श्री मल्हारी माहात्म्य - अध्याय १० वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
शृणुध्वंब्राह्मणादुष्टकलिकालमलापहम्‍ ॥ चित्रंचरित्रंमल्लारे:श्रोतृणांसर्वकामदम्‍ ॥१॥
सप्तकोटिगुणाकीर्णोदेवोमार्तंडभैरव: ॥ तत:सैन्याधिसड्घेनमल्लोदैत्य:परिवृत्त: ॥२॥
रोषेणतेमहासैन्येमीलितेतुपरस्परम्‍ ॥ सिंहनादैश्चवीराणांभूतलंबधिरीकृतम्‍ ॥३॥
मिथोमकरतुंडानांसंघट्टैश्चशिरांसिच ॥ फेलुरुद्धोलयामासुर्ध्वजानामुन्नतांचला: ॥४॥
ललाटपट्टान्यमिलन्कुंजराणांसमंतत: ॥ आचकर्षुर्महावंता:स्वांकुशैरंकुशान्मिथ: ॥५॥
योधा:कुंतैश्चशूलैश्चताडयामासुरद्भुतम्‍ ॥ स्वैरकूर्चकचाक्रांताअन्योन्यमतुलोत्सवा: ॥६॥
शुंडादंडान्कुंजराणांनिर्जघ्नु:करवालत: ॥ नाडीर्वामकराग्रेणधारंधारंमहायश: ॥७॥
चिखेलगोलैर्लाक्षाया:कालवालइवाजिग: ॥ मिलत्कपोलनिनदै:कुंजरै:कुंकुमारुणै: ॥८॥
कल्पांतैवतत्रासीत्संग्रामेविश्वभीषणे ॥ टणत्कारैश्चशस्त्राणांभीरुणांव्याकुलात्मनाम्‍ ॥९॥
विचकेरुर्विस्फुलिंगा:शस्त्रसंघट्टसंभवा: ॥ रणांगणेरज:कीर्णंखद्योताइवतेनिशि ॥१०॥
कुंजरस्कंधसंरुढा:कालसन्नाहसंवृता: ॥ ववर्षु:समरेयोधा:शरधाराइवांबुदा: ॥११॥
निजघ्नु:सादय:सादीन्नलै:खड्गैर्भुशुंडिभि: ॥ चक्रिकामुष्टिघातैश्चघनकंकणदंडकै: ॥१२॥
आमुष्टियमदंष्ट्राणांप्रहारैर्दारुणैर्मिथ: ॥ अत्यासन्नतुरंगास्तेकेशाकेशिमहाबला: ॥१३॥
बाणैरुत्तमलोहाग्रैर्विविधुस्तुरगान्मिथ: ॥ रथिन:सारथीन्रोषाद्रथीनांतुमुलोत्सवे ॥१४॥
बभंजु:शूलशकटान्कृत्तिकाशतशोभितान्‍ ॥ धावत्पदातिवृंदानिपक्षैरावृत्यघोटकान्‍ ॥१५॥
अहोपदातय:शूरालोहसन्नाहसंवृता: ॥ निजघ्नु:क्षुरिकाघातैस्तुरगान्सादिनोदितान्‍ ॥१६॥
ज्वलत्फलाभिर्भल्लीभि:कुंजरान्समराजिरे ॥ धनुर्ज्यास्फालमुक्ताभिस्ताडयामासुरद्भुतम्‍ ॥१७॥
तीक्ष्णशूलप्रहारैश्चरथिन:सहघोटकान्‍ ॥जीविताशांपरित्यज्यप्रजघ्नुश्चक्ररक्षकान्‍ ॥१८॥
अक्षान्विघटयामासु:कुठारैरतितीक्ष्णकै: ॥ सोढारोस्त्रप्रहाराणांस्यंदनानांपदातय: ॥१९॥
केचित्कांश्चिच्चमुसलै:शूलैर्लोहार्गलादिभि: ॥ समरेचूर्णयामासु:प्रहारारुधिरारूणा: ॥२०॥
केचित्खट्वांगसंजातैर्घातै:शीर्षाण्यचूर्णयन्‍ ॥ तथानिष्कासयामासुर्बहिलोंचनपिंडका: ॥२१॥
कांश्चिदेकेहलाग्रैश्चव्याचकर्षु:पदातय: ॥ तांस्तान्निहन्युरपरेनिस्त्रिंशैरस्त्रचंचुरै: ॥२२॥
केचिच्चक्राणिमुमुचुस्तीक्ष्णधाराणिपज्जवा: ॥ विखस्त्रुस्तान्परेशस्त्रैर्नित्यंसंग्रामपंडिता: ॥२३॥
आफलंभल्लघातेननिर्गच्छंतियथातथा: ॥ जघ्नु:कराभ्यांसुभटा:कांश्चिदेकेपरस्परम्‍ ॥२४॥
ज्वलन्निस्त्रिंशसंजातघातै: क्षुण्णांगयष्टय: ॥ परेषांघोणदेस्थंसरोषाद्रुधिरंपपु: ॥२५॥
हाकेचिदूरुसंदेशपीडनादहरन्नसृन्‍ ॥ अन्येषांकोपबहुला:पतिताह्यवनीतले ॥२६॥
उदग्रैरंकुशैरुग्रान्‍पराक्रमवतोद्विपान्‍ ॥ बबंधु:पाशजालेनविषयानिवयोगिन: ॥२७॥
झलझ्झलायमानांशुसन्नाहानुद्यतायुधान्‍ ॥ केचिदुल्लोलयांचक्रुस्त्रिशूलाग्रेणभेदितान्‍ ॥२८॥
सेहिरेपतिताञ्छीर्षेगदाघातान्भ्रमप्रदान्‍ ॥ धीमंतोदुर्बचांसीवतत्प्राणहरणेच्छव: ॥२९॥
हेतिघातछलच्छोणशोणितच्छत्रमंडला: ॥ स्वामिसंतोषजनकायुयुध:शस्त्रपाणय: ॥३०॥
सुरांगननांनैपुण्यंददृशुर्भ्रांतचक्षुष: ॥ वीरामुद्गरघातैश्चशतचंद्रंनभस्तलम्‍ ॥३१॥
प्रस्तराभिंदिपालोत्था:सुवृत्ताघटिताअपि ॥ लेगु:परेषांहृदयेकुशब्दाइवदौर्जना: ॥३२॥
कुठारदु:कुठारैकधाराद्वैधीभवद्वपु: ॥ कीर्ते:पुण्यात्परंकिंचिन्नास्तीतितिचावदन्भटा: ॥३३॥
शितशस्त्रोच्छलद्रक्तपूरस्नातारणेभटा: ॥ अवनींशोभयामासुरुत्फुल्ला:किंशुकाइव ॥३४॥
मुष्टिप्रहारैर्युयुध:कबंधादिव्यचक्षुष: ॥ स्वामिभक्तिप्रभावस्यक:पारंवेत्तितत्वत: ॥३५॥
छिन्नकंठा:कुठाराग्रैर्ननृतु:सुभटारणे ॥ गजग्रीवाधरा: केचिद्गणेशाइवमुर्मदा: ॥३६॥
रणेविशिरसोवीरादुद्रुवु:खड्गपाणय: ॥ दोर्मूलावर्तमत्युग्रंदर्शयंत:स्वसाधनम्‍ ॥३७॥
दर्पादुरसिसंछिन्नास्तिर्यग्यजोपवीतवत्‍ ॥ तेभित्वामंडलंभानो:सुभटास्त्रिदिवंययु: ॥३८॥
पतिता:करिकुंभानांपतितानांरथोपरि ॥ श्रृंगाररसनिर्मग्नमानसाइवतेबभु: ॥३९॥
नद्योबभूवरस्त्रस्यशोणफेणावलीयुत: ॥ हयानांरौप्यवर्नानांयासुहंसायितंगलै: ॥४०॥
कर्तरीभि:समायुक्ता:पत्रैर्बाणाविचित्रिता: ॥ तरंगालिपुषुलोलासुशफराइवरेजिरे ॥४१॥
मांसाशकर्मनिरता:कृतकोलाहलारवा: ॥ इवभांतिमदोन्मत्ता:शाकिन्योवनदेवता: ॥४२॥
तोमराणितरंगंतियासुकूर्माइवोन्नता: ॥ शिरांसिहतवीराणांकमलत्वमुपाययु: ॥४३॥
कुंजराणांतुरंगाणांयास्वंत्राणिमहांतिच ॥ ग्राहतामाययु:सद्यश्चलंतिचवलंतिच ॥४४॥
जग्मु:शैवलतांयासुकेशपाशा:सुविस्तृता: ॥ केशोकेशिमिथोयुद्धेशीर्षेभ्योयेवियोजिता: ॥४५॥
आध्मातजठरास्तासांतीरेतीरेविशेरते ॥ परान्नभोजनैस्तृप्ताब्राह्मनाइवतुंदिला: ॥४६॥
सद्य:शिवप्रभावेणगणानिपतिताअपि ॥ उत्तस्थु:स्वायुधैर्युक्तायथापूर्वंरणांगणे ॥४७॥
दैत्यानांसुभटा:सर्वेनोत्तस्थु:समरेहता: ॥ आर्द्राइवमृद:पिंडा:प्राणहीनादिवंगता: ॥४८॥
तुष्टुवु:प्रमथा:सर्वेदेवंमार्तंडभैरवम्‍ ॥ जयेतिमुनयस्तोषादवदन्युपत्तदा ॥४९॥
अवाद्यञ्जयवाद्यानिकुसुमानिदिव:सुरा: ॥ ववुर्षर्ललितंगीतमगायन्सुरगायका: ॥५०॥
इति श्रीब्रह्मांडपुराणेमल्लासुरसैन्यवधोनामदशमोऽध्याय: ॥१०॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP