आयुष्यसूक्तम् - यो ब्रह्मा ब्रह्मण उज्जहा...

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


यो ब्रह्मा ब्रह्मण उज्जहार प्राणैः शिरः कृत्तिवासाः पिनाकी ।

ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन ॥१॥

विभ्राजमानः सरिरस्यमध्याद्रोचमानो घर्मरुचिर्य आगात् ।

स मृत्युपाशानपनुद्य घोरानिहायुषेणो घृतमत्तु देवः ॥२॥

ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् ।

सुवर्णरंभग्रहमर्कमर्च्यं तमायुषे वर्धयामो घृतेन ॥३॥

श्रियं लक्ष्मीमौबलामंबिकां गां षष्टीं च यामिन्द्रसेनेत्युदाहुः ।

तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन ॥४॥

दाक्षायण्यः सर्वयोन्यः स योन्यः सहस्रशो विश्वरूपा विरूपाः ।

ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥५॥

दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।

तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजां रीरिषो मोत वीरान् ॥६॥

एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।

यमप्येति भुवनं सांपराये स नो हविर्घृतमिहायुषेत्तु देवः ॥७॥

वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वांश्च पितॄंश्च विश्वान् ।

भृगून् सर्पांश्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् ॥८॥

विष्णो त्वं नो अन्तमश्शर्मयच्छसहन्त्य ।

प्रतेधारा मधुश्च्युत उथ्सं दुह्रते अक्षितम् ॥९॥

ॐ शान्तिः शान्तिः शान्तिः

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP