मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्रीपाद श्रीवल्लभ त्वं सद...

घोर कष्टोद्धारण स्तोत्रम् - श्रीपाद श्रीवल्लभ त्वं सद...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीपाद श्रीवल्लभ त्वं सदैव
श्रीदत्तास्मान् पाहि देवाधिदेव ।
भवग्रहक्लेशहारिन् सुकीर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥१॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वम्
त्राता योगक्षेमकृत् सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥२॥
पापं तापं व्याध्यादीं च दैन्यम्
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष इषास्तजूर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥३॥
नान्यस्त्राता न पीडान् न भर्ता
त्वत्तो देव त्वं शरण्यो शोकहर्ता ।
कुर्वत्रेय अनुग्रहं पूर्णरते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥४॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं
सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम्
भाव शक्तिं च अखिलानन्दमूर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥५॥
श्लोकपञ्चकमेतद्यो  लोकमङ्गलवर्धनम् ।
प्रपत्तेन नियतो भक्त्या  स श्री दत्तप्रियो भवेत् ॥६॥
इति श्रीमत् परमहंस परिव्राजकाचार्य
श्रीमद् वासुदेवानन्द सरस्वती स्वामी विरचितं
घोर कष्टोद्धारण स्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP