दूर्वासूक्तम् - सहस्रपरमा देवी शतमूला शता...

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


सहस्रपरमा देवी शतमूला शताङ्कुरा ।
सर्वँ हरतु मे पापं दूर्वा दुस्स्वप्ननाशनी ।
काण्डात्काण्डात् प्ररोहन्ती परुषः परुषः परि॥
एवानो दूर्वे प्रतनु सहस्रेण शतेन च । या शतेन प्रतनोषि सहस्रेण
विरोहसि ।
तस्यास्ते देवीष्टके विधेमं हविषा वयम् । अश्वक्रान्ते रथक्रान्ते
विष्णुक्रान्ते वसुन्धरा ।शिरसा धारयिष्यामि
रक्षस्व मां पदेपदे ।

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP