विष्णुसूक्तम् - ॐ विष्णोर्नुकं वीर्याणि प...

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो
अस्कभायदुत्तरँ सदस्थं विचक्रमाणस्त्रेधोरुगायो विष्णो रराटमसि
विष्णोः पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णॊस्स्यूरसि विष्णोर्ध्रुवमसि
वैष्णवमसि विष्णवे त्वा ।
तदस्य प्रियमभिपाथो अश्याम् । नरो यत्र देवयवोमदन्ति ।
उरुक्रमस्य सहिबन्धुरित्था ।
विष्णोः पदे परमे मध्व उथ्सः ।
प्रतद्विष्णु स्स्तवते वीर्याय ।
मृगो न भीमः कुचरो गरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेषु ।
अधिक्षियन्ति भुवनानि विश्वा ।
परो मात्रया तनुवा वृधान ।
न ते महित्वमन्वश्नुवन्ति ।
उभेते विद्म रजसी पृथिव्या विष्णो देवत्वम् ।
परमस्य विथ्से ।
विचक्रमे पृथिवी मेष एताम् ।
क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
ध्रुवासो अस्य कीरयो जनासः ।
ऊरुक्षितिँसुजनिमाचकार ।
त्रिर्देवः पृथिवीमेष एताम् ।
विचक्रमे शतर्चसं महित्वा ।
प्रविष्णुरस्तु तवसस्तवीयान् ।
त्वेषँह्यस्य स्थविरस्य नाम ।
अतो देवा अवन्तुनो यतो विष्णु-र्विचक्रमे ।
पृथिव्यास्सप्तधामभिः ।
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपाँसुरे ।
त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ।
ततो धर्माणि धारयन् ।
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यस्सखा॥इन्द्रस्ययुज्यस्सखा ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ।
तद्विप्रासो विपन्यवो जागृवाँसस्समिन्धते ।
विष्णोर्यत्परमं पदम् ॥
पर्याप्त्या अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तममहर्भवति सर्वस्याप्त्यै
सर्वस्यजित्त्यै सर्वमेव तेनाप्नोति सर्वं जयति ॥

ॐ शान्तिः शान्तिः शान्तिः

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP