श्री मल्हारी माहात्म्य - अध्याय ७ वा

खंडोबा देवा संबंधात असा एक समज आहे की, खंडोबा मूळत: ऐतिहासिक वीर पुरूष होते. नंतर कालांतराने त्यांना देवता मानले गेले.


सनत्कुमार उवाच ॥
कथंतेमुनय: सप्त तंदृष्ट्वागिरिजापतिम्‍ ॥ स्तोत्रंप्रचक्रुर्भावेनशुद्धेनजगतांविभो: ॥१॥
ऋषय ऊचु: ॥
नमोस्तुतेमहादेवनमस्तेजगदीश्वर ॥ नमोस्तुतेजटाजूटासंरागच्चंद्रभूषण ॥२॥
नमोरुद्रायमहतेनमस्तेगिरिजाप्रिय ॥ नमस्तेजगतांनाथनमस्तेभक्तवत्सल ॥३॥
नमस्तेदेवदेवेशनमस्तेलोकपालक ॥ नमस्तेजगदाधारनमस्तेवरदेश्वर ॥४॥
नमस्ते भूतभव्येशनमस्तेभूतभावन ॥ नमस्त्रिपुरहंत्रेचनमस्तेत्रिदशेश्वर ॥५॥
नमस्तेस्तुज्ञानदात्रेनमस्तेवाग्विभूषण ॥ नमस्तेवेदविदुषेनमस्तेवेदधारिणे ॥६॥
नमस्तेभूतदमननमस्तेसुरमर्दन ॥ नमस्ते जगदाधारनमस्तेजगतांप्रिय ॥७॥
नम: पिनाकहस्तायनमस्तेकृत्तिवाससे ॥ नमोऋषिगणाध्यक्षनमस्तेसन्मुनिप्रिय ॥८॥
नमस्तेमुनिपालायनमस्तेमुनिसंश्रय ॥ नमस्तेवरदेशायनमस्तेधर्मपालक ॥९॥
नमस्तेधर्मकर्तृणांमार्गादेशकरप्रभो ॥ नमस्तेस्तुत:प्राप्यनमस्तेतापसप्रिय: ॥१०॥
नमस्तेपोनिधानायनम: पालायतेनम: ॥ सृष्टिस्थितिविनाशानांकर्त्रेतुभ्यंनमोनम: ॥११॥
सभामध्यगतांदृष्ट्वाविह्वलीकृतमानस: ॥ उवाचब्राह्मणाञ्छंभु: केनयूयंसुदु:खिता: ॥१२॥
ऋषय ऊचु: ॥
मणिमल्लौमहादैत्यौमणिशैलाधिवासिनौ ॥ ब्रह्माणंतपसाराध्यतावजेयत्वमागतौ ॥१३॥
नवध्यौपंचवक्त्रेण्चतुर्वक्त्रेणवाक्वचित्‍ ॥ षण्मुखेन दशास्येनदशबाहुवतापिवा ॥१४॥
सहस्त्रबाहुनावापिदेवधुर्येणकेनचित्‍ ॥ राक्षसेनापिमनुजै: सिद्धविद्याधरादिभि: ॥१५॥
वरदानबलोन्मत्तौदुर्मदौदुष्टमानसौ ॥ ताभ्यांमहीतलेराज्यंक्रियतेलोकपीडनम्‍ ॥१६॥
याभ्यांबिभेतिशक्रोपिनृपाणांतत्रकाकथा ॥ ऋषीणामाश्रमा: सर्वेविध्वस्तास्तेनपीडिता: ॥१७॥
उन्मूलितानिलिंगानिस्वयंभूनिविनोदत: ॥ जलतीर्थेषुरम्येषुविचेरु: कुंजरास्तयो: ॥१८॥
तयोरनुचरै: स्वर्गात्केशाकर्षणविह्वला: ॥ दिव्या: सुरविलासिन्योभुक्ता: प्रापय्यभूतलम्‍ ॥१९॥
पानकेलिविलासायप्रेमपात्रंमरुत्वत: ॥ आनीतममरावत्यामेनकांख्यमनोहरम्‍ ॥२०॥
प्रत्यहंनंदनोद्यानात्ततुष्टयैकुसुमानिच ॥ पारिजातस्यमघवाप्रस्थापयतितद्भयात्‍ ॥२१॥
आसेवायघटीर्बद्धास्तद्भुत्यै:कल्पशाखिनाम्‍ ॥ दातव्यंकल्पितंतैर्हिसुष्टुदुष्टमथापिवा ॥२२॥
निक्षेपित: सुरमणि: कंचित्कालंमरुत्वता ॥ संरंभाच्चैववैकुंठंसुराणांसुरभिर्ययौ ॥२३॥
पीयूषरसपूर्णानिस्वर्णवर्णानिन्यश: ॥ अत्यर्पयतिसुत्रामाप्रीत्याभीत्याफलानिच ॥२४॥
यत्किंचिन्नागलोकेस्मिन्नपूर्वंवस्तुसुंदरम्‍ ॥ भोग्यंयोर्विभोगायशक्र: प्रापयतिक्षणात्‍ ॥२५॥
अग्निस्तयो: प्रतापेनदाहभीतइवानिशम्‍ ॥ सुकंपमानहृदय: स्वांपुरीमधितिष्ठति ॥२६॥
विश्वसंहाररसिक: कृतान्त: शासनात्तयो: ॥ नबिभर्तिकरेदंडंचंडविक्रममंडलम्‍ ॥२७॥
कोणेश: कौणपोजातिमात्रभावेनगोचर: ॥ दानादानादिकंप्रेमतनुतेसतंतयो: ॥२८॥
वरुणोवारुणीभ्रांतइवभीत्यैववेपते ॥ शिरसावंदतेसम्यक्‍ तदादेशविचेष्टितम्‍ ॥२९॥
सर्वदासर्वगोवायुस्तत्कांतासुरतश्रमम्‍ ॥ हरतेस्वल्पभावेनभयोत्कर्षमुपागत: ॥३०॥
संप्रापयतियक्षेश: प्रीत्यैवभयगर्भत: ॥ नृत्यगीतेषुचतुरा: कामिनीरलकापुरात्‍ ॥३१॥
माणिक्यदीप्तिरत्नानिचिंतामणिसमानिच ॥ ददात्यब्धि: किमाश्चर्यंयरोरिंद्रोऽपिसेवक: ॥३२॥
तपोव्ययभयाद्दैत्यान्नपंतिमुनीश्चरा: ॥ शूनिदंडाहतेशौचहानि: किंनैवजायते ॥३३॥
तयोर्मुख्यस्तुमल्लाख्य: समदोपिप्रतापवान्‍ ॥ आश्रमान्न: समभ्येत्यनानादु:खंतदाकरोत्‍ ॥३४॥
सर्वज्ञ: सर्वदर्शीत्वयंदृतंत्तन्नवेत्सिकिम्‍ ॥ सर्वथापीडितास्तेनत्वयिस्वामिन्यनाथवत्‍ ॥३५॥
कथंयाम:कथंदेवज्ञातात्वंदोषदंडयो: ॥ तेषामितिवच:श्रुत्वाशिवोवनमब्रवीत्‍ ॥३६॥
श्रीशिव उवाच ॥
महताब्राह्मणादुष्टकर्मणाभिगतायुषा ॥ भग्नास्तेनमनोरम्यारुद्रहंसस्यपंजरा: ॥३७॥
प्रध्वस्तामममल्लेनकालर्पस्यपेटका: ॥ विप्रालौल्यवशेनेवमूषकेणक्षतायुषा ॥३८॥
दैत्याधमंग्रसामीतिसाट्टहासंसमुत्थित: ॥ जटा: संत्रासयामासफटाटोपाहिनाभुवि ॥३९॥
अजायतमहामारीदीप्तदावानलप्रभा ॥ सिक्तातैर्मुनिभिर्दीप्तैरोषोत्कर्षेणसर्पिषा ॥४०॥
तत:साघृतमारीतिनामधेयमुपागमत्‍ ॥ दंष्ट्राकरालवदनाजिह्वाललनभीषणा ॥४१॥
नानायुधधरात्युग्राशतभैरवनादिनी ॥ ज्वलच्छिखेवकल्पाग्रेर्वर्द्धिताभुवनत्रये ॥४२॥
इति श्रीब्रह्मांडपुराणेशिवविज्ञापनोनामसप्तमोऽध्याय: ॥७॥

N/A

References : N/A
Last Updated : August 22, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP