांता:पथायासादतिम्लानमुखश्रिय: ॥१६॥
ऋषय ऊचु: ॥
हर्ताकर्तास्वयंशास्ताभवांस्त्रिजगतांविभु: ॥ तप:स्वमनुतिष्ठामोभवद्दत्ताभयोत्सवै: ॥१७॥
कदाचिन्मृगयाव्याजाद्राक्षसै:परिवारित: ॥ आजगामाश्रमान्नोसौमल्लोकारिमहाव्यथाम्‍ ॥१८॥
वयंसंत्रासितास्तेनजीवशेषाइवस्थिता: ॥ अतीतानागतज्ञाद्देवोजानातिवर्तनम्‍ ॥१९॥
किंब्रूम:कष्टमतुलामास्तांतौमणिमल्लकौ ॥ दुष्टौसुरेंद्रहंतव्यौदेवेनश्रीमतात्वया ॥२०॥
शक्र उवाच ॥
ताभ्यांतुमणिमल्लाभ्यामब्जयोनि:सुतोषित: ॥ एकांगुष्ठेनतपसाधूम्रपानक्रियाविधे: ॥२१॥
नाहंतयोर्वधार्थायसमर्थोब्राह्मणोत्तमा: ॥ पराक्रमदुराधर्षौतपोवीर्यमदोद्भतौ ॥२२॥
विनेश्वरमजेयौतौदुष्टादुष्टबलोत्कटौ ॥ प्रयातायूयंवैकुंठंविभुर्नारायण:स्वयम्‍ ॥२३॥
इत्थंकदर्थिथान्दृष्ट्वाभवत:क्षांततेजस: ॥ सपक्षपाताद्विप्राणांदानवान्हंतुमर्हति ॥२४॥
शश्वन्नियोगीतस्याहंसविष्णुर्जगतांपति: ॥ कर्तुंचनैवचाकर्तुमन्यथाकर्तुमीश्वर: ॥२५॥
सृष्टे:कर्तास्वयंसाक्षात्स्वयंपालयिताविभु: ॥ हर्तासौरुद्ररुपेणतस्मान्नास्त्यपर:प्रभु: ॥२६॥
ऋषय ऊचु: ॥ वयांकिंवैभवंविष्णोर्नविद्मोवेदशास्त्रत: ॥ इति हासपुराणेभ्याआगमेभ्योविशेषत: ॥२७॥
देवोवदतिकिंतस्यवात्सल्यंचप्राक्रमम्‍ ॥ अस्माकंदैवयोगेनशक्रोप्यक्षमतांगत: ॥२८॥
स्वस्त्यस्तुभवतेशक्रवयंयामोहरेर्गिरिम्‍ ॥ जयशत्रुगणान्सर्वान्सर्वान्पाहिसाधुबुधादिकान्‍ ॥२९॥
इतिश्रीब्रह्मांडपुराणेमल्लारिमाहात्म्येशक्राभिगमनंनामद्वितीयोऽध्याय: ॥२॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP