मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्री दत्तात्रेयस्तोत्रम्

श्री दत्तात्रेयस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

नमो गुरुभ्यो गुरुपादुकाभ्यो
नमः परेभ्यः परपादुकाभ्यः ।
आचार्यसिद्धेश्वरपादुकाभ्यो
नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ॥१॥

काषायवस्त्रं करदण्डधारिणं
कमण्डलुं पद्मकरेण शंखम् ।
चक्रं गदाभूषितभूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥२॥

ध्यायेत् संयमिसेवितांघ्रिकमलं दत्तप्रकाशोज्ज्वलं
मायाकूटविहारिणं भुवि सदा माहिष्मतीपावनम् ।
रेवातीरविहारिणं यतिवरं भक्तार्तिनिर्वापकं
योगारूढमतिं प्रसन्नवदनं योगीश्वरेशं भजे ॥३॥

मालाकमण्डलुरधःकरपद्मयुग्मे
मध्यस्थपाणियुगले डमरुत्रिशूले ।
यस्य स्त ऊर्ध्वकरयोः शुभशंखचक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥४॥

काशीकोल्हामाहुरसह्यकेषु
स्नात्वा जप्त्वा प्राश्य शेतेऽन्वहं यः ।
दत्तात्रेयः तत्क्षणात् सर्वगामी
त्यागी भोगी दिव्ययोगी दयालुः ॥५॥

योगारूढः योगपट्टोपवीतं
हस्तद्वन्द्वं जानुयुग्मे प्रसार्य ।
हंसाग्रस्थं रक्तचञ्चज्जटाकं
दत्तात्रेयं भावयेद् वीक्षमाणम् ॥६॥

उत्तानिते करतलेऽप्यपसव्यसव्ये
सोपानपर्वसदृशे ह्युपरिस्वनाभेः
आस्थाय चर्मवसनं भसितांगरागं
मन्त्रीप्सितं भजत रक्तजटाकलापम् ॥७॥

व्याख्यामुद्रां करसरसिजे दक्षिणे संदधानो
जानुन्यस्तापरकरसरोजातवामोन्नतांसः ।
ध्यानाधानात् सुखपरवशात् अर्द्धमामीलिताक्षो
दत्तात्रेयः भसितधवलः पातु नः कृत्तिवासाः ॥८॥

बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् ।
ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैर्महायोगिनं
दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥९॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP