श्री मल्हारी माहात्म्य - अध्याय ८ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
श्रृणुध्वंब्राह्मणायूयंकलिसंतप्तमानसा: ॥ कलौसिद्धिप्रदंनृणांभक्त्यायत्स्वल्पयापिवा ॥१॥
मार्तंडभैरवंरुपंदधारसहसाविभु: ॥ महाहिवलयोत्तर्यंचंडमार्तंडकुंडलम्‍ ॥२॥
डमरुत्रिशूलसहितंखड्गपात्रसुशोभितम्‍ ॥ तप्तकांचनसंकाशंमुंडमालाविभूषितम्‍ ॥३॥
माणिक्यपंक्तिसदृशंदशनावलिशोभितम्‍ ॥ खंडेंदुशेखरंत्र्यक्षंमहामुकुटमंडितम्‍ ॥४॥
वसंतखेलनोद्धूलद्रजनीचूर्णगुंठितम्‍ ॥ तापिच्छछविपिच्छालिचलच्चामरवीजितम्‍ ॥५॥
उत्तुंगस्तनसंभारतरुणीकरपल्लवै: ॥ क्रुध्यमानमहारावसारमेयसमाकुलम्‍ ॥६॥
सप्तकोटिगणाकीर्णंपिशाचावलिपालितम्‍ ॥ एवमास्थायद्रूपंतेजसातीवभासुरम्‍ ॥७॥
सूर्यकोटिप्रतीकाशंचंद्रकोटिसमप्रभम्‍ ॥ आदिदेशसुरान्सर्वान्निर्यातसमरोद्धुरा: ॥८॥
शस्त्रैरस्त्रै:समायुक्तावाहनै: स्वैरलंकृता: ॥ सन्नाहैर्वज्रकवचैस्तडिद्दीप्तिसमप्रभै: ॥९॥
अथतेत्रिदशा:सर्वेनिजसेनासमावृता: ॥ सैनिका:समरानंदसंदोहैर्मुहुराबभु: ॥१०॥
उपत्यकासुकैलासगिरे:सुसमभूमिषु ॥ तेषांसेनापृथक्‍स्वामीदर्शयामासशूलिन: ॥११॥
आरुढस्यवृषस्कंधेक्रोधज्वलितचक्षुष: ॥ मयूरचामरस्फारप्रभामुकुटशोभिन: ॥१२॥
शुभ्रांशुमंडलाकारधवलछत्रशोभिन: ॥ प्राक्‍प्रतापयश:पाटबंदिसंघनुतस्यच ॥१३॥
स्कंद उवाच ॥
मयूरवाहनादेवा: शक्तिकुंतायुधोद्यता: ॥ उल्लसन्नीलसन्नाहावीरास्तेममसैनिका: ॥१४॥
आदिगंतंगजारुढास्फूर्जत्कुलिशशोभिता: ॥ शोभतेपल्लवछत्रैर्देवेंद्रस्यचमूरियम्‍ ॥१५॥
गतेर्विलासंकुर्वंतितुरंगा:सादिनोदिता: ॥ मनोरथमयंयत्रसासेनावज्रिणोपरा ॥१६॥
शक्तिशस्त्रज्वलद्दीप्तिर्वाहिनीमेषवाहना ॥ दावदीप्ताद्रिसंकाशासेनेयंजातवेदस: ॥१७॥
गलघंटालुलल्लोलनादसैरिभभासुरा ॥ प्रचंडोद्दंडदोर्दंडासेनेयंशामनीविभो ॥१८॥
दंष्ट्राकरालवदनंक्रव्यादबलमुत्कटम्‍ ॥ दर्पधारावलीखड्गंदेवंनैऋतमास्थितम्‍ ॥१९॥
चलत्पाशावलीहस्तावारुणीयमनीकिनी ॥ कुंकुमारुणनासीराराजतेचंद्रशेखर ॥२०॥
ध्वजपल्लवसंछन्नासेनेयंतातवायवी ॥ ध्वजायुधामहाघोरामर्मराभासुरारुणा ॥२१॥
चंचत्कांचनसन्नाहाकाञ्चनछत्रभूषिता ॥ स्वर्णोदग्रांकुशैर्भातिसेनेयंनारवाहिनी ॥२२॥
यत्रोंदूरुमुखावाहागजास्यायत्रसादिन: ॥ दीप्तांकुशकुठारश्रीर्लंबोदरचमूरियम्‍ ॥२३॥
मृगास्यास्तुरगायत्रछत्राणिध्वलानिच ॥ चामराणिप्रभावंतिसाचांद्रीसबलाचमू: ॥२४॥
स्यंदना:सप्ततुरगास्तडिन्मालोल्लसत्प्रभा: ॥ उल्लोलछत्रसंकाशाहरिदश्वस्यसाचमू: ॥२५॥
हंसकांतिमयोत्तुंगास्तुरगायत्रकुंजरा: ॥ अब्जयोनेरियंसेनाकमंडलुकृतध्वजा ॥२६॥
नीलमेघांजनच्छायसन्नाहाशंखचक्रिणी ॥ देवपीतांबरच्छन्नासेनागारुडवाहिनी ॥२७॥
शूलखट्वांगहस्तेयंगजचर्मपरिच्छदा ॥ सेनेयंतावकीशंभोलोचनत्रयभूषिता ॥२८॥
इतिदर्शयतिस्कंधेक्रोधान्मल्लवधोद्यत: ॥ मार्तंडभैरव:शीघ्रंययौमणिमयाचलम्‍ ॥२९॥
चलंतिरौद्रावेतालाभूता:प्रेताश्चडामरा: ॥ शाकिन्योमातरोन्य्ग्रानानायुधकरोद्यता: ॥३०॥
भ्रमत्खट्वांगहस्ताग्रा:केचिन्मुसलपाणय: ॥ चलच्छक्तिधरा:केचित्केचित्परशुधारिण: ॥३१॥
त्रिशूलतुलनोत्साहा:केचिल्लांगलपाणय: ॥ शोभितामुद्गरै:केचित्केचित्तुंगगदाधरा: ॥३२॥
केचिल्लोहर्गलास्कंधाश्चक्रचालन तत्परा: ॥ शंखचक्रभृत:केचित्कालदंडास्त्रमंडिता ॥३३॥
केचिच्चशबराभिल्ला:कुंतपट्टिशधारिण: ॥ धनुर्बाणधरा:केचिद्भिंडिमालाकरोद्यता: ॥३४॥
चर्मखड्गधराश्चान्येखेटकुंतामहाबला: ॥ मुद्गरान्भ्रामयंत्येकेकेचित्कंकणदंडकान्‍ ॥३५॥
नाभिचुंबिप्रलंबोष्ठादंष्ट्रालंकृतवक्षस: ॥ केचित्प्रचंडनयनाव्याजृंभास्याकेश्चन ॥३६॥
केचिद्विस्तृतसिंहास्या:केचिद्वीरा:षडानना: ॥ शुंडानासावक्रतुंडास्त्रिशीर्षा:सप्तशीर्षका: ॥३७॥
षट्‍सप्ताष्टकरा:केचिद्विलंबिहनुकुंतला: ॥ ललाटभृंगविकृता:केचिद्भालविलोचना: ॥३८॥
केचिद्धर्घरिकावक्त्रानाभिस्पृग्रसनांचला: ॥ तिर्यक्कूर्चछटाटोपाजटाछन्नांगयष्टय: ॥३९॥
केचिदूर्ध्वपदा:शीर्शकरयानमहोत्कटा: ॥ केचिन्नीलानना:केचिद्रक्तांगादंतुरानना: ॥४१॥
केचिद्गलंडभूषांगाववल्गु:सत्वसंभ्रमा: ॥ महामान्यामहोत्साहामहादेवात्मजाइव ॥४२॥
त्रिसप्तनवजिह्वाश्चपंचसप्तदशाधरा: ॥ चतुष्कर्णास्त्रिकर्णाश्चज्वालास्या:पंचतुंदिला: ॥४३॥
वाद्यत्संग्राममुरजाध्वनिनाद्यामपूरयन्‍ ॥ रणदुंदुभयोक्कानि:साणाघनघोषिण: ॥४४॥
उद्‍घोषारणकंकालारणताला:सुनादिता: ॥ जयघंटादिवाद्यानियुगपद्दध्वनुस्तदा ॥४५॥
रेणुश्चरणमोहेयाजुघुषुर्युद्धभैरवा: ॥ सस्वनुर्यद्धकांसोलाश्चक्कणूरणघोलका: ॥४६॥
तथापिनाकिवाद्यानिगर्जुर्डिडिमादय: ॥ ववदुर्दीर्घश्रृंगाणितस्तनु:पटहादय: ॥४७॥
गगनंप्रावृतंभातिनानावर्णध्वजांचलै: ॥ शूलिन:क्रोधवीरस्यवितानमिवविस्तृतम्‍ ॥४८॥
छत्रैर्मूर्धसुवीराणांचलद्भि:स्वर्णदंडकै: ॥ चंद्रिकापूरितंव्योमतदाभूद्रजनींविना ॥४९॥
शिरस्सुरथिनांतद्वत्करिस्कंधाधिरोहिणाम्‍ ॥ चलन्मयूरकुंचानांदीप्त्याशून्यमभूद्वनम्‍ ॥५०॥
तत:फणिफणाटोपै:पृथिवीमज्जनोन्मुखी ॥ वराहदंष्ट्राभंगश्चचतुरंगस्यभारत: ॥५१॥
सेनाघोषेणदुग्धाब्धि:क्षोभितोमधुसूदन: ॥ तेनैवजागरांचक्रेशेषपर्यंकलालित: ॥५२॥
जंगमागिरयोनीलाइवधावंतिकुंजरा: ॥ महावदंकुशानुग्रानगणय्यमदोद्धता: ॥५३॥
तत्रतेषामभून्मार्गेमदासारैस्तरंगिणी ॥ तांचतेरुर्हया:सादियुक्तायद्युद्धरंहस: ॥५४॥
क्षुभ्यद्वाहखुराघातैश्चूर्णीभूताश्मजंरज: ॥ घर्षणैश्चक्रनेमीनामस्पृशद्दिवमध्वनि ॥५५॥
इत्यस्वल्पबलोपेतंश्रीमन्मार्तंडभैरवम्‍ ॥ विलोक्यानुचरामल्लंकथयामासुरासुरा: ॥५६॥
इतिश्रीब्रहांडपुराणेशिवसैन्यवर्णनन्नामअष्टमोऽध्याय: ॥८॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP