मृत्तिकासूक्तम् - भूमि-र्धेनुर्धरिणी लोकधार...

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


भूमि-र्धेनुर्धरिणी लोकधारिणी ।
उद्धृतोऽसि वराहेण कृष्णेन शतबाहुना ।
मृत्तिकेहर मे पापं यन्मया दुष्कृतं कृतम् ।
मृत्तिके ब्रह्मदत्ताऽसि
काश्यपेनाभिमन्त्रिता ।
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ।
मृत्तिके प्रतिष्ठितं सर्वं तन्मे निणुदि मृत्तिके ।

तया हतेन पापेन गच्छामि परमां गतिम्॥

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP